________________
[ अरहया
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अरुणवरावभासवरो]
अरहया-अर्हता, तीर्थकरता। आव. २३५। . अरिहंतचेइयं-अर्हच्चैत्यम् , तीर्थकरप्रतिमा। आव० ७८६ । अरहस्सं - अतीवरहस्यभूतं छेदशास्त्रार्थतत्त्वम् । बृ० तृ.। अरिहंता-अरिहन्ता, कर्मारिविनाशकः । भग० ३ । कर्मारि२६५ आ।
हन्ता। भगः३। अरिहन्तारः, इन्द्रियविषयकषायपरीअरहसिजा-अर्हच्छय्या, अर्हद्भवनम् । व्य० प्र० २५ आ। षहवेदनोपसर्गशम( नाश )काः। आव० ४०६ । अरिहअरहा-देवादिकृतां पूजामहन्तीति अर्हन्तः, अरहसः अथवा तारः. रजोहन्तारः। आव. ४०६ । नास्ति रह:-प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते । अरिहमित्तो-अर्हन्मित्रः । उत्त० ९०। ठाणा. १७४। जिनः । सम० १५३ । अर्हन-पूजा- अरिहा-अर्हाः। आव० ३८७ । मर्हतीति । अरहाः, नास्य रहस्यं विद्यत इति वा। उत्त. अरिहो-अर्हः, अर्घः । प्रश्न. ७६ । २५७ ।
अरी-अरिः, शत्रुः। जीवा० २८० । अरहितं-समपादेनेक्षणं लेष्टुकारोहेण वा साधुसाव्योः परस्परं अरुअ-अरुः , वर्ण । वृ. द्वि० ११ आ। अरु:-त्रणं । बृ• दृष्टिबन्धो वा। बृ० द्वि० १४ अ ।
तृ० २०८ आ। अरातिः-व्याधिः । विशे० ७७९ ।
अरुगं--अरुकं, व्रणः । बृ० द्वि० २५४ अ। अरायाणि-अराजानि, यत्र राजा मृतः । आचा० ३७८ । अरुज्झंते-अरुह्यमाणे-एतस्मिन् पात्रके। ओघ. १४५ । अरि-अरिः, सामान्यतः शत्रः । जं. प्र. १२० । अरुण-अरुणः, नन्दीश्वरसमुद्रानन्तरं द्वीपः, तदनन्तरं अरिक्को-अरिक्तः । ओघ. १९९।
समुद्रोऽपि । प्रज्ञा० ३०७। सप्तमहाकुष्ठेषु प्रथमभेदः । अरिट्र-अरिष्ठः, पिचुमन्दः वृक्षविशेषः । प्रज्ञा० ३१। । आचा० २३५। अरिट्टनेमि-अरिष्टनेमिः । आव० २७३, ५१५ । दश० अरुणुत्तरवडिंसगं-ब्रह्मलोककल्पे विमानविशेषः। सम० १४ ३६, ९६। तीर्थकरविशेषः । बृ० प्र. ३० आ । अन्त. अरुणप्पभ-शीतलनाथदीक्षाशिबिका । सम० १५१ । २, ५। समुद्रविजयसुतः । उत्त० ४८९ । समुद्रविजयस्य । अरुणप्पभो-अरुणप्रभः, चतुर्थोऽनुवेलन्धरनागराजः तस्यैप्रथमः पुत्रः। उत्त० ४९६ ।
वावासपर्वतश्च । जीवा० ३१३। ठाणा० २२६ । अरिट्ठयं-अरिष्टकं, फलविशेषः । पज्ञा० ३६० । अरुणमहावरो-अरुणमहावरः, अरुणवरोदे समुद्रेऽपरा - अरिद्वा-मंडवगोत्रस्य नामविशेषः । ठाणा० ३९.। धिपतिर्देवः । जीवा० ३६७।। अरिट्रे-धर्मजिनप्रथमशिष्यः । सम० १५२।
अरुणवर-अरुणवरः, अरुणसमुद्रानन्तरं द्वीपः, तदनन्तरं अरिणो-अरयः, इन्द्रियविषयकषायपरीषहवेदनोपसर्गरूपाः।। समुद्रोऽपि । प्रज्ञा० ३०७। द्वोपविशेषः । ठाणा० २१७ । आव. ४०६।
अरुणवरभद्दो-अरुणवरभद्रः, अरुणवरद्वीपे पूर्वार्धाधिपअरिदमन-अरिदमगो, अभयदानप्राधान्ये वसन्तपुरे राजा। तिर्देवः। जीवा० ३६७।। सूत्र. १५० ।
अरुणवरमहाभद्दो-अरुणवरमहाभद्रः, अरुणवरद्वीपेऽपअरिमर्दन-संवासदृष्टान्ते वसन्तपुरे राजा। पिंड. ४८। रार्धाधिपतिर्देवः । जीवा० २६७ । अरिष्टनगरम्-राममातुलहिरण्यनाभराजधानी। प्रश्न. ८८। अरुणवरावभासः-अरुणवरसमुद्रानन्तरं द्वापः तदनन्तरं अरिष्ठपुरम्-रुधिरराजधानी । प्रश्न० ९० ।
समुद्रोऽपि। प्रज्ञा० ३०७ । अरिस-अऑसि, रोगविशेषः । विपा० ४० । नि० चू० प्र. अरुणवरावभासभहो-अरुणवरावभासभद्रः, अरुणवरा१८९ अ । नि० चू० द्वि० ६२ आ । अशः,गुदाङकुरः। वभासद्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६७ । . जं. प्र. १२५।
, अरुणवरावभासमहाभद्दो- अरुणवरावभासमहाभद्रः, अरिहंत-अन्तः , अरुहन्त:-न रुहन्तीति। दश० ७९। अरुणवरावभासद्वीपेऽपरार्धाधिपतिर्देवः । जीवा० ३६७ । अशोकाद्यष्टमहापातिहादिरूपां पूजामहन्तीति अर्हन्तः- | अरुणवरावभासवरो- अरुणवरावभासवरः, अरुणवराशाम्तारः । आव. ११९ ।
. वभाससमुद्रे पूर्वार्धाधिपतिर्देवः। जीवा० ३६७ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org