________________
सरीर अभिधानराजेन्द्रः।
मगर णं भंते ! कतिदिसिं पोग्गला उवचिअंति ? , गोयमा ! सृभ्या दिग्भ्यः पुद्गलापचयः, शेषदिकत्रयस्यालोकेन व्याप्तएवं चेव. जाव कम्मगसरीरस्स , एवं उवचिजं स्वात् , पुनः स एव सूरमजीव औदारिकशरीरी पश्चिमा दि. ति, अवचिजंति । जस्स णं भंते ! ओरालियस
शमनुसन्य तिष्ठति तदा पूर्वदिगस्याधिका जानति चन
सभ्यो दिग्भ्यः पुद्गलानामागमनम् । यदा पुनरधो द्वितीयारीरं तस्स वेउब्वियसरीरं , जस्स उब्धियसरीरं
दिग्रतरे गतः पश्चिमदिशमवलम्ब्य तिष्ठति सदा ऊर्ध्वदितस्स ओरालियसरीर? , गोयमा ! जस्स प्रो- गप्यधिका लभ्यते केषला दक्षिणैव दिगलोकेन व्याहतेरालियसरीरं तस्स वेउव्वियसरीरं सिय अत्थि सिय नस्थि, ति पश्चभ्यो दिग्भ्यः पुद्गलानामागमनं, वैक्रियशरीरमाहा
रकशरीरं च त्रसनाच्या मध्य एत्र सम्भवति नान्यति जस्स वेउब्वियसरीरं तस्स ओरालियसरीरं सिय अस्थि
तयोपि पुद्गलचयो नियमात् पदभ्यो दिग्भ्यः । तैजससिय नत्थि । जस्स णं भंते ! ओरालियसरीरं तस्स श्रा- कार्मणे सर्वससारिणां ततो यथौदारिकस्य निर्व्याघातेन हारगसरीरं,जस्स आहारगसरीरं तस्स ओरालियसरीरं, पड़भ्या दिग्भ्यो व्याघातं प्रतीत्य पुनः स्यात् त्रिदिग्भ्यः गोयमा ! जस्म ओरालियसरीरं तस्स आहारगसरीरं सिय
स्याच्चतुर्दिग्भ्यः स्यात् पञ्चदिग्भ्यः तथा तैजसकार्मणयो
रपि द्रष्टव्यः । यथा चयस्तथा उपचयो उपचयश्च वक्तव्यः । अत्थि सिय नत्थि, जस्स पुण आहारगसरीरं तस्स ओ
तत्र उपचयः-प्राभूत्येन चया अपचयो-हासः शरीरेभ्यः रालियसरीरं णियमा अस्थि । जस्स णं भंते ! ओरालि
पुद्गलानां विचटनमिति यावत् । उक्त पुलचयनम् । इदानीं यसरीरं तस्स तेयगसरीरं जस्स तेयगसरीरं तस्स ओरालि- शरीरसंयोगमाह-'जस्स रणं भंते !' इत्यादि यस्यौदारियसरीरं ? , मोयमा : जस्स ओरालियसरीरं तस्स तेय.
के तस्य वैफियं स्यादस्ति स्यानास्ति । य औदारिकशगसरीरं नियमा अस्थि, जस्स पुण तेयगसरीरं तस्स श्रो
गरी सन् वैकियलब्धिमान् वैक्रियमारभ्य तत्र वर्मन
तस्यास्ति, शेषम्य नास्तीति भावः । यस्य वैक्रियशरीरं नरालियसरीरं सिय अस्थि सिय णत्थि, एवं कम्मगमरीरं
स्यौदारिकशरीरं स्यादस्ति स्यानास्ति , देवनारकाणां वे पि । जस्स णं भंते ! वेउब्धियमरीरं तस्म अाहारगसरीरं,
क्रियशरीग्वनामौदारिकशगरं नास्ति, निर्यग्मनुष्याणां जस्स आहारगसरीरं तस्स वेउब्धियसरीरं? . गोयमा! तु क्रियशरीरयतामस्तीति भावार्थः, श्राहारकशरीगणापि जस्स उब्वियसरीरं तस्स अाहारगसरीरं पत्थि, जस्म
सह चिन्तायां यस्यौदारिकशरीरं तस्याहारकेशरीरं स्यावि आहारगसरीरं तस्स वि वेउब्धियसरीरं णस्थि । तेया
दस्ति स्थानास्ति, य औदारिकशरीरी चतुर्दशपूर्वधर श्रा
हारकलब्धिमान् आहारकशरीरमारभ्य वर्तन तस्य स्ति कम्मातिं जहा ओरालिएण समं तहेव आहारगसरीरेण वि
शषस्य नास्तीत्यर्थः । यस्य पुनराहारकशरीरं तस्यौदारिक समं तेयाकम्मगति चारयन्यायि । जस्स णं भंते ! तेय- शरीरं नियमादस्ति , औदारिकशरीरविरहे पाहालब्ध गसरीरं, तस्स कम्मगसरीरं, जस्स कम्मगसरीरं तस्स ते. रष्यसम्भवात् । तैजसशरीरेण सह चिन्तायां यस्यौदारिकयगसरीरं ?, मोयमा ! जस्स तेयगसरीरं तस्स कम्मगस
शरीरं तस्य नियमात्तैजसशरीरं, तेजसशरीरविरह औदा
रिकशरीरासम्भवात् । यस्य पुनस्तैजसशरीरं तस्यौदारिक रीरं णियमा अस्थि, जस्स वि कम्मगसरीरं तस्स वि ते
स्यादस्ति स्यानास्ति, देवनैयिकाणां नास्ति तिर्यग्मनुष्यायगसरीरं णियमा अस्थि । (मू०२७६ )
णामस्तीति भावः। एवं कार्मणशरीरेणापि सह चिन्ता कर्स'ओरालयसरीरस्स ण भंते !' इत्यादि , औदारिकशरी- व्या, तैजसकार्मणयोः सहचारित्वात् ॥ सम्प्रति वैफियशरीरस्य ' ण' मिति वाक्यालङ्कारे, भदन्त ! 'कह दिसि इति रस्याहारकशरीरादिमिः सह संयोगचिम्तां कुर्वन्नाह-'जस्स पञ्चभ्यर्थे द्वितीया बहुवचने चैकवचनं प्राकृतत्वात् , ततो- ण भंते !' इत्यादि. यस्य वैक्रियशरीरं न तस्याहारकशरीरं ऽयमर्थः-कातभ्यो दिग्भ्यः समागत्य पद्गलाश्चीयन्ते । कर्म- यस्याहारकशरीरं न तस्य वैक्रियशरीरं , समकालमनयारेकर्सर्ययं प्रयोगः, स्वयं चयनमागच्छन्तीत्यर्थः । भगवा- कस्यासम्भवात् , सैजसकामणे यथौदारिकशरीरेण सह नाह-निर्व्याघातन-व्याघातस्याभावो निर्व्याघातमव्ययी- चिन्तिते तथा वैक्रियशरीरेणापि सह चिन्तयितव्ये, श्राभावः तेन वा तृतीयाया' इति विकल्पनाम्विधानानात्राम हारकशरीरेणागि सह तथैव । तैजसकामणयोस्तु परस्परभावः 'छद्दिसिं' ति-पड़भ्यो दिग्भ्यः । किमुक्तं भवति ?- मविनाभावित्वात् , यस्य तैजसं तस्य नियमात् कामां यत्र प्रसनाड्या मध्य बहिर्वा व्यवस्थितस्यौदारिकशरीरिणो यस्य कार्मणं तस्य नियमात् तैजसम् । गतं संयोगद्वारम् । नैकापि दिग् अलोकेन व्याहता वर्त्तते तत्र निर्याघाते
(१६) इदानी द्रव्यप्रदेशोभयैरपबहुत्वमभिधिसुराहव्यवस्थितस्य नियमात् षड्भ्यो दिग्भ्यः पुद्रलानामागमनं व्याघातम् अलोकेन प्रतिस्वलनं प्रतीत्य 'सिय तिदिसिं' एतेसि ण भंते ! ओरालियउब्बियाहारगतेयगति-स्यात्-कदाचित्सि सृभ्यो दिग्भ्यः स्याच्चतसृभ्यः स्यात् कम्मगसरीराणं दबट्टयाए पदेसट्ठयाए दचट्ठपएसहपञ्चभ्यः, कथमिति चेत् ?, उच्यते-सूक्ष्मजीवस्यौदारिकश
याए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा रीरिणो यत्रो लाकाकाशं न विद्यते नापि तिर्यक पूर्वदिशि नापि दक्षिणदिशि तस्मिन् सर्वोर्वप्रतरे मानयकोण
विसेसाहिया ?, गोयमा ! सव्वत्थोवा आहाकपे लोकान्ते व्यवस्थितस्थाधः पश्चिमोत्तररूपाभ्यस्ति-। रगसरीरा दवट्ठयाते वेउब्धियसरीरा दयट्ठयाए अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org