________________
.सुज्जसिरी
अभिधानराजेन्द्रः।
सुज्जसिरी मणियं कुमारणं । जहा रे णं भो! भो! दुद्दपुरिसा ममो- विहं जइ य सीलं। ४॥"ति भणिऊण गोयमा झत्ति मुक्का चरि चेह एरिसेणं घोरतामसभावेणं अत्तिए असयं कुमारस्सोवरि कुसुमवुट्ठी पवयणदेवयाए पुणो वि भणिउपि सुहझवसायसंचिए पुरसप्पन्भारे एस अहं से तुम्ह माढत्ता देवया । तं जहा--"देवस्स देंति दोसे, एवं चित्र पडिसत्तू असुगो परवती मा पुणो भणिज्जासु । जहा अत्तणो सकम्मेहिं । ण गुणेसुंठविऊणं, सुहाइ मुद्धा य णं विणिमुको अम्हा णं भएणं ता पहरेजमु जइ भत्थि जोएंति ।।१।। से जत्थ भाववत्ती, समदरिसी सब्बलायवीबीरियं ति जावत्तियं भाणियं ताव णं तक्खणं चेव सासो । निक्खेवयपरियतं.दिव्यो न करेइ तं दोय ॥२॥ता थंभे एते सब्बे गोयमा ! परबलजोहसीला हिवाति- बुज्झिऊण सम्वु-त्तमं जणा सीलगुणमहिदायं । नाम सयमाणं तियमाणं पि भलंघणिजा एतस्स भार- भावं चिचा, कुमारपयपकँपणमेह ॥३॥" त्ति भणिऊणं असीए जायए निब्बलं देह । तो य णं धस ति मुच्छि- दंसणं गया देवया इति । ते छइनपुरिसे लहुं च गंतूण ऊणं णिपिढे णिवडिए धरणिपिढे से कुमारे । एया- साहियं भावसभावयं तेहिं नरवइणो । तो भागओ बहुवसराम्म गोयमा । तेण नदिंदाहमणं गूहियमाया- विकप्पकलोलमालाहियो उ रजमाणहिययसागरो हरि. विणो वुत्ते धीरे सव्वत्थी वीसमत्थे सबलोयसामंतधीरे सविसायवसेहिं सीमोदयो तत्थ किर ठिइउ सणियं भीरू वियक्खणमुक्के सूरे कायरे चयरे चाणक्के बहुप- गुज्झसुरंगखडकियादारणं कंपंतसव्वगत्तो महया-- बंचभए संधिविग्गहिए निउत्ते (त्थ) छइल्ले पुरिसे कोउहलणं कुमारदंसणुकंठिो य समुद्देस्मेव दिवो य जहा णं भो ! भो तुरियं रायाहाणीए वजिज्ज नीलस- तेणं सो सुगहियणामधेजो महाजसो महासत्तो महा सिसूरकंतादीए पवररमणीयरणरासीए हेमतवणीय- | गुभावो कुमारमहरिसी अप्पडिवाई महोही पबजएणं सा जंबूणयसुवनभारलक्खणं । किं बहुणा विसुद्धबहुजचमो- हेमाणो संखाईयभवाणुभूयं दुक्खसुहं सम्मत्ताइलभ संसा. त्तिगविहुमक्ख रिलक्खपडिपुनस्स णं कोसस्स चाउरं--- रसहावं कम्मबंधद्वितीविमोक्खमहिंसालक्षणमणगारवेगस्स बलस्स विसेसो णं तस्स सुगहियनामगहणस्स पु- (य)रबंधणं एवमादिएणं सुहणिसम्मो सोहम्माहिबई धाररिससीहस्स णं सीलसुद्धस्स कुमारवरस्सेति पउत्तिमाणेह | उवविरिप्पउ पवत्तो । ताहे य तमदिट्ठपुब्बमच्छेरगं दट्टण प. जेणाहं णिचुत्रो भवेज्जा । ताहे नरवइणो पणामं क.ऊ- डिबुद्धो सपरिग्गहो पबइअोय,गोयमासो रायरक्खाहिबई णं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं विएत्यंतरम्मि पहयमूसरगहिरगंभीरदुंदुभिनिग्घोसपुव्वेणं चलचवलजइणकमणपवणवेगाह णं आरुहिऊण ज- समुग्घुटुं चउविहं देवनिकायेण । तं जहा-"कम्मदृगंथिसु. चतुरंगमेहिं विपिनगिरिकंदरुद्देसपइरिक्कामो खणणं पत्ते | समृरण ! जय परमेद्विमहायस! जय जय जयाहि चारित. तं रायहाणं , दिहो य तेहिं वामदाहिणभुया- दसणनाणसमणिय ! सच्चिय जणणी जगे एक्का बंदणीया पल्लवेहिं बयणसिरोरुहे विलुपमाणो कुमारो । तस्स खणे खणे जीसे मंदरगिरिगुरुकम्मपउरे वुच्छेत्तुं समासय पुरनो सुकन्नाभरणणेवत्था दसदिसामुजोयमाणी णि" ति भाणिऊणं विमुंचमाण सुरभिकुमुमवुट्ठी भजयजयसद्दमंगलमुहला रयहरणबद्धाभयकरकमलरइयं-त्तिभरणिभरे चिरइयकरकमलंजलिउ (डो) त्ति निवाडिए जली देवया तं च दद्दण विम्हियणयणे लिप्पकम्मणि- ससुरासुरे देवसंधे । गोयमा ! कुमारस्स णं चरणारविंद म्माविए एयावसरम्मि उ गोयमा! सहरिसरोमंचकंचुइय- पणचियाओ य देवसुंदरीओ पुणो २ संथुणिय णमंमिय पुलइयसरीराए-"णमोअरिहंताणं"ति समुच्चारऊण भाखरे चिरं पज्जवासिऊणं सहाणेसु गए देवनिवहे । से भयवं गयणद्वियाए पवयणदेवयाए से कुमारे। तं जहा-"जो दलइ कहं पुण एरिसे मुलभवोही जाए महाजसे सुगहियणामुट्टिपहरेहि,मंदरं धरइ करयले वसुहं । सव्योदहीण वि जलं, मधेजे से ण कुमारमहरिसी । गोयमा ! तेणं समणपाइरिसह इक्वघोडेणं ।।१॥ भूयले सग्गं मोहरि , कुणइ भावदिएणं अमजम्मम्मि वायादंडे पउत्तेणं अहेसितं सिवं तिहयणस्स वि खणणं । अक्खंडियसीलाणं,कुद्धो वि निमित्तेणं जायजीवमूलव्यए गुरूवएमेणं साधए ण सो पहप्पेजा।।शालहवा सो च्चिय जाओ, गणिज्जए अन्नं च तिन्नि महापावट्ठाणे संजयाणं । तं जहा--पाउतेउतिहयणस्स वि स बंदो। पुरिसो वि महिलिया वा, कुल- मेहणे एते सम्बोवाएहिं परिवजिए, तेणं तु से मुलभग्गयो जो न खंडए सीले ॥३॥ परमपवित्तं सप्पुरिससे- बोही जाए अहमया णं गोयमा! बहुसीसगणपरियरिए से वियं सयलपावनिम्महणं । सव्वुत्तमसुक्खनिहिं , सत्तरस । पं कुमारमहरिसी पत्थिए संमेयसेलसिहरे देहच्चायनिमित्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org