________________
[ अस्थिकाए
आचार्यश्रीआनन्दसागरमरिसङ्कलितः
अदढो]
५१५ ।
भग० ३२। प्रदेशः। भग० १४९, जीवा० ६ । अस्ति, । ५८८ । अर्यत इति, विवृतं प्रबोधितं विकचकल्पम् । आव० निपातः सर्वलिङ्गवचनः । प्रज्ञा० ५६३ । प्रदेशः। आव० ८६। अभिप्रेतपदार्थः । आव० ४१५। द्रव्यम् । आव० ६०० । त्रिकालवचनो निपातः । अभूत् , भवति, भविष्यति । ६०७ । अर्थ्यत इति । उत्त० ६८ । विद्यादिः। दश० ११४ । च। आव० ७६८ । अस्तिद्वारम् , अस्त्यन्यश्चैतन्यरूपः । अत्थोग्गहणं-फलनिश्चयम् । भग. ५४११ दश० १२५। स्वामी । विशे० ६७२ ।
अत्थोग्गहे-अर्थावग्रहः, अर्थस्यावग्रहणम् , अनिर्देश्यसामाअस्थिकाए-अस्तिकायः प्रदेशराशिः। भग० ३२४ । न्यरूपाद्यर्थग्रहणम्। व्यञ्जनावग्रहोत्तरकालमेकसामायिकमनिअस्थिकाय - अस्तिकायः, प्रदेशराशिः, अस्तीति सन्ति
श्यं सामान्यमात्रार्थग्रहणम् । प्रज्ञा० ३११। अर्थस्यआसन भविष्यन्ति च ये कायाः प्रदेशराशयस्ते अस्तिकायाः।
सामान्यनिर्देश्यस्वरूपस्य शब्दादे: अवेति-प्रथमं व्य जनावभग. १४८ । प्रदेशसङ्घातः। जीवा० ६। धर्मास्तिका
ग्रहानन्तरं ग्रहण-परिच्छेदनमर्थावग्रहः । सम. १२ । भग० यादिः। दश. १३४।
३४४ । व्यञ्जनावग्रह चरमसमयोपात्तशब्दार्थावग्रहणलक्षणः। भत्थिकायउद्देसए - भगवतीद्वितीयशतकस्य दशमोद्देशक
आव० १० । अर्यते--अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थःनाम । भग० ६०८।
सामान्यरूपादेः प्रथमपरिच्छेदनमावग्रहः । ठाणा० ५१ । भस्थिकायधम्म-अस्तिकायधर्मः । दश० २१ । अत्थोभ- अस्तोभकं, वैहिहकारादिपदच्छिद्रपूरणस्तोभ कनिभत्थिकायधम्मे-अस्तयः-प्रदेशास्तेषां कायो-राशिरस्ति
पातशून्यम् , सूत्रगुणः । आव० ३७६ । कायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोरिणात । ठाणा०
अथंडिलं-सचित्तभूमी। नि० चू० प्र० ३८ आ।
अथ-अथशब्दः प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसअस्थिक-आस्तिक्यम्-जीवस्यास्तित्वनित्यत्वकर्तृत्वभोक्तस्व
मुच्चये प्वत्यानन्तर्यार्थः । ठाणा० ४९ । वाक्योपन्यासार्थः मोक्षसत्साधनश्रद्धानम् । आव० ५९१ ।
परिप्रश्नार्थो वा। भग. १४। प्रक्रिया प्रश्नानन्तर्यमङ्गलोपअस्थिनत्थि-अस्तिनास्तिनामपूर्वः। ठाणा. १९९ ।
न्यासप्रतिवचनसमुच्चयेषु । प्रज्ञा. २४७ । अत्थिय-अस्थिक-बहुबीजवृक्षविशेषः । प्रज्ञा० ३२। अस्ति
अथक-अप्रस्तावः । बृ० प्र० ५५ आ । कायः। भग०८। अस्थिकम् , अस्थिक वृक्षफलम् । दश०
अथक्कागओ-अकाण्डागतः । आव. ८०० ।
अथको-अविश्रन्तः। आव १०२। अत्थिया-बहुबीजकक्षः। भग० ८.३ । भत्थी-अर्थज्ञाता। बृ० प्र० ११२ अ।
अथालंदोग्गहो-यथालन्दिकावग्रहः । नि० चू० प्र० २३९ अ अस्थीनस्थिपघायं- यद्यथा लोके अस्ति नास्ति च तद्यत्र
अथाहं-जत्थ पुण बुड्डति नासिया ने । नि. चू० द्वि० ७८ आ। तथोच्यते चतुर्थपूर्वनाम। सम० २६।
अथिरो-अस्थिरः, क्षणावस्थायी। सूत्रः ।। अत्थुआ-आस्तृता। आव० १७३ ।
अदंडे-अदण्डः, प्रशस्त योगत्रयम हिंसा मात्रं वा । सम० ५। अत्थुरणं-पाउरणं । नि. चूल द्वि० ६१ अ।
अदंसणो-अन्धः । ठाणा० १६५। अत्थुव्या -(अत्थुरइ) आस्तोयते। ओघ ८३ ।
अदक्खु--अदक्षः, अनिपुणः । सूत्र. ७४ । अदृष्टः, अर्वाअत्थे-- अनेन यन्तरितः सूर्यादिरम्त इत्यभिधीयते। मेरू
ग्दर्शनः । सूत्र. ७४। नाम । जं. प्र. ३७५ ।
अदक्खुदंसणो-अचक्षुदर्शनः अचक्षुर्दर्शनमस्यासी, केवअत्थेगइया-सन्त्येकके। प्रज्ञा. ५४५।
लदर्शनः, सर्वज्ञः। सूत्र. ७४ । अत्थो-अर्थः, अभिधेयः, प्रयोजनं वा। प्रश्न० ११५ । अदक्खेयवं-ग्राह्यम् । ओघ. १६३ । कारणं, तात्त्विकः पदार्थो वा । जीवा० ९८ । अर्यते-गम्यत अदट्टमेव-अश्वेव । उत्त० २१३ । इति । आव० १० । पव्वओ, अचक्खुविसयपयत्थो वा। अदढो-विणावि गेल गए, जो दुब्बलो। नि० चू० प्र० दश० चू० १२३ । अर्थः-यः सूत्रस्याभिप्रायः । विशे. १९८ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org