________________
(७८४) सावग (य) अभिधानराजेन्द्रः।
सावगदिणकिरिया अथ श्रावकस्य भावगतानि तान्याह
सांप्रतं मध्याह्नादिविषयं यत्कर्त्तव्यं तदर्शयन्नाह"भावगयाइँ सत्तरस, मुणिणा एअस्स बिति लिगाई। मध्यावेऽर्चा च सत्पात्र-दानपूर्व तु भोजनम् । जाणि अजिणमयसारा,पुवायरिश्रा जो प्राह ॥ ११ ॥
संवरणकृतिस्तद्विजैः, साधं शास्त्रार्थचिन्तनम् ।। ६५ ॥ इन्थि१,दिअत्यसंसा-रविसय५श्रारंभ६गेह ७दसणो । गइरिगाहपवाहे पुरस्सरं पागमपवित्ती १०॥ १२॥
मध्याह्ने-मध्याह्नकाले चः पुनरर्थे पूर्वोक्नविधिना विशिष्य दाणाह जहासत्ती, पबत्तणं ११ विहिप १२ रत्तदुटे अ१३॥
च प्रधानशाल्योदनादिनिष्पन्नविशेषरसवतीढौकनादिनाद्वि
तीयवारमित्यर्थः । अर्चा-पूजा धावकाधिकारप्रस्तावाजि. मज्झत्थ १४ मसंबद्धो १५, परत्थकामोवभागी श्र १६५१३॥
नपूजाविशषतो गृहिधर्मो भवतीत्यन्वयः, एवमग्रेऽपि । तवेसा इव गिहवास, पालइ १७ सत्तरसपयनिय तु।
था सत्पात्रं साध्वादि तस्मिन् दानपूर्व दानं दत्त्वेत्यर्थः, भावगयभावसाघग- लक्वणमेनं समासणं ॥ १४॥" भोजनम्-अभ्यवहरणं तुरेवकारार्थस्ततः सत्पात्रदानपूर्वमेव श्रामा काचिद्याख्या-स्यादिदर्शनान्तपदाटकानां द्वन्द्वे स- भाजनमिति निष्कर्षः, अन्बयस्तत एव । अत्र च भोजनमिप्सम्यर्थे तसिल (इतरेभ्योऽपि दृश्यन्ते इति)अयं भावः--स्त्री. स्यनुवादः मध्यातिकपूजाभोजनयोश्च न कालनियमः, तीवयशवर्ती न भवेत् १, इन्द्रियाणि विषयेभ्यो निरुणद्धि, बुभुक्षार्हि बुभुक्षाकालो-भोजनकाल इति रूढेः, मध्याह्नादा २, नानर्थमूलेऽर्थे लुभ्यति ३. संसारे रतिं न करोति ४, । गपि गृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजम कु. विषयेषु न गृद्धिं कुर्यात् ५ , तीवारम्भं न करोति, करो- न दुष्यति । अत्र चाय विधिः-भाजनवेलायां साधून्निमध्य ति दनिच्छन्नेव ३, गृहवासे पाशमिव मन्यमानो घसेत् तैः सह गृहमायाति स्वयमागच्छतो वा मुनीन् दृष्टया समु७, सम्यक्त्वान्न चलति ८, गडरिकप्रवाहं त्यजति , श्रा- ख गमनादिकं करोति, साधूनां हि प्रतिपत्तिपूर्वक प्रतिलगमपुरस्सरं सर्वाः क्रियाः करोति १०, यथाशक्ति दाना- म्भनं न्याय्यं श्रावकाणां, सा चेत्थं योगशास्त्र-“श्रभ्युदौ प्रवर्तते ११, बिहीको निरवद्यक्रियां कुर्वागी न लज- स्थानं तदा लोके, ऽभियानं च तदागमे । शिरस्यञ्जलिसते १२, संसारगतपदार्थेषु अरक्तद्विष्टो निवसति १३, धर्मा- श्लेषः, स्वयमासनढोकनम् ॥१॥ श्रासनाभिग्रही भक्त्या, दिस्वरूपविचार मध्यस्थः स्यात् , न तु मया श्रयं पक्षोऽ वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चति, प्रतिपत्तिरियं गुङ्गीकृत इत्यभिनिवेशी १४, धनस्वजनादिपु सम्बद्धोऽपि क्ष- रोः ॥२॥" दिनकृत्यऽपि-"श्रासणरण निमंतेत्ता, तो प. णभङ्गरतां भावयनसम्बद्ध इवास्ते १५, परार्थम् अन्य जन- रिश्रणसंजुओ । बंदए मुणिणो ताहे, खताइगुणसंजुए ॥१॥" दाक्षिण्यादिना भोगोपभोगेषु प्रवर्तते , नतु स्वतीवरसेन । एवं प्रतिपत्ति विधाय सविनयं संविग्नासंविग्नभाविनक्षेत्र १६, वेश्येय निराशंसो गृहयासं पाल यतीति १७॥ध०२अधि० । १ सुभिक्षदुर्भिक्षादिकालं २ सुलभदुर्लभादिदेयं च द्रव्यं [श्रमणेभ्यः श्रावकभेदः 'सामाइय' शब्देऽस्मिन्नेव भागे |
३ विचार्य प्राचार्योपाध्यायगीतार्थतपस्विबालवृद्ध ग्लागतः । ] [ श्रावकस्य साधोः अन्तरम् 'मरण' शब्दे
न
नसहाऽसहादिपुरुषाद्यपेक्षया च स्पर्द्धामहत्वमत्सरस्नेषष्ठभागे गतम्।]" एवं व्रतस्थिती भक्या, सप्तक्षेच्यां धनं
द्दल जाभयदाक्षिण्यपरानुवर्तना प्रत्युपकारेच्छामायाबिलचपन् । दयया चातिदीनपु, महाश्रावक उच्यते ॥१॥" ।
म्बानादरविनियोक्तिपश्चात्तापदीनाननादिदोषवर्जमकान्ता-- इति ('महासावग' शब्दे पष्ठमागे गतम्)। श्रावकस्य
स्मानुग्रहबुद्धया द्विचत्वारिंशद्भक्षादोषाद्यदूषितं निःशेषएकविंशतिर्गुणास्ते च पूर्वमुक्ताः । दर्श०२ तत्व ।
निजान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं दानं दत्ते दाप
यति या पावें स्थित्वा भार्यादिपार्वाद यतो दिनकृत्येश्वापद-पुं० [मायो मांसाहारादिविशेषणविशिष्ट व्याघ्रादी,
"देसं खितं तु जाणित्ता, अवत्थं पुरिस तहा । विजं. २ वक्षः । मकरग्रहादौ, स० । जलचरक्षुद्रसत्वे , शा.. उजो ब्व रोगिमस्सेब, तो किरिश्रं पउंजए ॥१॥" ११० अ०। सिंहादिषु, शा० १०१ अ० । आ० म० देशं मगधावन्त्यादि साधुविहारयोग्यायोग्यरूपं १ क्षेत्र संवि. व्याघ्रादिपु, स०१सम०। प्रश्न।
ग्न वितमभावितं वा, तुशब्दात्-द्रव्यमिदं सुलभं दुर्लभ वा, सावगकुल-श्रावककुल-नाश्रावकान्वये, 'बंसाणं जिगवं. अवस्था सुभिक्षदुर्भिक्षादिकां पुरुषमाचार्योपाध्यायबालवृसो सब्यकुलाण च साययकुलाई संथा। केड एगीसगुण
द्धग्लानसहाऽसहादिकं च ज्ञात्वा विज्जु व रोगिअस्स' साचगाण भवंति, तेहि सावरहि य परंपरागयं सावयकुलं
त्ति-यथा किल भिषग् देशकालादि विचार्य ब्याधिमाश्चभंडिय।' अह्न
कित्सां करोत्यवं श्रावकोऽपि ततः क्रियामाहागदिदानरू
पां प्रयुजन इति तद्वृत्तिः । तत्र च साधूनां यद्योग्यं तत्सर्व सावगणंदण-श्रावकनन्दन-पुं० । श्रावककुमारे, आ० क.
विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राक कृत१०।
निमन्त्रगास्य वैफल्यापत्तेः, नाम ग्राहं कथन तु यदि साधसावगदिणकिच्च-श्रावकदिनकृत्य-न० । श्रावकप्रतिदिनाक
यो न विहरन्ति, तथापि कथयितुः पुरायं स्यादव, अकथयाप्रांतपादकें स्वनामख्याते ग्रन्थे,ध०२ अधिश (श्राद्धदि
नेतु विलोक्यमानमपि साधा न बिहरन्तीति हानिः ।
एवं गुरून्प्रतिलम्भ्य बन्दित्वा च गृहद्वारादि यावदनुवनकृत्यमित्यपरं नामास्य । )
ज्य च निवर्तत । साध्वभावे त्वनभ्रवृष्टिवत्साध्यागमनं जातु सावगदिणकिरिया-श्रावकदिनक्रिया-स्त्री०। श्राद्धप्रतिदिन
स्यात् तदा कृतार्थः स्यामिति दिगाला कं कुर्यात् .तथा चाहुःकृत्ये, ध०।
| "जं साहरा न दिन्नं, कहि पि तं सावया न मुंजंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.