________________
सामगधम्म अभिधानराजेन्द्रः।
सावगधम्म अषयवार्थे तु महता प्रपञ्चेन ग्रन्थकार एव पश्यति । नात् ,तथाहि-नामश्रावकः , सचेतनाचेतनस्य पदार्थस्य तथा चाह
यत् श्रावक इति नाम क्रियते ।स्थापनाश्रावकश्चित्रपुस्त(का)एयस्स मूलवत्थू , सम्मत्तं तं च गंठिभेयम्मि।
कर्मादिगतः । द्रव्यश्रावको ज्ञशरीरभव्यशरीरब्यतिरिक्तो देखयउवसमाइ तिविहं,सुहाय परिणामरूवं तु ॥७॥
घगुरुतत्वादिश्रद्धानविकलस्तथाविधाऽऽजीविकाहेतोः श्राएतस्यानम्तरोपन्यस्तस्य श्रावकधर्मस्य मूलवस्तु सभ्य
वकाकारधारकश्च । भावभावकस्तु-" श्रद्धालुतां श्राति
शृणोति शासनं, दीने चपेदाशु वृणोति दर्शनम् । कम्तक्त्वम् । वसन्त्यस्मिन्नणुवतादयो गुणास्तद्भावभावित्वेनेति
त्यपुण्यानि करोति संयम, तं श्रावकं प्राहुरमी विचक्षबस्तु । मूलभूतं च तवस्तु च मूलवस्तु किं तत्सम्यक्त्वम् ।
णाः॥५॥" इत्यादिश्रावकशब्दार्थधारी यथाविधि श्रावश्रा० । श्राव० । (एतानि व्रतानि स्वस्वस्थाने ।)
कोचितब्यापारपरायणो वक्ष्यमाणः-स चेहाधिकृतः-शे'इत्थ पुण समणोबासगधम्मे पंच अणुब्यया तिनि गुण
पत्रयस्य स्यात्कथंचिदेव भावादिति । ननु-आगमेऽन्यथा ब्बयाई प्रायकहिया चत्तारि सिक्वावयाई इत्तरियाई,
श्रावकभेदाः श्रूयन्ते-यदुक्तं श्रीस्थानाके-'चउब्धिहा समपाव०६ अ०भा०चू०। ध०२०। ननु धर्मों द्विधा-श्रावकधर्मों, यतिधर्मश्च । तत्रायोऽविरतविरतश्रावकधर्मभेदात्
णोबासगा पन्नता , तं जहा-अम्मापिइसमाणे , भायसद्विधा। तत्राविरतश्रावकधर्मस्याम्यत्र"तस्थऽहिगारी प्रस्थी,
माणे, मित्तसमाणे, सयत्तिसमाणे । प्रहबा-चाउम्बिहा सम- .. समथनो जो न सुत्तपरिकुटो । प्रत्थी उ जो घिणीश्रो,
पोषासगा पन्नसा, तं जहा-मायंससमाण, पडागसमाणे,
स्वाणुसमाणे, खरंटसमाणे" पते च साधूनाधिस्य द्रष्टव्याः। समुटिनो पुच्छमाणो य" ॥१॥ इत्यादिमाऽधिकारी निरूः | पितः,विरतश्रावकधर्मस्य तु "संपत्तसणार, पदवियह जा.
तेवामीषां चतुर्णा मध्ये कस्मिन्नवतरम्तीति ?. उच्यते-व्य
यहारनयमतेन भावभावका एवैते तथा व्ययहियमाणजणा सुणेई य । सामायारिं परमं, जो खलु ते सायं विंति" ॥२॥तथा-परलोगहियं सम्मं, जो जिणघयणं सुणे। उबउत्तो।
स्वात् , निश्चयनयमतेन पुनः सपनिखरएटसमानी मिथ्यामाइतिब्बकम्मविगमा, उक्कोसो सायगो इत्थं ॥३॥" इत्यादि.
रष्टिपायौ द्रव्यश्रावकी,शेषास्तु भावभावकाः । तथाहि-तेषां भिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिः सत्रैरधिकारित्य
स्वरूपमेवमागमे व्याख्यायतेमुक्तम् । यतिधर्माधिकारिणोऽप्यन्यत्रैवमुक्ताः, तद्यथा
"चिंता जा कजाई, न विट्टखलिश्रो विहोर निन्नेहो।
एगंतवच्छलो जह-जणस्स जपणीसमो सहो ॥१॥ पव्यज्जाए अरिहा, मायरियदेसंमि जे समुप्पन्ना। जारकुलेहि विसिट्टा , तह खीणप्पा य कम्ममला ॥१॥
हियए ससिणेहो चिय, मुणीण मंदायरो विणयकम्मे । तत्तो य विमलबुद्धी दुलह मणुयत्तणं भवसमुहे।
भाइसमो साहूण, पराभवे होर सुसहामो ॥२॥ जम्मो मरणनिमित्तं, चवलामो संपयानो य॥२॥
मित्तसमाणो माणा, ईसिं रूसा पुग्छि मो कजे । विसया य दुक्खहेऊ ,संजोगे नियमो विमोगु ति
मन्नतो अप्पाणं, मुणीण सयणाउ अमहियं ॥ ३ ॥ पासमयमेव मरणं , इत्थ विधागो य पारुहो ॥३॥
थचो छिापही, मायखलियाणि निघमुधरह।
सहो सबत्तिकप्पो, साहुजणं तपसम गणा ॥४॥" एवं पर्याप चिय , अवगयसंसारमिगुणसहाया ।
तथा द्वितीयचतुपकेसती य तस्बिरता , पयणुकसायप्पहासाय ॥४॥
गुरुभणियो सुतस्थी, विपिजर अषितहो मणे जस्स । सुकयानुया पिणीया, रामाणिमविककारी य ।
सो मापसलमाणो, सुसायनो पमित्रो समए ॥ १ ॥ कक्षागंगा सहा, थिरातहासमुषसम्पमा ॥५॥"
परणेण पडागा ब, भामिजाजी अणे महेण । स्यापि । तवेभिरेकर्षिशल्या गुण। कतमस्य धर्मस्याधिकारिस्वमुत्रमिति, मनोच्यते-पतानि सर्षापयपिशाखा
अधिणिछियगुरुषपणो, लोहोर पारपातुनो ॥६॥ तरीयाणि लक्षणानि प्रायेण तत्तगुणस्याभूतानि वर्त
परियनमसगाई, नमुया गीयस्थलमपुसिको पि। म्ते, चित्रस्य पर्णकशिविचित्रवर्णाता-सरेणाराशिमामा
पाणुसमाणो एसो, अपनोसिपमुणिजणे नवरं ॥३॥ भावप्रतीतियत् , प्ररुतगुणाः पुनः सर्वधर्माण साधारणा
उम्मग्गोलमो मि-यो सिनो लिवधम्मो सि । भूमिकेव चित्रप्रकाराणामिति सूधमाधुरपा परिभाषीयम् ।
इह सम्म पि कहत, बरंटए सो खरंटलमो ॥४॥
जह लिहिलमसुश्वब, छुपंतं पिनर सटेड। बषयतिब-"दुषि पि धम्मरयण , तर नरो भिमधि
एषमणुलासग पि, पूसतो मना बरंटो ॥५॥ गलं सो। जस्सेगषीसगुणरप- संपया सुस्थिया अस्थि ॥१॥" (ति)।
निच्छयो मिन्छसी, बरंतु सपत्तिमो बि।
पबहारमो उ सहा, वयंति जिभगिहाई॥६॥" मत एषाह
इत्पलमतिप्रसनेन तस्य पुनर्माषभायकस्य लक्षणानिधिसह एयम्मि गुणोहे, संजाय भावसावगतं पि।
हाम्येतानि बषयमाणानि भणम्ति-अभिवधति-रामगुरयः तस्स पुण लक्खणाई, एयाइँ भणति सुहगुरुणो॥३२॥ संविमसूरय इति । ध० २०१अधि० । ध० ('णासति विद्यमाने एतस्मिन्ननन्तगत गुगौघे संजायते-सम्भ- लदइज' शदे चतुर्थभागे २०१३ पृष्ठे श्रायकगतविधिवति भावश्रावकत्वमपि-दूरेतावद भावयतित्यमित्यपेरर्थः। रुक्तः । ) जिनवल्लभसूरिकृतप्रकृतालापकरूपदीपालिकापाह-किमन्यदपि श्रावकत्वमस्ति , येनैवमुच्यते भावधा- कल्पे लिखितमस्ति' पडिगरूवो सावगधम्मो बुन्छिवकत्वमिति ?, सत्यम्-इह जिनागमे सर्वेऽपि भावाश्चतु-| जिस्सा' इति, तेन तत्रत्यपुस्तकेष्वयं पाठोऽस्ति न वा ? विधा एव ," नामस्थापनाद्रव्यभावैस्तम्यास" इति वच- इति प्रश्नः,अत्रोतग्म्-जिनवल्लभसूरिकृत बालपकरूपो दी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org