________________
१९६ : आराधना-कथाकोष
श्लोकत्रयं-ज्ञानेन शुद्धतपसा सुकवित्वसारैः ।
वाग्मित्वचारुगमकत्वगुणैरपारैः । प्रासादपूजनविधानमहानुभावः । मार्गप्रभावनमिदं प्रयजामि भक्त्या ॥२००॥ जिनस्थानं श्रुताख्यानं गीतं वाद्यं च नर्तनं । यत्र प्रवर्तते पूजा सासन मार्गप्रभावना ॥२०१॥ मार्गस्य जिनधर्मस्य प्रकर्षेणैव भावना । प्रकटीकरणं तद्धि मार्गप्रभावनं विदुः ॥२०२॥ गाथा-जय धम्मपहावण मिछाताव भावणसुद्धि गुणगणरयणं । सिरिसुहफलदायक सिद्धिविणायक ।
फिरइ महियलि गयणं ।।२०३।। इति कथाकोशे मार्गप्रभावनांग वज्रकुमार कथा संपूर्ण ॥प्रसंग ॥१३॥ तेरावा ॥ दर्शनांग अष्ट ॥८॥ ॥छ॥ ॥जै जै ॥॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org