________________
[ ओरालतसा
ओरालतसा - त्रसत्वं तेजोवायुष्वपि प्रसिद्ध अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणम् |ठाणा ०३३५। ओराला तसा - औदारिकनसाः - स्थूरत्रसाः । जीवा० २८ । ओरालवण्ण कित्तिसद्दा- उदारवर्णकीर्तिशब्दाः । आव
आचार्यश्रीआनन्दसागरसूरि सङ्कलितः
२९३ ।
ओगलसरी रे - उदारशरीरः । उत्त० ३२५ । ओरालाई - मनोहराणि । ठाणा० २९४ । उदाराणि - आशंसादोषरहितत योदारचित्तयुक्तानि । ठाणा० २४७ । ओरालिए- उदारं- प्रधानं, विस्तरवत्, उरलं- विरल प्रदेश न तु घनं, ओरालं - समयपरिभाषया मांसास्थिस्नाय्वाद्यवबद्धं तदेव शरीरं, उदारमेव औदारिकम् । प्रज्ञा० २६८ । ओरालिय-औदारिकम् । प्रज्ञा०४६९ । उदारमेव - प्रधानमेव बृहदेव वा औदारिकम् । जीवा० १४ । उदारं- प्रधानं उदारमेव औदारिकम् । ठाणा० २९५ । ओरालिय सरीरणाम-यदुदयादौ दारिकशरीर प्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति परिणमय्य च जीवप्रदेशैः सह परस्परानुगमरूपतया सम्बन्धयति तदौदारिकशरीरनाम । प्रज्ञा० ४६९ । ओरालियशरीरा - औदारिकशरीराः । आव० ७९९ । ओरुहइ - अवतरति । आव० १८६ | ओरोह-अवरोध, अन्तःपुरम् । उत्त० ३०० । अंतेपुरं । नि० चू० प्र० ८०अ । विपा० ८२ । अवरोधः - प्रतोलिद्वारे ध्ववान्तरप्राकारः । औप० ३ । प्रतोलीद्वारेष्वन्तः प्राकारः । राज० ३ । अवरोधः - अन्तः पुरम् । उत्त० १२० । अवरोधः । आव० ३५९ । प्रतोलीद्वारेष्ववान्तरप्राकारः ।
|
ज्ञाता० २ ।
ओलंडेंति - उल्लङ्घयन्ति । ज्ञाता० ६२ ।
ओलंडेह - उल्लङ्घयत । दश० ९९ । आव० ३५० । ओलंब - अवलम्बं - अवलम्बनस्थानम् । जं० प्र० ५२९ । ओलंबणदीव - शृङ्खलाबद्धद्वीपः । भग० ५४७ | ओलंबितो- अवलम्बितः । उत्त० १२५ ओलइओ - अवलगितः । आव० २९७ । ओलइयं - अवलगित - गोपितम् । उत्त० ११६ | ओलएइ - उपलगयति । आव ० २१७ । ओलगिउं - अवलगितुम् । उत्त० ३०० ।
Jain Education International 2010_05
अलग्गए- अवलगकः । आव० १७६ । ओलग्गति- अवलगति अनुसरति । उत्त० ८७ । ओलग्गयमणूसो - अवलगकमनुष्यः । आव० ९२ । ओलग्गा सेवा । परिचर्या । दश० ९७ । जीर्णा । ज्ञाता०
ओवइया ]
२८ ।
अलग्गाए - अवलगनया । आव० ९० । ओलग्गिउं - अवलगितुम् । आव० ७१६ । ओलग्गिऊं - अवलगितुम् । दश० ९७ । ओलग्गिजामि- अवलगामि । आव० ३५६ । ओलग्गिता- सेवितुमारब्धा । आव० ८१८ । ओलग्गिय - अवलगितः । आव० ४०१ । ओलिंति - अवलीयन्ते प्रत्यागच्छन्ति । विशे० ८५३ । ओलिकापातः । अध० २०७ । ओलित्त-अवलिप्तः । भग० २७४ | आव० ५५९ । ओलित्ता-द्वारदेशे पिधानेन सह गोमयादिना अवलिप्ताः
। ठाणा १२४
ओलिहति । नि० चू० ७ १९०अ ओलुग्गसरीरा - भग्नदेहाः । विपा० ४९ । निरय० ९ । अवरुग्णमित्र - जीर्णमिव शरीरं यस्याः सा, अवरुग्णा वा चेतसा अवरुग्णशरीरा । ज्ञाता० २८ ।
ओलुग्गा अवरुग्णा- भग्नमनोवृत्तिः । विपा० ४९ । निरय०९ । क्षीणा । आव ० ७१६ | जीर्णा । ज्ञाता० ३३ । ओलुहति - अवरोहति । आव ० १८१ । ओलेंति - परिभ्रमन्ति । आव० २७४ । ओलेत्ता - आर्द्रयित्वा । आव० २०९ । ओलोयणं - अवलोकनम् । आव २२४, ३७८ । ओलोयणगए- अवलोकनगतम् । उत्त० ९१ । ओलोयट्ठिओ-अवलोकनस्थितः । आव० १४५ । ओलोवणे । नि० चू० प्र० २१७अ ।
ओल्या-पन वा आगन्तुकप्रतनुद्रवरूपे कर्द्दम एव ओल्याम् ।
ठाणा० ३२८ ।
ओलं - वासं । नि० चू० प्र० ६७आ । ओलि । नि० चू० प्र० १२१अ । ओवइया - त्रीन्द्रियजीवविशेषः । प्रज्ञा० ४२ ।
२३४
For Private & Personal Use Only
www.jainelibrary.org