________________
[ओहय
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ओहावणं]
ओहय-उपहतः-विनाशितः। जं०प्र०२७७ । राज्यापहारा- | ओहाडियं-स्थगितम् । आव० ८८८ ।स्फेरितम् आष०२०५॥ दुपहताः। ठाणा० ४६३ । विनाशनेनोपहताः । ज्ञाता. ओहाडिया-उड्डायिता । आव. ५१४ । अपस्फेटिता।
आर. ३६८। ओहयमणसंकप्प-उपहतः-ध्वस्तो मनसः संकल्पो-दर्पहर्षा- ओहाडेइ-आच्छादयति । आव. ३७० । दिप्रभवो विकल्पो यस्य सः। भग० १८० । ज्ञाता. २९।। ओहाडेति । दश. चू० ८८ । उपहतमनःसङ्कल्पः । आव ६८२ ।।
ओहाण-उवयोगो। नि००वि०५८आ। विहारो, धावणेण ओहयहय-उपहतहतः । आव० ६५० ।
लिंगो धावणेण वा। नि० चु० तृ० ३५ अ । अवधानम्-अपओहरति-उपहरति-विनाशयति । ज्ञाता. १९२ ।
सरणम् । दश० २७१ । अवधावमानाः । ओघ० ६१ । ओहरिए-विनाशयति । ज्ञाता० १९० ।
अवधावनम् । ठाणा० २११ । ओहरितभारो-उत्तारितभारः । ओघ० २२७ । ओहाणपेही-छिई अलभमाणो रातो समाहिपरिट्ठवणलक्ष्ण भोहरिय-अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभा- ओहावेज्जा । नि० चू० प्र० १९४अ । जनमपवृत्त्य । आचा० ३४५ । तिरश्चीनो भूत्वा । ओहाणुप्पेही-अवधावनानुप्रेक्षी । दश० ९४ । आचा० ३४४ । पावतो मुक्तः । उप०मा गा० ४९९ । ओहातेजा-उपहन्यात् । ठाणा० ३२८ । ओहसंभोग-ओघसंभोगः, उपध्यादिद्वादशप्रकारः । व्य० ओहामिए-अपभ्राजितः । आव. ६६५ । द्वि.. ११९आ।
ओहामिओ-अपभ्राजितः, हीलितः । आव० ६९४ । अपओहसण्णा-मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा भ्राजितः, तिरस्कृतः । ओघ० ५३ । सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योधसंज्ञा । ठाणा० ५.५। ओहामिज्जइ-अवधाव्यते। आव. २९५ । मोहसन्ना-ओघसम्ज्ञा-मतिज्ञानावरणकर्मक्षयोपशमनाच्छब्दा- ओहार-अधो जले नाबो नेता मत्स्यविशेषः । बृ०तृ०१६१॥ द्यर्थगोचरा सामान्यावबोधक्रिया, दर्शनोपयोग इति, सामान्य- जलजन्तुविशेषः । प्रश्न० ५१ । कच्छपः । पिण्ड. १०२। प्रवृत्तिर्यथा वाल्ल्या वृत्त्यारोहणं वा। प्रज्ञा० २२२ । मति- मच्छो । नि• चू० द्वि० ७८आ । ज्ञानावरणक्षयोपशमाच्छन्दाद्यर्थगोचरा सामान्यावबोधक्रियेव | ओहारयित्ता-अवधारयिता-शङ्कितस्याप्यर्थस्य निःशङ्कितस्यैसज्ञायते वस्त्वनयेति ओघसज्ञा। दर्शनोपयोगः। सामान्य
| वमेवायमित्येवं वक्ता, अवहारयिता-परगुणानामपहारकारी। प्रवृत्तिरोधसञ्ज्ञा । भग० ३१४ ।
सम० ३८ । ओहसामायारी-ओघसामाचारी-सामान्येन संक्षेपतः साधु- ओहारसंखड । नि० चू० द्वि० १०७ अ । समाचाराभिधानरूपा । विशे० ८४२ ।
ओहारिणी-अवधारणी-अवधारणात्मिका । उत्त० ५६ । भोहसियं-अवघर्षणमवघषितं भूत्यादिना निमजनम् । अवधार्यते-अवगम्यतेऽर्थोऽनयेति अवधारणी-अवबोधबीजजीवा० २१३ ।
भूता । प्रज्ञा. २४६-२४७ । संकिया । दश० चू० १४० । ओहस्सरा-ओघस्वरा-चमरेन्द्रस्य घण्टा । जं० प्र०४०७ । अवधारणी-अवबोधबीजभूता । भग० १४२ ।
ओघेन-प्रवाहेण खरो यासां ता ओघस्वरा । जीवा० २०॥ ओहारितं-अवहृतं-गृहीतम् । आव० ८५९ । ओहा-अपभ्राजना । बृ० प्र० ९९आ ।
ओहारेमाणीओ-वीजयन्यः । जीवा० २३३ । ओहाइया-उद्धाविताः । आव० ६६ ।
ओहावंत-अवधावन्ते, अवसर्पन्ति । ओघ० ६२ । ओहाडणी-अवघाटिनी-आच्छादनहेतुकम्बोपरिस्थाप्यमान- ओहावा-अवधावति । उत्त० १३३ । महाप्रमाणकिलिञ्चस्थानीया । जीवा० १८० । ज०प्र० २३ । ओहावणं-अपभ्राजनं, अपमान, निन्दा वा। पिण्ड ० १४०। ओहाडिअ-अवाटितः-आच्छादितः । जं० प्र० ७३ ।। अवधावनं-पार्श्वस्थादिविहाराश्रयणम । बृद्वि० १६३आ । मोहाडिभो-आधाटीः । आव०२०५ । निष्काशितः । आव० / लिंगविवेकबुद्ध्या गमनम् । व्य०प्र०२४९अा अपभ्राजना
लाञ्छना । आव०५३७ । अपभ्राजना । आव०३१९,६६५।
२३८.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org