________________
[ उसुयारपुर
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उस्सिंचण ]
उसुयारपुर-इषुकारपुर, कुरुजनपदे नगरं, इषुकारराजधानी। सैव श्लक्ष्णश्लक्षिणका उत्-प्राबल्येन श्लक्ष्णश्लक्षिणका उत्लउत्त० ३९५ ।
क्ष्णश्लक्षिणका । भग० २७५ । उसुयारिजं-उत्तराध्ययने चतुर्दशमध्ययनम् । सम० ६४ । उस्सन्नं-प्रायशः । आव० ५६८ । अविरुद्धं । नि० चु० द्वि० उसू-इष:-शरः । सिद्धिगमने दृष्टान्तः । आव० ४४२ । ७०अ । तिलगो । नि० चू० द्वि० ९५अ ।।
उस्सनकयाहारो-प्रायशोऽकृताहारः । आव० ५६८ । उसूयालं-उदूखलम् । आचा० ३९७ ।
उस्सप्पिअ-उत्सपिता वयुत्सर्पणेन । जं० प्र० १०२ । उसे-ऊषः-पांशुक्षारः । दश० १७० ।
उस्लप्पिणी-सागरोपमाणां दशकोटीकोट्य एव दुष्षमदुष्षमाउस्सओ-उच्छ्यः भावोन्नतत्वम् । अहिंसायाः पञ्चचत्वारिं- ! घरकक्रमेणैकोत्सप्पिणी । जीवा० ३४५ । उत्सर्पति-वर्धते शत्तमं नाम । प्रश्न० ९९ ।
आरकापेक्षया वर्धयति (वा) क्रमेणायुरादीन् भावानित्युत्सर्पिणी। उससक्का-उत्ध्वष्कते-तदाकारभावमात्रधारणतस्तत्प्रतिबिम्ब- जं० प्र० ८९ । उत्सप्पिणी-दशसागरोपमकोटाकोटिमाना । मात्रधारणतो वोत्सर्पतीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या अनु. १.. । ठाणा० ८६ । उत्सर्पति-वर्द्धतेऽरकापेक्षया विशुद्धा ततस्तदाकारभावं तत्प्रतिबिम्बमात्रं वा दधाना सती उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति । ठाणा० २७ । मनाक् विशुद्धा भवतीत्युत्सर्पतीति । प्रज्ञा० ३७२ । उस्सय-यस्मिंश्च सत्यूचं श्रयति जात्यादिना दर्पामातः पुरुष उससकण-उत्ध्वष्कणं-परतः करणम् । पिण्ड० ९१ । उस्सग्गनिवाइयाण-उत्सर्गपातिनामुत्सर्गेण संयममनुपाले. उस्सरति-उत्सर्पति । आव. ३०३ । यतां यासाम्। व्य. द्वि० ४२९अ ।
उस्सवित्ता-उड्डहुत्ताणि काऊण । दश० चू० ८० । उस्सग्गो-उत्सर्गः-उपयोगः । ओघ० १५५ । परिष्ठापनम् । उस्सविया- संस्थाप्योच्चावच्चैर्विश्रम्भजनकैरालाविश्रम्भे
ओघ. १३८ । कायोत्सर्गः । आव० ७८२ । उवओगे, काउस्सग्गो । नि० चू० द्वि० १६४अ । पइण्णकहा । नि.उस्सा-अवश्यायः-त्रेहः । अप्कायभेदः । प्रज्ञा० २८ । चू० प्र० २४८अ । कारणनिरपेक्षं सामान्यस्वरूपम् । बृ. रजन्यां यस्त्रेह : पतति । आचा०४०। तृ. ९७आ।
उस्साग-यन्निविशेषणं क्रियते । उप० मा० गा० ४०० । उस्सण्णं-लोअगपरिभोग उस्सण भण्णइ । नि० चू० द्वि० उ.
-अवश्यायबिन्दुः । आव० ८४५ । १५९। उस्सणं एकान्तेनैव अलक्षणयुक्ता बोंदि सरीरमित्यर्थः। उस्लारिता-उत्सारिता-समीपमागता । आव० ८४१ । नि चू० द्वि० ८५आ । उत्सन्न-बाहुल्यतः । औप० ८६। उस्सासनाम-उच्छ्वासनाम-यदुदयवशादात्मन उच्छवास. उत्सन्नं-अनुपरतम् । आव० ५९० ।
निःश्वासलब्धिरुपजायते तत्। उच्छ्वासनिःश्वासयोग्यपुद्गल. उस्सण्णदोस-उत्सन्नदोषः-अनुपरत बाहल्येन प्रवर्तते इति। ग्रहणमोक्षविषया लब्धिरुपजायते तत् । प्रज्ञा० ४७३ । आव० ५९०।
उस्सासविसा-उच्छ्वासे विषं येषां ते उच्छवासविषाः । उस्सण्णपए-उत्सन्नपदे-प्रभूतपदे । व्य० प्र० ९३अ ।। प्रज्ञा० ४६ । उस्सण्णा-अवसन्नाः-पङ्क इव निमग्नाः । प्रश्न. ६९ । उस्सासा-उच्छ्वासः-मुखादिना वायुग्रहणम् । भग. ४७० । उस्सण्णो-बहुतरगुणावराही । नि० चू० द्वि. ९०आ। उस्सासो-उच्छवासः । आव० ८४५ ।। उस्सहसहिआ-उत्तरप्रमाणापेक्षया उत्-प्राबल्येन लक्षण- उस्साहे-उत्साहः-श्रवणविषये मनस उत्कलिकाविशेषः । सूर्य
लक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका । जं.प्र. ९४ ।। उस्सण्हसण्हिया - व्यावहारिकपरमाणुपुद्गलानां समु- उस्सिंघइ-उज्जिघ्रति, जिघ्रति । आव० ६७४ । दायाः-द्वयादिसमुदायास्तेषां समितयो-मीलनानि तासां समा- उस्सिंघणा-उद्माणम् । आव० ४२४ । गमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या उस्सिंचण-उर्ध्व सेचनं उत्सेचनं-कूपादे: कोशादिनोत्सेपरिणाममात्रेति गम्यते, सा एकाऽत्यन्तं लक्ष्णा श्लक्ष्णश्लक्ष्णा पणम् । आचा० ४२ । इतौ वातस्य प्राबल्येन पूरणम् । आचा.
(२१८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org