________________
संका अभिधानराजेन्द्रः।
संकियपडि. गाहति । ण य परमाणू : परमाणुतो सुहुमतरो भवति । ण संकावय-शङ्कापद-त्रि० । किमेतन्मदारब्धमनुष्ठानं निष्फलं य आयपमाणे अण्णावगाहं पयच्छति । कद्दमेयं ति एवमादि- स्यादित्येवंभतो विकल्पः-शा, तस्याः पदं निमित्तकारदेसे संका। 'सव्वसंक' ति सव्वं दुवालसंग गणिपिडगं णम् । आईतप्रोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागममाहोपाययभासाणिबद्ध माणुए तं कुसलकप्पियं होजा । वर्थे संशीती, प्राचा०१ श्रु०५ अ०१ उ० । संकिणो असंकिरो य दोसगुणदीवणथं उदाहरणंजहा, ते पेया पाया दारगा । एगस्स गिवतिणो पस
संकास-संकाश-त्रि० । सदृशे, स्था० ६ ठा० ३ उ० । उत्त। बियपुत्ता भजा मता । तेण य अराणा घरिणी कता । तीए
| प्रशा। वि पुत्तो जाओ । ते दो वि लेहसालाए पढंति । भोयणकाले संकासिया--शाशिका--स्त्री० । स्थविरात् श्रीगुप्ताचाय आगता । दोराह वि गिराहतो मिट्ठाणमासकणफोडिया र्यानिर्गतस्य चारणगणस्य तृतीयशाखायाम् , कल्प। पेया दिना । तत्थ मुयमातिओ चिंतेड,मच्छिया इमा ससंकि
ओ पियति । तस्स संकाए बग्गुलिया वाही जातो मतो य । संकिट्ट-संक्लिष्ट-त्रि० । संकीर्णे, बृ०१ उ०३ प्रक० । वितिओ चिंतेति-ण मम माता मच्छियाओ देति णिस्सकितो पिवति जीवितो य । तम्हा संका ण कायब्बा। णिस्सं
| संकिट्ठवियारभूमि-संक्लिष्टविचारभमि-मी० । संयतानां सं. कितेण भवियब्वं । सके त्ति दारं गतानि००१उ०। श्रा
यतीनां चैकस्यामेव संहाभूमी, वृ०१ उ०३ प्रक० । सूत्र० दश। जीत। संथा० । दर्श० । ग०।
संकिप-संकीर्म-त्रि० । व्याप्ते, प्रज्ञा०२ पद । विशे० । मिश्रशङ्कायामुदाहरणं पेयापायिनः
त्वे, विशे। भ० । “एएसि हत्थीण, थोवं थोवं तु जोड "नार्याः कुत्रापि कस्याश्चि-दारको द्वौ बभूवतुः ।
तणु हराइ हत्थी । रुवेण व सीलण व, सो संकिरापो त्ति सपनीतनुभूरेको, द्वितीयश्चात्मभूईयोः ॥१॥
| नेयम्वो ॥१॥” इति वचनात् संकीर्णनाम्नि हस्तिविशेषे, पुं०।
स्था०४ ठा०२ उ० । शबलीकृतचारित्रे, वृ० ३ उ० । स्वपप्राप्तयोर्लेखशालायां, माषपेयामदत्त सा।
क्षपरपक्षव्याकुले क्षेत्रे, नपुं० । भ०२५ श०७ उ०। अचिन्तयत्सपत्नीभूः, पेयाऽसौ मक्षिकान्विता ॥२॥ इत्याशङ्की वमन्नित्यं, बल्गुलीव्याधिना मृतः।
संकिय-शति-त्रि० । एकभावविषयसंशयसंयुक्ने, स्था० ४ द्वितीयोऽचिन्तयन्माता, न प्रयच्छति मक्षिकाः॥३॥
ठा० ३ उ० । शंसयक्रोडीकृते, वृ०२ उ० । शङ्किते, शङ्कानिःशङ्कितो जीवितोऽसौ, संजातो भोगभाजनम् ॥४॥"
योग्ये वागुरादिके, सूत्र०१ श्रु. १ ० २ उ० । शङ्कितो
देशतः सर्वतो वा । संशयवति, स्था० ३ ठा०४ उ० । सूत्र। श्रा० क० ६ ० ।
सम्भाविताधाकर्मादिदोषयुक्ने भक्कादिके, ग० १ अधि० । संकाठाण-शङ्कास्थान-न० । शङ्काविषये स्थाने, उत्तः ।
प्राचा। प्राधाकर्मादिशङ्काकलुषितो यदनाद्यादत्ते तच्छ्" संकाठाणाणि सव्वाणि, वजिजा पणिहाणवं" । उत्त. तिम् । ध०३ अधिः । जी० । पञ्चा० । प्रव० । शङ्कितं न १६ अ० ।
विमः किमिदमुद्गमादिदोषयुक्तं, किं वा-नेत्येवमाशङ्कास्पदीसंकामण--संक्रामण--न । प्रस्तुतप्रमेये , स्था० । संक्रा- भूतम् । दश० ८ ०। पिं०। (तत्र शङ्कितपदव्याख्या 'एसमण-प्रस्तुतप्रमेयेऽप्रस्तुतग्रमेयस्य प्रवेशन; प्रमेयान्तर्गमन
णा' शब्दे, तृतीयभागे ५४ पृष्ठे गता।) मित्यर्थः । अथवा-प्रतिवादिमते आत्मनः संक्रामण; परमता.
किंबहुनेति, उपदेशसर्वस्वमाहभ्यनुज्ञानमित्यर्थः । तदेव दोष इति । स्था० १० ठा० ३ उ० ।
जं भवे भत्तपाणं तु, कप्पाकप्पम्मि संकिअं । संकामणी-संक्रामणी-स्त्री० । संक्रमणकारके विद्याभेदे, शा० १ श्रु० १६ अ०।
दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥४४॥ संकामिय--संकामित-त्रिशस्वस्थानात् परस्थानं नीते, भाव०
यद्भवेद्भक्तपानं तु कल्पाकल्पयोः कल्पनायाकल्पनीयधर्मवि४ अ० । स्था० । संकामिय' नि संक्रामित विभक्त्रिवचना
षय इत्यर्थः, किम् ?-शङ्कितं न विद्मः किमिदमुद्गमादिदोषयुक्तं
किं वा नेत्याशङ्कास्पदीभूतंः तवित्थंभूतमसति कल्पनीद्यन्तरतया परिणामितं तदनुयोगो यथा- साहूण व
यनिश्चये ददती प्रत्याचक्षीत । न मम कल्पते ताशमिति न्दणेणं नासति पाचं, असंकिया भावा ' इह साधूना
सूत्रार्थः ॥४४॥ दश०८०। मित्यतस्याः षष्ठथाः साधुभ्यः सकाशादित्येवंलक्षणं पश्चमीत्वेन विपरिणामं कृत्वा अशङ्किता भाषा भवन्तीति संकियगणणोवगा-शङ्कितगणणोपगा-स्त्री० । प्रत्युपेक्षणाभेएतत्पदं सम्बन्धनीयम् । तथा"अच्छंचा जे न भुअंति,न से चा दे, ध० । तथा शङ्किता चासौ गणना च शङ्कितगणना ता
त्ति बुवाई" इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य मुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तां न कुबहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्ते इत्येवं र्यात् । अयं भावः-पुरिमादयः कियन्तो जाता इति शङ्कायां पदघटना कार्येति । स्था० १० ठा० ३ उ०।
तगणना करोति यः प्रमादी भवति पूर्वमित्थंभूता प्रत्युपेक्षणा
न कर्तव्येति स्थितम् । ध० ३ अधिक। सेकामेजमाण--संक्रम्यमाण--त्रि० । हस्तादिना संक्रम कार्यमाणे , स्था० ३ ठा० १ उ०।
संकियपडिसेवणा-शङ्कितप्रतिसेवना-स्त्री०।" जं संके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org