________________
[ अमुत्ती
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अयपुले ]
अमुत्ती- अमुक्तिः, सलोभता, परिग्रहस्य पविशतितमं । सिद्धशिलानाम । (दे०)। सूर्यबिम्बस्याधःकदाचिदुपलभ्यमानाम । प्रश्न. ९२ ।
नशकटोर्द्धिसंस्थिता श्यामादिरेखा । जीवा० २८३ । अमुय-अस्मृतम् , मनोऽपेक्षया अस्मृतम् । भग० १९७१ अमोहे-अमोहः, वैश्रमणस्य पुत्रस्थानीयो देवः। भग. अमुहं-अमुखं, निरुत्तरम् । व्य. द्वि० १६० अ
२००। अवेयकविमानप्रस्तटनामविशेषः । ठाणा० ४५३ । अमुहा-अमुखाः, निर्वाचः । भग० ३७६ ।
अमोहो-अमोघः। उत्त. ४०३ । अमोघः, आदित्यकिरण.. अमूढ-अमूढः, अविप्लुतः । दश० २६६ ।
विकार जनित आदित्योद्गमनास्तमयने आताम्रः कृष्णश्याम्मे भमूढदिट्ठी-अमूढदृष्टिः, बालतपस्वितपोविद्यातिशयदर्शनैर्न वा शकटोद्धिसंस्थितो दण्डः, यूपकः । आव. ७३६ । मूढाः स्वभावाचलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढ- अमोहः, शाहजनीनगर्यां देवरमणोद्याने यक्षः । विपा० ६५ दृष्टिः । प्रज्ञा० ५६ । अचलितसम्यग्दृष्टिः । दश. १०२। अम्मड-(अम्मडः ), परिव्राजकः । भग० ६५३ । ऋद्धिमत्कृतीर्थिकदर्शनेऽप्यनवगीतमेवास्मदर्शनमिति मोह- अम्मधाई-धात्री। उत्त. ३३१। विरहिता सा बासौ दृष्टिश्च-बुद्धिरूपा। उत्त० ५६७। अम्मया-अम्बा, पुरुषसिंहवासुदेवमाता। आव० १६२ । अमढलक्खो -अमूढलक्षः, सर्वज्ञेयाविपरीतवेत्ता। आव. अम्बा। आव० ८१६ । २३४ ।
| अम्माहिती- पञ्चमवासुदेवमाता। सम० १५२ । व्य अमृतरसा-वापीनाम । ज० प्र०३७१।
: प्र. १८० आ। अमेझं-अमेध्यम् । आव० २१३ ।
अम्मि भि)ओ-अभ्यागतः। आव० ५६० । । अमोसलिं-न विद्यते मोसली यत्र तदमोसलि । ठाणा० अम्मो-अम्बा। आव. २७२ ।
अम्मोगइया-अहंपूर्विका । आव २९३ ।। अमोह-अमोघम् , अन्तरिक्षम् । सूत्र. ३१८ । अवन्ध्यम्। अम्मोगतिया:-अभिमुखः। आव० ३०० । दश० २३३ । जूवगो। नि० चू० तृ. ७०आ। अम्लः -(अंबिले), आश्रवणक्लेदनकृत् । ठाणा० २६ । अम्लम्अमोहदंसणं-अमोघदर्शनम् , पुरिमताले उद्यानम् । विपा० (अंबिलं), कालिकम् । ठाणा० ४९२। रसविशेषः। प्रज्ञा ०४७३ ।
अम्लवेतस-अम्लरसपरिणताः। प्रज्ञा० १०। । अमोहदसि-अमोहदर्शी, योऽमोह-यथावत्पश्यति । दश० अम्हएहि-अस्मदीयम् । आव० ८१३ । ...
अम्हश्चयं-अस्मदीयम् , अस्मत्सम्बन्धि । दश० ११२ । . मी-अमोघदर्शी परिमतालनगरेऽमोघदर्शनोद्याने
घदशनाधान! अम्हच्चय-अम्माकीनः । आव. २९५। भा .अम्माकीतः। आव...
. यक्षः । विपा० ५५।
। अम्हे-अम्माकम् । पउ० २८-४६। अमोहपहारी - अमोघप्रहारी, जितशत्रो राज्ञो रथिकः । अयं-अयं, प्रत्यक्षगोचरीभृतः संसारी। आचा. १६३/ उत्त. २१४ ।
इष्ट फलं, कर्म। जीवा० ३२। लोहं । भगा ६९७ । इष्टअमोहरहो-अमोघरथः, जितशत्रो राज्ञो रथिकः । उत्त.। फलम् । भग० ४ । २१३ ।
अयंतिय-अयन्त्रितः, अनियमितः । उत्त. ४७८ । अमोहमत्थं-अमोघशस्त्रम् । आव० ४०७ ।
! अयंते-( अइंते), पुनः कायिकां व्युत्सृज्य वसति प्रविशतः। अमोहा- अमोघा, पूर्व दिग्भागअनपर्वतस्य दक्षिणस्यां दिशि । ओघ० ८१ । पुष्करिणीविशेषः। जीवा. ३६४ । ठाणा. २३० । अनि अयंपिर-अजल्पनशीला, नोच्चलग्नविलना । दशक २३ । फला, जम्ब्वाः सुदर्शनाया द्वितीयं नाम। जीवा० २९९ ।। अयंपुले - वरुणस्य पुत्रस्थानीयो देवः। भग. १९९ । सफला। जं. प्र. ३३६ । अमोघाः, आदित्योदयास्तमय-- मत्स्यबन्धविशेषः । विपा० ८१ । गोशालकश्रावकः । भग० योरादित्यकिरणविकारजनिता दण्डाः । भग० १९६।। ६८० ।
Pre
.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org