________________
[ अद्दया
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अद्धपेला ]
अद्दया-आर्द्रका, हरिद्रा । उत्त० २१८ ।
अद्धकायसमाणा-आलोककव्यन्तरादिकायार्धप्रमाणा। जं. अद्दवदवं-आर्द्रवद्रवम् , निगालितम् । आव० ८५४ ।। अद्दसुतो-आर्द्रसुतः, आईकराजकुमारः। सूत्र. ३८५ । अद्धखल्लया-पादार्धाच्छादकं चर्म । बृ.द्वि. २२२ आ। अदहिजति-आद्रहति । नि० चू० प्र० ३१७ अ। अद्धखल्ला-अद्धं जाव खल्या जीए उवाणहा। नि० चू० अद्दहिया-आद्रहणम् । आव० ८५४ ।
प्र० १३६ आ। अद्दा-आद्रामामनक्षत्रम् । ठाणा० ७७ ।
अद्धखित्तं - अर्द्धक्षेत्रम्। यदहोरात्रप्रमितस्य क्षेत्रस्यार्द्ध अदाए-आदर्शः । नि० चू० प्र० ३४७ अ।
चन्द्रेण सह योगमश्नुते तन्नक्षत्रम् । सूर्य. १७७ । जं. अदाओ-आदर्शः । आव. २९८, ४१६ ।
प्र. ४७८ । अदाग-आर्द्रकं । ओघ० १७२ । दर्पणः । बृ० प्र० १३६ आ । अद्धचंदं-अर्द्धचन्द्रः, बाणविशेषः। आव० ६९७ ।
आदर्शः । ठाणा. २४३, सम० १२४ । ओघ० १४८ । अद्धचंदा-अर्द्धचन्द्राः, खण्डचन्द्रप्रतिबिम्बानि चित्ररूपाणि । अहागो-आदर्शः। ठाणा० ५१२।
जं० प्र० २०१। अदाणक्खत्ते-आनिक्षत्रम् । सूर्य० १३० । अद्धचंदो- अर्द्धचन्द्रः, सोपानविशेषः। प्रश्न० ८। द्वाराअद्दामलगमेत्तं-आर्द्रामलकमात्रं । आव० ८५७ । दिषु रत्नमयश्चिह्नविशेषः । प्रज्ञा० ९९, सूर्य० २६४ । आव. अदाय-आदर्शः । आव० ६५।
४२५, जीवा० १७५ । अदाय-आदर्शः । प्रज्ञा० २९३ ।
अद्धचक्कवाला-चक्रवालार्धरूपा। भग० ८६६ । अर्धवअहारिटे-आरिष्ठः, कोमलकाकः। जं० प्र० ३२। लयाकारः । ठाणा० ४०७ । अद्दिजमाणेहि-आर्द्र:-पुत्रकलवाद्यनुषङ्गाजनितस्नेहादाी- | अद्धजंघा-जङ्घार्धपिधायि चर्म । बृ. द्वि० २२२ आ । - क्रियमाणैः । आचा० २१२ ।
अद्धजंघमेत्तो-अद्धजङ्घा । नि० चू० द्वि० ७९ आ। अद्दी-अर्दिः, याचा । प्रश्न. ९३ ।
अद्धद्धामीसग - अद्धद्धमिश्रा, सत्यामृषाभाषाभेदः । दश. अद्दीण-अद्रीणः, अक्षुभितः । प्रश्न. १०९।
२०९ । अहीणमाणसे-अदीनमनसा । आचा. ४२४ ।
अद्धद्धामीसए-अद्धद्धामिश्रकं, अद्धा-दिवसो रजनी वा अहीणा-अदीनाः, कथं वयममुत्र भविष्याम इति वैक्लव्य- तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रक-सत्यासत्यं ।
रहिताः परीषहोपसर्गादिसम्भवे वा न दैन्यभाजः। उत्त० ठाणा० ४९१। अद्धाद्धा, दिवसस्य रात्रेर्वा एकदेशः । -२८२ ।
प्रज्ञा० २५९ । अद्धद्धा, दिवसरजन्येकदेशः । दश० २०९ । अद्ध-अर्द्धम् । सूत्र. १६ ।
अद्धद्धामिस्सिया-अद्धाद्धामिश्रिता, दिवसस्य रात्रेर्वा एकअद्धंसं-उत्तरासङ्गः । बृ० तृ० २५४ अ। नि० चू० प्र० देशोऽद्धाद्धा सा मिश्रिता यया सा भाषा । प्रज्ञा० २५६ । .१९१ ।
अद्धनारायं-अर्द्धनाराचम् , यत्रैकपार्श्व मर्कटबन्धो द्वितीये अद्ध- अद्धाकालः-चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमु- च पार्श्व कीलिका तत् । जीवा० १५, ४२ । प्रज्ञा० ४७२ । द्रान्तर्वर्ती समयादिलक्षणः । आव. २५७ । कालो। नि० अद्धपत्थए-मानविशेषः । भग० ३१३ । चू० प्र० ३३७ अ। अर्द्धम् , भागमात्रा। भग० २०८ । अद्धपलितंका - अर्द्धपर्यङ्का - ऊरावेकपादनिवेशनलक्षणा । तिर्यम्वलितम् । ज० प्र० ५२।।
ठाणा० २९९, ३०२। अद्धकविढगसंठाणसंठिते- अर्धकपित्थसंस्थानसंस्थितम् , | अद्धपलियंकसंठिते-अर्द्धपल्यङ्कसंस्थितम् । सूर्य० १३० । चन्द्रविमानस्वरूपम् । सूर्य० २६२ ।
अद्धपल्लंका-एक जानुमुत्पाटयोपवेशनम् । बृ० तृ. २०० । अद्धकवित्थसंठाणसंठियं - अर्द्धकपित्थसंस्थानसंस्थितम्, अद्धपेडा-गोचरचयाभिग्रहविशेषः । उत्त० ६०५ । ठाणा. उत्तानीकृतमर्द्धकपित्थं तस्येव यत्स्थानं तेन संस्थितम् । ३६६ । जीवा० ३७८ ।
| अद्धपेला-गोचरचर्याभिग्रहविशेषः । नि० चू० तृ. १२ अ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org