SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ (७३२) सामाइय अभिधानराजेन्द्र:। सामाइय ति-ण तारिसो देवलोश्रो, अण्णारिसो, अतो अणतगुणो । तीर्थकरः किं कारणं-किं निमित्तं भाषत सामायिकाध्ययतो ताणि अभहियजातविम्हयाणि पब्वइयाणि । एवं उ-नम् ? । तुशब्दाद-अन्यानि चाध्ययनानि, केवलझानोत्पत्तिस्सवेण सामाइयलंभो ॥६॥ इहित्ति-दसराणपुरे गरे दसा- तस्तस्य कृतकृत्यत्वात् किं तद्भाषणेन ? इत्यभिप्रायः । श्रभहो राया, तस्स पंच देवीसयाणि ओरोहो, एवं सो रुवेण श्रोच्यते--तीर्थकर इति नाम-गोत्रं संशा यस्य तत् तीजोवणेण बलेण य वाहणण य पडिबद्धो, परिसं णस्थि त्ति र्थकरनामसंशकं कर्म पूर्व मया बद्धं तदिदानीमनेन प्रकाअराणस्स चिंतेर । सामी समोसरियो दसराणकडे पब्बते । रेण चेदितव्यम् , इत्यनेन कारणेन स तद् भाषत इति । ताहे सो चिंतेर-तहा कल वंदामि जहा ण केण अगणेण पुनरत्रैव च विनेयप्रश्नमुत्तरं चाहबंदियपुग्यो, तं च अभत्थियं सक्कोणाऊण चिंतेह-बराओ अप्पाणयं ण याणति । तो राया महया समुदएण णिग्गो तं च कहं वेइजइ, अगिलाए धम्मदेसणाईहिं । वंदिउं सम्विहिए, सका य देवराया एरावण विलग्गो, तस्स बज्झइ तं तु भगवो,तइयभवो सक्कइत्ता णं ॥२१२।। अट्ठ मुहे विउव्या, मुहे मुहे अट्ट अट्ट दंते विउब्बेई, दंते २ अट्ठ नियमा मणुयगईए, इत्थी पुरिसेयरो व सुहलेसो । अट्ठ पुक्खरणिो विउबेइ.एकेकाए पुक्खरणीए अट्ट२ पउमे मासेविय बहुलेहि बीसाए अनयरएहिं ॥२१२४॥ बिउव्येहपउमे २ अट्ट अट्ठ पत्ते विउब्वेद, पत्ते २ अट्ठ२ यत्ती. सबद्धाणि दिव्वाणि णाडगाणि विउब्बइ। एवं सो सब्सिडीए एतयोाख्यानं पूर्ववदेव , नवरं तत् पुनस्तीर्थकरनामउपगिज्जमाणो आगो, तो एरावणं विलग्गो चव तिक्खु कर्म बद्धं सत् कथं वेद्यते? इति प्रश्नः । अत्रोत्तरम्-श्र ग्लान्या-निर्वेदेन धर्मदेशनादिभिः। तच्च भगवतस्तीतो श्रादाहिणं पयाहिणं सामि करेइ, ताहे सो हत्थी - ग्मपादहि भूमीए ठिो, ताहे तस्स हथिस्स दसराणकूडे र्थकरस्यैव-यस्तीर्थकरो भविष्यति तस्यैव बध्यते-बन्धपब्बते देवतापसापण अग्गपायाणि उट्रिनाणि, तओ से मायाति । कदा ? इत्याह-सिद्धिगमनभवात् तृतीयभव यावणामं कतं गयम्गपादगो त्ति । ताहे सो दसरणभद्दो चिंतेह दवध्वष्यय-अपसृत्य । इदमुक्तं भवति-अनेन बनेन भवत्र-. एरिसा को अम्हाणं इहि त्ति?, अहो कएल्लोऽणेण धम्मो, यमेव संसारे ऽवतिष्ठते , ततः सिध्यति । एकस्तावत् स एअहमवि करेमि, ताहे सो सब्वं छऊण पब्बरओ । एवं इ- ब मनुष्यभवो यत्र तद् बध्यते, द्वितीयस्तु देवभवः , न होए सामाइयं लहर ॥१०॥ (भाव)। रकमवो वा, तृतीयभव तु तीर्थकरो भूत्वा सिध्यति । अहवा इमेहि कारणेहि भो तच नियमाद् मनुष्यगतायेव प्रारम्भमाश्रित्य सम्यग्दृष्टि मनुष्यो बध्नाति , नान्यगतायन्यः । कथंभूतो मनुष्यः १ - अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य । स्याह-स्त्री पुरुषः, इतरो वा पुरुषः नपुंसकवेदको मन्त्रासम्मइंसणलंभो, विरयाविरईइ विरईए ॥ ८४८॥ दिकारणैरुपहतपुरुषवेदः सन् यो नपुंसकः, न तु क्लिष्टः; अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनी- परडकादिरित्यर्थः । कथंभूतः पुनः स्यादिः? इत्याह-सम्यतोऽयमिति साधुकथनात् , तथा विनय-अञ्जलिप्रग्रहादावि- ग्दर्शनादिगुणयुक्तत्वात् शुभलेश्यः । कैः पुनः कारणः सोऽति, पराक्रम-कपायजये सति, साधुसेवनायां च सत्यां कथ पिबध्नाति ? इत्याह-'अरहंत सिद्धपवयण' इत्यादिना पू श्चित् तत्कियोपलम्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहा मभिहितैर्षहुलैः पुनः पुनरासेवितः सम्पूर्णविंशत्या काररः। विरताविरतेश्च विरतश्चेति गाथार्थः । कथमिति द्वारं ग णैः अन्यतर्वैकद्वियादिभिरतिपुष्टिं नीतैरिति । तम् । आव०१ ०। अत्र पुनर्वस्कलचीरिणोऽधिकारः, तथा (६७) एवं तीर्थकृतः सामायिकाभ्ययनभाषणकारणमकर्मणां क्षये सति प्राप्यते सामायिकं यथाप्राप्त चण्डकौशि भिधाय , अथ गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणमभिकेन उपशमे सत्यवाप्यते यथा अकर्षिणा तथा मनोवाकाय- धित्सुराहयोगे प्रशस्ते लभ्यते बोधिः-सामायिकमिति । श्रा०म० १ गोयममाई सामा-इयं तु किं कारणं निसामेंति ।। अ०। (अनुकम्पादिभिरवाप्यते सामायिकमिति, अनुकम्पा- नाणस्स तं तु सुंदर-मंगुलभावाण उबलद्धी ।।२१२५॥ दिशब्देषु कथानकानि गतानि । ) ( कारणभेदाः होइ पवित्तिनिवित्ती, संजमतवपावकम्मअग्गहणं । • कारण' शब्द तृतीयभागे ४६५ पृष्ठे उक्नाः।) ( अत्रत्या कम्मविवेगो य तहा,कारणमसरीरया चेव ॥२१२६।। व्याख्या 'सकार' शब्देऽस्मिन्नेव भागे गता । ) तदेवं नामादिभेदतश्चतुर्विधकारणं विचार्य प्रस्तुते ये कम्मविवेगो असरी-रयाइ असरीरयाऽणवाहाए । नाधिकारस्तदाह-' अहिगार पसत्थएणन्थ ' त्ति-ह हो अणबाहनिमित्तं,अवेयणुप्रणाउलो निरु॥२१२७/ सामायिक विचार्यमाण प्रशस्तन भावकारणेनाधिकारः । निरुयत्ताए अयलो, अयलत्ताए य सासश्रो होइ । सामायिकाध्ययन हि क्षायोपमिकभावरूपं वर्तते । स सासयभावमुवगओ, अव्यावाहं सुहं लहई ॥ २१२८!! च प्रशस्तः , मोक्षकारणत्वात् अतो युक्तमुक्तम्-प्रशस्तभावकारणनात्राधिकारः इति । विश। गौतमादयो गणधराः किं कारणं-किं निमित्तं-किं प्रयो जमं सामायिकं निशमयन्ति-शृण्वन्ति ? इत्याह--* नाण(६६) अथ कारणद्वार एवं कारगावव्यतानुगतप्रस स्स 'ति--विभक्तिव्यत्ययाच्चतुर्थीह द्रष्टव्या, सा च तादमनः किश्चिदाह थें , ततश्च ज्ञानार्थ , ज्ञानायत्यर्थः तेषां भगद्वदनारबितित्थयरी किं कारण, भामह सामाश्य तु अज्झयणं ?।। न्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषयं ज्ञानमुस्पद्यत तित्थयरनामगोतं, बद्धं म वयचं ति ।। २१२२॥ इति भावः। तत्त झानं सुन्दरमजलभावानां शुभाऽशुभप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy