________________
सरीर
अभिधानराजेन्द्रः।
सरीर (२१) शरीराधिकारात् दण्डकेन शरीरोगपत्तिनिरूपणम्। न्तप्रसिद्धोऽयं धातुःविकुर्वणं विकुर्वः । विविधा किश इत्य (२२) लोकश्च शगरिशरीराणां सर्वत पाश्रयस्वरूपः।
थः। सेन मिवृतं वैकुर्विकम् २, तथा चतुर्दशपूर्वविदा कार्यो(२३) शरीरबन्धनप्रकारः ।
त्पसौ योगबलेनाहियते इत्याहारकम् ३, तेजसो विकारस्त (२४) शरीरनिर्माणस्वरूपं तत्र नाग्यादिसंख्या घेदनानु
जसम् ४ कर्मणो जातं कर्मजमिति ५! नन्यौदारिकादीनां ___ भवप्रकारश्च ।
शराणामित्थमुपन्यासे किश्चिदस्ति प्रयोजनमुत यथाक(२५)शरीरस्यासुन्दरत्वम् ।
श्चिदेष प्रवृत्त इति ?, उच्यते-अस्तीति बृमः । किं तदिति (२६) विशेषतः शरीराशुभत्यम् ।
चेत् ?, उच्यते-परम्परप्रदेशसौम्यं परम्परं वर्मणासु प्रदे(२७) शरीराणां वर्णादि ।
शबाहुल्यं च, तथा हि-ौदारिकाद् वैक्रियस्य प्रदशसौ(२८) आत्मा शरीरं स्पृष्ट्वा निर्याति ।
चम्य, वेफ्रियादयाहारकस्य, आहारकादपि तेजसत्य, ते (१) केषां कति शरीराणि
जसादपि कार्मणस्य , तथा-औदारिकाद वैक्रियस्त वर्गणा
सु प्रदेशकाहुल्यं, बैंक्रियामाहारकस्याहारकादपि तैजसस्था, कति भंते ! सरीरा पणत्ता ?, गोयमा ! पंच सरीरा तैजसादपि कार्मणस्येति । पपत्ता, तं जहा-ओरालिए वेउम्बिए आहारए क्यए क- (२) एतान्येव शरीराणि नैरयिकादिषु म्मए । (सूत्र०-१७६४)
___ सम्भवतश्चिन्तयति'कह गंभंते ! सरीरा पत्ता,' इत्यादि उत्पत्तिसमयादार- नेरइयाणं भंते ! कति सरीरया परमत्ता, गोयमा! भ्य प्रतिक्षणं शीयन्ते इति शरीराणि तानि भदन्त !| तो सरीरया पपता, तं जहा-वेउबिए तेयए कम्मए, कति-कियत्संख्याकानि. रणमिति वाक्यालङ्कारे, प्रशप्तानि,
एवं असुरकुमाराण वि० जाव थणियकुमाराणं । पुढकिभगबानाह-पञ्च शरीराणि प्रज्ञप्तानि तान्येव नामत पाह' श्रोशलिए ' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्या
काइयाणं भंते ! कति सरीरया पलत्ता ?, गोयमा! तमस्तथाऽपि स्थानाशून्याथे किश्चिदुच्यते-उदारं प्रधान श्रो सरीरया परमत्ता, तं जहा-ओरालिए तेयए कम्मए, प्राधान्यं चास्य तीर्थकरगणधरशरीगपेक्षया, ततोऽन्यस्या- एवं वाउकाइपवजं० जाव चउरिदियाणं । वाउकाइयाणं नुत्तरसुग्शरीरस्याप्यनन्तगुणहीनत्वात् । अथवा-ओरालं भंते ! कति सरीरया पामत्ता ?, गोयमा! चत्तारि सरीनाम विस्तरवत् , यिस्तरवत्ता चास्यावस्थितस्वभावस्य सातिरेकयोजनसहनमानत्वात् , वैक्रिय चेतावदवस्थितप्रमाणं
रया पलत्ता?, तं जहा-ओरालिए वेउब्बिते तेयए कम लभ्यते, उत्कर्षतोऽप्यवस्थितप्रमाणस्य पञ्चधनुःशतप्र
म्मए । एवं पंचिंदियतिरिक्खजोणियाण वि । मणुस्साणं माणत्वात् , तच्च तावत्प्रमाणं सप्तम्यां मान्यत्र, यतूत्तरवै- भंते ! कति सरीरया पम्मत्ता ?, गोयमा ! पंच सरीरया क्रिय योजनलक्षप्रमाणं न तवस्थितमाभवतिन्वाभावात् ,
पपत्ता , तं जहा-ओरालिए वेउन्विते आहारए तेयए सत्तो न तदपेक्षा, प्राह च चूर्णिकृत्-"ओरालं नाम चि
कम्मए, वाणमंतरजोइसियवेमाणियाणं, जहा नारगाणं । स्थरालं विसाल तिजं भविगं होइ, कहं ?. साइरेगजोयणसहस्समवष्ट्रियप्पमाणमोरालियं अन्नमेद्दहमेत्तं नस्थि त्ति,
(सू० १७६४) विउब्वियं हाजा , तं तु अणवट्टियप्पमाणं ; अबट्टियं पुण
नरयाणं भंते ! केवड्या सरीरा पमत्ता' इत्यादि. पाहपंचधखुसयाई अहे सत्तमाए , इमं पुरण अट्ठियप्पमाणं
सिद्धं, शरीराणि च जीवानां द्विविधानि, तद्यथा-बद्धानि , साइरेगं जोयणसहस्स" वनस्पतीनामिति । अथवा-उरल
मुक्तानि च । तत्र यानि चिन्ताकाले जीवैः परिगृहीतानि विरलप्रदेश म तु घन स्वल्पप्रदेशोपचितत्वात् वृहत्त्वाच मे
वर्तन्त तानि बद्धानि, यानि च पूर्वभवेषु परित्यक्तानि ताराडवत् । यदिवा ओरालं-समयपरिभाषया मांसास्थिस्ना- |
नि मुक्तानि, तेषां बद्धानां मुक्तानां च परिमाणमिदानी वाचवबद्धं, सर्वत्र स्वाधिक इकप्रत्ययः। रहोदारमेव औ
द्रव्यक्षेत्रकालैः प्ररूपणीयम् , तत्र द्रव्यैरभव्यादिभिः क्षेत्रेण वारिकं प्रयोदरादित्वादिष्टरूपनिष्पत्तिा प्राकृतत्वात-'ओरा
श्रेणिप्रतरादिना कालेनाबलिकादिना । लिय' मिति । उक्तं च
( ३ ) तत्रौदारिकशरीरमधिकृत्याह-बद्धानि मुक्तानि
सरीराणि" तत्थोदारमुराल, उरलं पोरालमेव विमय ।
केवइया णं भंते ! ओरालियससरया पण्पत्ता १, मोओरालियं ति पढम, पहुच्च तित्थेसरसरीरं ॥१॥ मलाइ य तहोराल, वित्थरवतं वणस्सई पप्प ।
यमा! दुविहा परमत्ता ?,तं जहा-बद्धिल्लया, य मुकिल्लया पगई' नत्थि असं, एहहमित्तं विसाल ति ॥२॥ य। तत्थ णं जे ते बद्धेल्लगा ते णं असंखेजा असंखेजाउरलं थेवपएसो-वचियं ति महागं जहा भिराई। हिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो मंसट्टिाहारुबद्धं , ओराल समयपरिभासा ॥३॥"
असंखेजा लोगा. तत्थ णं जे ते मुक्केलया ते मं असंता तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैकि
अणताहि उस्सप्पिणीयोसप्पिणीहिं अवहीरंति कालते, यम । उक्तं च-"धिविहा विसिटुगा वा.किरिया तीए उज भव तमिह । बेउब्वियं तयं पुण, नारगदेवाण पगईए ॥१॥" खेत्ततो अणंता लगा अभयसिद्धिएहितो अणंतगुणा सिप्रथा-वैकुर्विकमिति शब्दसंस्कारः,तत्र विकुर्व इति सिद्धादा (ण) [वभागो।(मु०१७७४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org