________________
सरीर
अभिधानराजेन्द्रः। संख्येयभागमात्रप्रमाणत्वात् , तैजसकार्मणयोर्जघन्या- चेव, दोसनिव्वत्तिए चेव० जाव वेमाणियाणं । (सू०७५४) चगाहना द्वयोरपि परस्परं तुल्या । औदारिकजघ- 'नेरइयाण' मित्यादि, कराठ्यं, किन्तु या रागद्वेषजनिम्यावगाहनातो विशेषाधिका । कथमिति चेत् ? ,
तकर्मणा शरीरोत्पत्तिः सा रागद्वेषाभ्यामेवेति व्यपदिउच्यते-इई मारणान्तिकसमुद्घातेन समबहतस्य पू- श्यते, कार्य कारणोपचारादिति, जाव वैमाणियाण' ति बैशरीरात् यदहिर्विनिर्गतं तैजसशरीर नस्याऽयामबाहल्य- दण्डकः सूचितः। शरीराधिकाराच्छरीरनिर्वर्तनसूत्र, तनविस्तारैरवगाहना चिन्त्यते इत्युक्त प्राक, तत्र यस्मिन् प्र
प्येवंः नेवरमुत्पत्तिः श्रारम्भमात्र निर्वर्तना तु निष्ठानयनदेश उत्पत्स्यन्त सोऽपि प्रदेश श्रीवारिकशरीरावगाहना- मिति । स्था०२ठा०१ उ० । (केषां शरीगणां कतिविधं प्रमितोऽङ्गलासंख्ययभागप्रमाणो व्याप्तः, यदप्यपान्तरालम- करणमित्युक्तम् 'करण' शब्दे तृतीयभागे ३६० पृष्ठ । ) तिस्तोक तदपि व्याप्तमित्यौदारिकजधन्याबगाहनाता वि- (शरीरतया द्रव्यग्रहणं 'द' शब्दे चतुर्थभागे २५६४ शेषाधिका , ततोऽपि वैक्रियशरीरस्य जघन्यावगाहना अ पृष्ठ गतम् ।) ('जीव' शब्दे चतुर्थभागे १५२६ पृष्ठे सुरा संख्येयगुणा , अङ्गलासंख्येयभागस्यासंख्येयभेदभिन्नत्वात् , नैरयिकाश्व तिसंषु शरिषु वर्तन्ते इत्युक्तम् ।) ततोऽप्याहारकारीरस्य जघन्यावगाहना उसंख्धेयगया.दे.
(२२) लोकश्च शग्शिरीराणां सर्वत आश्रयस्वरूप इति शोनहस्तप्रमाणत्वात् । उत्कृष्ठावगाहनाचिन्तायां सर्वस्तो
नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाहका श्राहारकशरीरस्यात्कृष्टाऽवगाहना हस्तमात्रत्वात् , ततोऽप्यौदारिकशरीरस्य उत्कृष्टावगाहना संख्येयगुणा ,
रइयाणं दो सरीरगा पहाता, तं जहा-अभंतरगे सातिरेकयोजनसम्रप्रमाणन्यात् , ततोऽपि वैक्रियशरीर- चेव, बाहिरगे चेव । अब्भतरए कम्मए, बाहिरए वेउब्धिए । स्योत्कृष्टांवगाहना संख्येयगुणा , सातिरेकयोजनलक्षमान- एवं देवाणं भाणिय । पुढविकाइयाणं दो सरीरगा न्चात् . तैजसकार्मणयोरुत्कृष्णावगाहना द्वयोरपि परस्पर
पएणसा, तं जहा--अब्भंतरंगे चैव,बाहिरगे चेव । अभंत-- तुल्या वैक्रियशरीगत्कृष्टावगाहनातोऽसंख्येयगुणा,, चतुर्दशरज्ज्वात्मकत्वात् , जघन्योत्कृष्टावगाहनाचिन्तायाम्-श्रा.
रंगे कम्मए, बाहिरगे ओरालियगे, जाव वणस्सइकाहारकशरीरस्य ' जहरिणयाहि तो ओगाहलाहिंतो तस्स चेय
इयाणं । बेइंदियाणं दो संरीरा पहलता, तं जहा-अभंतरए उक्कोसिया ओगाहणा यिसेसाहिया'इति.वेशन समधिकत्या | चेव, बाहिरए चेव । अब्भतरगे कम्मए, अट्टिमंससोणितबत्शषं सुगमम् , अनन्तरमेव भावितत्वात् । प्रज्ञा० २१ पद ।
द्धे, बाहिरए, ओरालिए जाव चउरिंदियाणं । पंचिंदिय(अल्पबहुत्वम् 'अप्पाबहुय' शब्द प्रथमभागे २७१ पृष्ठे
तिरिक्खजोणियाणं दो सरीरगा पलता, तं जहा-अभंगतम् । ) (शरीरमेवात्मेति ' तज्जीवतच्छरीरवाइ (ए)' शब्दे चतुर्थभागे २१७२ पृष्ठे उक्नम् । ) ( शरीरमाश्रित्याहा
तरगे चेव , बाहिरगे चेव । अभंतरगे कम्मए , अद्विमंरकत्वानाहारकत्वचिन्तनम् श्राद्दार' शब्दे द्वितीयभाग ससोणियबहारुछिराबद्धे, बाहिरए ओरालिए । मणुस्साण ५१५ पृष्ठ गतम् ।)
वि एवं चेव । विग्गहगइसमावनगाणं नेरइयाणं दो स-- (२०) नरयिकादीनां शरीरोत्पत्तिः
रीरगा पएणत्ता, तं जहा-तेयए चेव, कम्मए चेव । निणेरइयाणं चउहि ठाणेहि सरीरुप्पत्ती सिता, तं जहा- रंतरं . जाव वेमाणियाणं । (सू०७५४) कोहणं मागणं मायाए लोभेणं, एवं जाव वेमाणियाणं। रियाण' मित्यादि, प्रायः कण्ठ्यं , नवरं शीर्यते-- णेरइयाणं चउहिं ठाणेहिं नियत्तिते सरीरे पएणते, तं अनुक्षर्ण चयापचयाम्यां विनश्यतीति शरीरं तदेष शटजहा-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव
नादिधर्मतयाऽनुकम्पितत्वात् शरीरकं ते व द्वे प्रक्षप्ते जिना, वेमाणियाणं । (सू० ३७१)
अभ्यन्तः-मध्ये भयमाभ्यन्तरम् , अाभ्यन्तरत्वं च तस्य
जीवप्रदेशैः सह क्षीरनीरन्यायन लोलीभवनात् । भवान्तरशरीरस्योत्पत्तिनिवृत्तिसूत्राणां दण्डकद्वयं , कगठ्यं चैतत् , | गतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविनवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोत्पत्ति- पुरुषवदनतिशायनामप्रत्यक्षत्वाचेनि , तथा बहिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरी- भवं बाह्यम् , बाह्यना चास्थ जीवप्रदेशः कस्यापिकेरोयत्तिनिमित्ततया व्यपदिश्यन्त इति । 'चउहि ठाणेहि। पाचनवयवेष्वव्याप्तेर्भवान्तराननुयायित्वान्निरतिशयानामपि सरीरे' त्याधुक्तम् , क्रोधादिजन्यकर्मनिवर्तितत्वात् क्रोधा- प्रायः प्रत्यक्षत्वाचेति । तत्राभ्यन्तरं ' कम्मए ' त्तिदिभिर्निवर्तितं शरीरमित्युपदिष्टम् , रह चोत्पत्तिरारम्भ- कार्मणशरीरनामकर्मोदयनिवर्त्यमशंषकर्मणां प्ररोहभूमिरामात्रं, निर्वृत्तिस्तु निष्पत्तिरिति । स्था०४ ठा०४ उ०। धारभूतम् , तथा संसार्यात्मनां गत्यन्तरसंक्रमणे साधक(२१) शरीराधिकारात् शरीरोत्पत्ति दराडकेन तमं तत् कार्मणवर्गणाखरूपम् , कमैव कर्मकमिति , कनिरूपयन्नाह
मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यम् , तयोरायभिचानेरइयाणं दोहिं ठाणेहि सरीरुप्पत्ती सिया. तं जहा
रित्वेनैकत्वस्य विवक्षितत्वादिति । एवं देवाणं भावियवं' गगेण चेव, दोसेण चेव • जाव बेमाणियाण, नेरइयासं
ति-अयमों-यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवा
नाम् असुगदीनां चैमानिकान्तानां भणितव्यम् , कार्मणवैदुड्डाणनिब्बत्तिए, सरीरमे परमते, जहा-रागनिबत्तिए क्रिययोरेव तेषां भावात् . चनुर्विशतिदमंड कम्यं च विषाक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org