________________
[ अजुतं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अजव अजुत-अयुतम् , चतुरशीतिरयुताङ्गशतसहस्राणि । जीवा० । अज्जगो-आर्यकः, वनस्पतिविशेषः लोके आजओ। जं.
प्र० ४२४ । प्रत्येकवनस्पतिविशेषः। नि० चू० द्वि० ६० अ। अजुतंगं - अयुताङ्गम् , चतुरशीतिरर्थनिकुरशतसहस्राणि । अज्जगोविंदो-आर्यगोविन्दः, मिथ्योपस्थितायामुदाहरणम् । जीवा० ३४५।
आव० ८६१। अजुत्तं-अयुक्तम् , अनुपपत्तिक्षमम् , सूत्रदोषविशेषः । आव० / अज्जचंदणा-आर्यचन्दना, आर्याविशेषः, यस्याः पार्वे
मृगावत्याः केवलोत्पत्तिः । आव० ४८५, नि० चू० तृ. अजुत्तो-अनुपयुक्तः । बृ० तृ. ६ आ।
१३४ आ। अजरणया-शरीरापचयकारिशोकानुत्पादनेन । भग० ३०५ । अज्जत्ताए-आर्यतया, पापकर्मबहिर्भूतया अद्यतया वा अजो-भजः, छगलको द्विखुरश्चतुष्पदः । जीवा० ३८ ।
अधुनातनतया वर्तमानकालतया । भग० ६५६ । अजोगवं-अयोगवम् , वैश्याशद्वाभ्यां जातो वर्णः। आचा०८।
| अज्जपयं-आर्यपदम् , शुद्धधर्मपदम् । दश० २६९ । अजोगी-अयोगी, निरुद्धयोगः, शैलेश्यां गतो हूस्वपञ्चाक्षरो
प्रभृति, सम्यक्त्वप्रतिपत्तिकालादारभ्याद्य द्विरणमात्रकालं यावत् , भूतग्रामस्य चतुर्दशं गुणस्थानम् ।
यावत् । आव० ८१११ आव० ६५० ।
अज्जभावे-आर्यभावः क्षायिकादिज्ञानादियुक्तः। ठाणा. अयोनिभूतम्-(अजोणि भूए), विध्वस्तयोनि, प्ररोहासमर्थम् ।
२०९। दश० १४०।
अज्जमंगू-आर्यमङ्गुः, ऋद्धिरससातगौरवदृष्टान्ते मथुरायाअजोसिया-अजुष्टा, असेविता, क्षयं वा अवसायलक्षणम
माचार्यः । आव० ५७९ । अवसन्नाचार्यः । नि० चूक तीता। सूत्र० ७० ।
प्र० ३५१ अ। आचार्यातिसेवकः दुर्बलाऽऽचार्यः । व्य. अजंहिज्जो-अद्यश्वः । आव० ७१५। ।
दि. १७४ आ। अज्ज-अद्य, आरब्धः, आर्यः। उत्त. ३६३ । आर्यः |
अज्जमणग-आर्यमणकः, आर्यश्चासौ मणकश्चेति विग्रहः, आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यायः। प्रज्ञा० ५।
षण्मासैर्दशवैकालिकस्याध्येता । दश० २८४ । भावाराधनयोगादाराद्यातः सर्वहेयधर्मेभ्य इत्यार्यः । दश० २८४ । आर्या-प्रशान्तरूपा चण्डिका। भग. १६४ ।
अज्जमहागिरि-स्थूलभद्रदत्तगणधारकाचार्यः । नि० ० अद्य-सान्प्रतम् । जं० प्र० २४६, आचा. १५८ । आर्यः
प्र. २४३ अ।. ( गौतमः )। आचा० १५८ । पापकर्मबहिर्भूतत्वेनापापः
अज्जमहागिरी-आयरिओ। नि० चू० तृ० ४४ आ। (क्षेत्रादिभेदेन नवधा)। ठाणा० २०८ ।
अज्जमूलं-आर्यमूलम् , मातामहपादमूलम् । आव० ६८४ । अज्जए-हरित विशेषः। प्रज्ञा० ३३ ।
अज्जय-आर्यकः, पिता। उत्त० ९८ । आव० ३०५ । अज्जकण्हा-आर्यकृष्णाः, आचार्याः । उत्त. १७८ । भग० ४७० । आव० ३५७ । अज्जकण्हो-आर्यकृष्णः, आचार्यः । आव० ३२३ ।।
अज्जयमंजरी-आर्यमअरी । आव० १२५। . अज्जकालका-नाम आयरिया। बृ० प्र० ३९ अ।
अज्जरक्खितो-मातृकानुज्ञाकृदाचार्यः । नि० चू.द्वि. अज्जकालगायरिए-चतुर्थीप्रवर्तको युगप्रधानः । नि.चू. १०९ अ प्र० ३३९ आ। .
अज्जरक्खिय-गोष्ठामाहिलप्रेषकाचार्यः । नि० चू० प्र० अजकालगो-आर्यकालकः । आव० ३६९ ।
३३५ आ, १०१ आ। उज्जयिन्यामचेलकत्वे । (मर०)। अजकालय-प्रज्ञादृष्टान्तः । (मर)
आर्यरक्षितः । विशे० १.०२ । आचार्यविशेषः । व्य. द्वि. अज्जखउडो-विद्यासिद्ध आचार्यः । नि० चू० प्र०३०४ अ, ३१९ अ। नि० चू० प्र० २७६ अ, नि. चू० प्र० १६ अ। अजव-आर्जवम् , परस्मिन्निकृतिपरेऽपि मायापदित्यामः । आर्यखपुटः, विद्यासिद्ध आचार्यविशेषः । आव० ४११ ।। दश० २६३ ।
(२६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org