________________
सिद्ध
मिद्ध
(८३१)
। अभिधानराजेन्द्रः। सौधर्मदेवेभ्यश्च समागत्योपदेशेन हेतुना व सिध्यता। ऊध्र्वलोकादौ च चतुष्काः सिध्यन्ति ये च हरिवदिषु सुप्रत्येकमकृयमन्तरं सङ्ख्ययानि वर्षसहस्राणि जघन्यत घमसुषमादिषु च संहरखतो दश दश सिध्यन्ति ते परएकः समयः. वेदद्वारे-पुरुषवेदानामुत्कर्षतोऽन्तरं सा- स्परं तुल्योः, तथैवोत्कर्षतो पुगपरेकसमवेग प्राप्यमाधिकं वर्ष, स्त्रीनपुंसकवेदानां प्रत्येक सयेयानि वर्षस- णत्वात् , तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीषु दुष्पहस्राणि, पुरुषेभ्य उदृत्य पुरुषत्वेन सिध्यतां साधिकं मायामेकतमस्मिन् विजये वा प्राप्यमाणत्वात् , तथा चोवर्ष, शेषेषु चासु भाकेषु प्रत्येक सङ्ख्येयानि वर्षसह- कम् “धीसगसिद्धा इत्थी, ऽहलोगेगॅविजयादिसु प्रोनमाणि, जघन्यतः सर्वत्राप्यकः समयः, तीर्थद्वारे-तीर्थ- उरो । दसगेहिंतो थोवा" तैस्तुल्या विशतिपृथकृत्यसिद्धाः, कतां पूर्वसहपृथक्त्वम् उत्कर्षतोऽन्तरं, तीर्थकरीणामन- यतस्त सर्वाधोलौकिकग्रामेषु बुद्धीबोधितस्यादिषु वा लन्तः कालः, अतीर्थकराणां साधिकं वर्षे, नोतीर्थ- भ्यन्ते , ततो विंशतिसिद्धस्तुल्याः, यदुक्तम्-" बीसपुतं सिद्धानां संक्येयानि वर्षसहस्राणि नोतीर्थसिद्धाः प्रत्ये
सिद्धा सम्वाहोलोगबुद्धीबोहिया: प्रो बीसहि तुल्ला" कबुद्धाः , जयभ्यतः सर्वत्रापि समयः । उक्तं च-" पुग्व
क्षेत्रकालयोः स्वल्पत्वात् कावाचिकत्वेन च सम्भवादिति सहस्सपुहुतं, तित्थकरानंतकाल तित्थगरी । नोतित्थकरा
तेभ्योऽष्टशतसिद्धाः संख्येयगुणाः, उक्तं च-"चउ सगा बासा-द्विगं तु सेसेसु संखसमा ॥ १ ॥ एएसिं च जह
नह पीसा , वीसपुदुत्ता यजे य अट्ठसया । तुमा थोवा तुसमओ। 'संखसमात्ति-सङ्ख्ययानि वर्षसहस्राणि, लिङ्ग
सा, संखेज्जगुणा भवे सेसा ॥१॥" गतमरुपबहुत्वद्वारम् । द्वारे-स्वलिङ्गादिषु सर्वेश्वपि जघन्यत एकः समोऽन्त
कृताउनन्तरसिद्धप्ररूपणा । रम् उत्कर्षतोऽन्यलिने गृहिलिनेच प्रत्येक संख्येयानि व
सम्पति परम्परसिकपणा क्रियतेसहस्रालि, स्वलिले साधिक वर्षम् , चारित्रद्वारे-पूर्वभा- तत्र सत्पदप्ररूपणा पञ्चदशस्वपि क्षेत्रादिषु द्वारेखयमपेक्ष्य सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणामु- नन्तरसिद्धबदविशेषेण द्रष्टव्या, द्रव्यप्रमाणचिन्तायां सस्कृष्टमन्तरं साधिकं वर्ष , सामायिकच्छेदोपस्थापनसचम- बैंबपि हारेषु सर्वत्रैवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रासम्पराययथाख्यातचारित्रिणां सामायिकपरिहारविशुद्धि- गिव, कालः पुनः सर्वत्रापि अनादिरूपोऽनन्तो वक्तव्यः, कमचमसंपराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्था
अत पवान्तरमसम्भवान्न वक्तव्यम् , तदुक्तं द्रव्यप्रमाणम् ,कापनपरिहारविशुद्धिकसूदमसम्पराययथाख्यातचारित्रिणां च
लमन्तरं चाधिकृत्य सिद्धप्राभृते-" परिमाणेण प्रणता, किश्चिनाष्टादशसागरोषमकोटीकोट्यः , जघन्यतः सर्व
कालोऽणाई अणतो तेसिं । नस्थि य अंतरकालो " ति, प्राप्येकः समयः, बुद्धद्वारे-बुद्धबोधितानामुत्कर्षतोऽन्तरं
भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहत्वं सिद्धप्राभृतक्रमसातिरेक वर्षे, बुद्धयोधितानां स्त्रीणां प्रत्येकबुद्धानां च स-|
णोच्यते-समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः संख्यख्येयानि वर्षसहस्राणि, स्वयम्बुद्धानां पूर्वसहनपृथक्त्वं,
यगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थलसिद्धाः सजघन्यतः पुनः सर्वत्रापि समयः । उक्नं च-"बुद्धेहिं बोहिया
ण्येयगुणाः, तथा ऊर्चलोकसिशाः स्तोकाः तेभ्योग. वासहिय सेसयाण संस्खसमा । पुब्बसहस्सपुहुतं,होर। अधोलोकसिद्धाः संख्येयगुणाः तेभ्योऽपि तिर्यग्लोकसयंबुद्ध समइयरं ॥१॥" 'समइयर' मिति-इतरज्जघन्यम-] सिद्धाः संख्यगुणाः । उक्तं च-"सामुद्ददीब जलथल, दुराई दुम्तरं समयः,शानद्वार-मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पस्यो
राहं तु थोषसंस्त्रगुणा । उहअहतिरियलोए, थोबा संस्खागुणा पमासंख्येयभागः , मतिश्रुताबधिशानिनां साधिकं वर्ष ,
संखा ॥१॥" तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्यः मतिश्रुतमनःपर्यायज्ञानिनां च संख्येयानि वर्षसहस्राणि |
कालोदसमुद्रसिद्धाः संख्येयगुणाः तेभ्योऽपि जम्बूद्वीपसिजघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारे-जघन्याया
शाः संख्येयगुणाः तेभ्यो धातकीखण्डसिद्धाः संख्येयगुणाः मुत्कृशयां चोवगाहनायां यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसं- तेभ्योऽपि पुष्करवरद्वीपासिद्धाः संख्येयगुणाः, उक्तं चस्येयभागः, अजघन्योत्कृष्टायां साधिकं वर्षे , जघन्यतः पु- "लवणे कालोप था अंदीवे य धार्यासंडे । पुक्रबरे य नः सर्वत्रापि समयः , उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्व- दीव, कमसो धीषा य संस्खगुणा ॥१॥" तथा जम्बूद्वीपे संसागरोपमासंख्येयभागः, संख्येयकालप्रतिपतितानामसंख्ये- हरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोकाः १,तेभ्यो हैमवते. यकालप्रतिपतितानां च संख्येयानि वर्षसहस्राणि, अनन्त- रण्यवतसिखाः संख्येयगुणाः २, तेभ्योऽपि महाहिमबहुकालप्रतिपतितानां साधिकं वर्षे , जघन्यतः सर्वत्रापि स- क्मिसिद्धाःसंख्येयगुणाः३,तेभ्योऽपि देवकुरुत्तरकुरुसिजाः मयः , उक्तं च-उवहिमसंखो भागो, अप्पडिवडियाण से- संख्येयगुणाः ४. तेभ्योऽपि हरिवर्षरम्यकसिद्धाः संख्येयगुस संखसमा । बासमहियमणते, समश्री य जहमानो हो- णा, क्षेत्रबाहुल्यात् ५. तेभ्योऽपि निषधनीलवत्सिद्धाः सं
॥१॥" अन्तरद्वारे-सान्तरं सिध्यतामनुसमयद्वारे नि- क्येयगुणाः ६, तेभ्योऽपि भरतराषतसिद्धाः संख्येयगुणाः रन्तरं सिध्यतां गणनाद्वारे एककानामनेकेषां च सिध्य- स्वस्थानस्यात् ७, तेभ्यो महाविदेहसिद्धाः संख्येयगुणाः स. तामुत्कृष्टमन्तरं संक्येयानि वर्षसहस्राणि, जघन्यतः पुनः दाभावात् ८, सम्प्रति धातकीखण्डे क्षेत्रविभागनोच्यतेसर्वत्रापि समयः। गतमन्तरद्वारम् । सम्प्रति भावद्वारम्- धातकीखण्डे संहरणतो हिमवशिस्त्ररिसिद्धाः सर्वस्तोकाःतत्र सर्वेष्वपि क्षेत्रादिषु द्वारेंषु पृच्छा, कंतरस्मिन् भावे घ- १. तेभ्यो महाहिमबटुक्मिसिद्धाः संख्येयगुणाः २, तेभ्योऽसमानाः सिध्यम्तीति ?, उत्तरं-क्षायिके भावे, उक्कं च- पि निषेधनीलवत्सिद्धाः संख्येयगुणाः ३, तेभ्याऽपि ईमय'खेत्ताइएसु पुच्छा, वागरण सहि खाए'। गतं भाव- तेरण्यवतसिजा विशेषाधिकाः ४ तेभ्यो देवकुरुत्तरकुरुसिद्वारम् । सम्प्रत्यल्पबहुत्वद्वारम्-तत्र ये तीर्थकरा ये च जले। ग्राः संख्येयगुणाः ५, तेभ्योऽपि हरिवर्षरम्यकसिखा विशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org