________________
(६२७) सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड दव्यस्स य दुल्लभता , सागारिणिवेसणा ताहे ॥३०३॥
संप्रति नियुक्तिविस्तरःत्रिकृत्वः स्वक्षेत्रे चतुषु दिक्षु सक्रोशयोजने गवेषितस्या
आएसदासभइए, अटुहि सुत्तेहिं मग्गणा जत्थ । पिघृतादेव्यस्य अथवा-दुर्लभता भवति तदा सागारिकपिण्डनिषेवणं कर्तव्यम् । गतं सागारिकपिण्डद्वारम् । बृ०
सागारियदोसेहिं, पसंगदोसेहि य अगझो॥३॥ ६ उ० । ध० । पश्चा०।
श्रादेशा-यथोक्तरूपः.दासः-प्राजन्मावधि किंकरः, भृतक:___ सामारिकस्य श्रादेशादन्तर्वगडायां विधिमाह--
कियत्कालं मूल्येन धृतः। श्रादेशश्च दासश्च भृतकश्च आदेशसागारियस्स आएसे अंतोवगडाए झुंजइ णिदिए णिसि
दासभृतकं तत्र च पिण्डस्याष्टभिः सूत्रैः मार्गणा कृता । यत्र
सागारिकदोषैः प्रसङ्गदोषैश्च भद्रकप्रान्तककृतैरग्राह्यो भवति। ढे पाडिहारिए; तम्हा दावए,णो से कप्पति पडिगाहित्तए
साम्प्रतमष्टानामपि सत्राणां विभागमाह॥शासागारियस्स आएसे अंतोवगडाए भुंजइ णिट्ठिए णि
तत्थादिमा चउरो, आएसे सुत्तमादिया । सिढे अपाडिहारिए; तम्हा दावाए,एवं से कप्पति पडिग्गा- |
दो चव पाडिहारी, अपाडिहारी भवे दोसि ॥४॥ हित्तए २॥सामारियस्स पाएसे बाहिं वग्गडाए मुंजइ णि
तत्र तेषामष्टानां सूत्राणां मध्ये श्रादिमानि चत्वारि सूट्ठिए णिसिढे पाडिहारिए, तम्हा दावाए,एवं से नो कप्प- | त्राणि श्रादेश प्रागुक्लस्वरूपे आख्यातानि । तत्रापि द्वे सूत्रे ति पडिग्गाहित्तए॥३॥ सागारियस्स पाएसे बाहिं व- प्रातिहारिणि द्रष्टव्य द्वे च सूत्रे अप्रातिहारिणि । प्रथमतृगडाए मुंजइ णिहिए णिसिद्धे अपाडिहारिए तम्हा दावाए।
तीये प्रातिहारिणि, द्वितीयचतुर्थे अप्रातिहारिणि । एवं से कप्पति पडिग्गाहित्तए । ४॥ सागारियस्स दा- अन्तो बर्हि वा पि निवेसणस्स, सेइ वा पेसेइ वा भयएइ वा भतिथए वा अंतोवगडाए श्रावस्सएणं ठविए सगारो । मुंजइ णिट्ठिए णिसिटे पाडिहारिए तम्हा दावाए णो से क- भत्तं न एयस्स विसेसजुत्तं, प्पति पडिगाहित्तए ॥ ५॥ सागारियस्स दासेइ वा पेसे
तम्मी दलंते खलु सुत्तबंधो ॥५॥ इ वा भयएइ वा अंतोवगडाए भुंजइ णिट्ठिए णिसिद्धे निवेशनं-गृहं तस्यान्तर्बहिर्वा स्थित सागारिकेअप्पाडिहारिए तम्हा दावए से कप्पति पडिग्गाहित्तए
शय्यातरे यदि आदेश एव श्रादेशकः-प्राघूर्णकस्तेन वा
सह स्थिते यद्भक्तं विशेषयुक्त-विशेषतो निष्ठां नीतं ॥६॥ सागारियस्स दासेइ वा पेसेइ वा भयएइ वा
तन्न एतस्य प्राघूरार्णकस्य संबन्धि , किंतु सागारिकबाहिं वगडाए मुंजति णोणिट्ठिए णिसिष्टे पाडिहारिए तम्हा स्य-ततस्तस्मिन् ददति सूत्रसंबन्धः-सूत्रोपनिपातः । प्रादावए णो से कप्पति पडिगाहित्तए ॥ ७॥ सागारियस्स | तिहारिकभोजितया तस्मिन् ददति प्रथमे तृतीये च सूत्रे न दासेइ वा पेसेइ वा भयएइ वा बाहिं वगडाप वा भुंजइ
कल्पते सागारिकपिण्डत्वात् , द्वितीये चतुर्थे चाप्रातिहा
रिकभोजितया कल्पते । तदायत्वात्केवलं भद्रकप्रान्तदोषणिदिए णिसिढे अप्पाडिहारिए तम्हा दावए एवं से |
प्रसङ्गतो न गृह्यते। कप्पति पडिगाहितए ॥ ८॥ व्य०६ उ.
एतदेवाहसागारिको नाम शय्यातरस्तस्यादेश प्रायासकर श्रादे- दोएह सागायरियस्स, दोसा दोएहं पसंगतो दोसा। शः। यदि बा-आदिशति इति श्रादेशः । अथवा-आदेशत
भद्दगपंतादीया, होन्ति य इमे उ मुणेयव्वा ॥५॥ इति शब्दसंस्कारस्तस्य व्युत्पत्तिमने वक्ष्यामः । स च ना--
द्वयोः प्रथमतृतीययोः सूत्रयोः सागारिकस्य दोषान्-शय्या. यको मित्रं प्रभुः परतीर्थिको वा द्रष्टव्यः । वगडा नाम परि
तरपिण्डत्यान्न कल्पत इति भावः । द्वयोर्द्वितीयचतुर्थयोः क्षेपस्तस्यान्तर्मध्ये भुते पदार्थान्-श्रोदनादीन् , किंविशिष्टा
प्रसङ्गता दोषाः भद्रकमान्तादिकाः श्रादिशब्दादतिभद्रकानित्याह-निष्ठितान-निष्ठां नीतान् निसृष्टान्-प्रातिहारिकान्
तिप्रान्तादिपरिग्रहः, ते च इमे-वक्ष्यमाणा भवन्ति । सागारिकान्-सागारिकभुक्तशषान् तस्मात्-परिनिष्ठितादि
तानेवाहमध्यात् दापयति न से तस्य कल्पते प्रतिग्रहीतुम् ॥१॥ एवं शपाण्यपि त्रीणि सूत्राणि भावनीयानि एवं चत्वार्यादेशवि
एएण उवाएणं, गेएहति भद्दे उग्गमेगतरं । षयाणि चत्वारि दासादिविषयाणि । इह यत्र यत्र प्रातिहा
पंतो दुदिधम्मा, विणासगरिहादि य निसि वा ॥ ६ ॥ रिकं तत्र तत्र सागारिकपिण्ड इति न कल्पते । यत्र यत्र पु- भद्रकश्चिन्तयति-साधवः एतेनोपायेन मदीय पिण्डं गृनरप्रातिहारिकं तत्र तत्र न सागारिकपिण्ड इति कल्पते । हन्ति । तत एव चिन्तयित्वा उद्गमदोषाणामेकतरं दोषं प्रथमतृतीयपञ्चमसप्तमसूत्रेषु सागारिकपिण्ड इति कृत्वा न कुर्यात् । यस्तु प्रान्तः स पापीयान् दुर्दष्टधा उद्गृहं पिण्डकल्पते। द्वितीयचतुर्थषष्ठाष्टमसूत्रेषु न भवति सागारिकषि
ग्रहणतो दिवा निशि वा कोपावेशतो विनाशं कुर्यात् , एड इति कल्पते । केवल भद्रकप्रान्तदोपतो यर्यते इति गहीं वा दिवानिशमिति।। सूत्राएकभावार्थः । व्य०६उ०1 ('श्राएस' शब्दे द्वितीयभा| सुत्तम्मि कप्पइ त्ति य, बुत्ते किं अत्थतो निसेहेह । गे ४६ पृष्ठे भाष्यकृत्कृता विषमपदव्याख्या गता।)
एगयरदोसे कालिय, सुत्तनिवातो इमेहिं तु ॥ ७॥ १-निसटे इति पुस्तकान्तरे ।
सूत्रे कल्पते इत्युक्ने किं यूयमर्थतो निषेधयत ?, सूरिरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org