________________
सपन्जा विधवाओ० जान पासावडेंसया वरं नाम नाय । (यू० १६७४) म० २ ० ७३०
जम्बूद्वीपे द्वीपेऽतीतायामुत्सर्पिण्यां जाते प्रथमे कुलकरों,
स्था० १० डा० ३ उ ।
१
सयंत श्रयमात्र प्रतिपदं लभमाने २०१३ २०६ ४० सर्वपन स्वयंप्रभ त्रि० स्वयमादित्यादिनिरपेक्षरत्नबहुल- । तथा प्रभा - प्रकाशो यस्य स स्वयंप्रभः । हैमपर्वते, चं० प्र० ५ पाहु० सू० प्र० । जं० । स० । पद्मप्रितमे महाग्रहे, स्था० २ ४० २ ० । कल्प० । सू० प्र० । चं० प्र० । भारते वर्षे ऽतीमुसांजातं चतुर्थे कुल स्था० ७ ० ३ उ० । स० । भारते वर्षे भविष्यति चतुर्थे कुलकरे, स्था० ७ ठा० ३ उ० | स० । चित्रकनकाण्यदिककुमार्यावासे दिग् गजेन्द्र डी० मारते पर्ने उत्सर्दियां भविष्यति चतुर्थे तीर्थकरे, 'थो पोलिजीयो सर्प मोती० २० कल्प मियां नगय जितशत्रुराजस्य बलादाक्रमके राजनि, ति० । कल्प० । श्रा० चू० । कल्प० । ऋषभपूर्वभवजी यस्य ललितादेवस्य भार्यायाम् श्री० ० ० १ ० संघा० । श्राव० ।
सर्वपरिहार- स्वयंपरिहार- पुं० | स्वयमाचारकधनेन असाचारस्य परिहारे, ध०१ अधि० । ( स्वयंपरिहार इति श्रस्य कथनेन परिहारोऽसदाचारस्य संपादनीयः स च ' असदायार' शब्दे प्रथमभागे ४० पृष्ठे गतः । ) सयं पव्वज्जा-स्वयंप्रव्रज्या - स्त्री० । श्राचार्यमन्तरेण स्वयमेव लिङ्गग्रहणे, अङ्ग | तनिषेधो यथा
इ
1
परं जे जंबू ! पब्वावयविहीए महिया जे मिहत्या - त्यसाभिलासिएहिं पासत्थेहिं सुत्तत्थं गहिया वेरग्ग भइया । परंपरागयसाहू साहुणी बहुअरे पमाए दस सयमेव पन्चइस्संति, सयमेव मुंडाविस्संति सयमेव त्थपनाइ गिहिस्संति, गुरूणं भगाए सिरे लोखं करिस्संति, सयमेव तवोकम्मं उनसंपञ्जित्ताणं विहरिस्संति, सयमेव भिक्खाए भिक्खं करिस्संति । ते जंबू ! पासंङमइया दिट्ठिए विदिट्ठा महामिच्छत्तकारिणो मिच्छत्तपरियायवडुगा सम्मपरिया महायमा दुरावारा निर्बंधसा भासियो अह नाणपत्रा अह संजमाराहगा अम्हे गुणसंपन्ना हे
मगंजय-शतंजय-पुं० । लोकोत्तररीत्या त्रयोदशे दिवसे, जं० सुद्ध जिणमइया एवं भासता मम परंपरागयसाहुसा
७ वक्ष० । कल्प० ।
हुणिं हीलता निदंता खिता बहुभवपरंपराऽणुबद्धा अंतखुतो संसारे ममिहिस्संति पावमइया तेर्सि निहवाणं सावयसाविया कुमयमई दिट्ठिएवं गहिया संता -
(५६) अभिधान राजेन्द्रः ।
मयंक
"
"
"
'रायगि' इत्यादि पूर्ववत् 'जीचे ण' मित्याहि तत्र 'सयंकडं दुक्खं, ति यत्परकृतं तन वेदयतीति प्रतीतमेवातः स्वयंकृतमिति पुति म दुबे, ति सांसारिक सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् दुःखं कर्म वेदयतीति काकुपाडा नः निर्वचने तुदति अनुदीर्णस्य दि कर्मो वेदनमेव नास्ति तस्मादुदी वेदयति नानुदी . न बन्धानन्तरमेवदिति अतोऽपश्यं वेद्यमप्येकं यदयत्येकं न वेदयति इत्येवं व्यपदिश्यते श्रवश्यं वेद्यमेव च कर्म "कडा कम्माण ण मोक्खा अस्थि' इति वचनादिति एवं जाय मागि' इत्यनेन चतुर्विशनिक सू चितः स चैवनेर ! सयंमित्यादि । ए यमेकादकः तथा बहुत्वेनान्यः स चैम-'जीव भंते! सयंकडे दुपसं 'बेनी' त्यादि तथा नेरइया से भंते! संयंकडे दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि सपयति कि श्वेन इति एक विशेष रशे यथायाः एर्क जीवमा श्रित्य पदसागरोपमा साधिकानि स्थितिकाल उ मानाजीवामाश्रित्य पुनः सर्यादा इति एवमादि ति शङ्कायां बहुत्यप्रश्नो न दुष्ट, अभ्युपशमतिशिष्ययुपादनार्थत्वाद्वेति ॥ श्रथायुः प्रधानत्वान्नारकादिव्यपदेशस्यायुराधित्य दण्डद्रयम्-एतस्य येषं वृद्धोपना यदासमताचार्य पुन कालान्तरे परिणामविशेषानीय धरणीयोग्य निर्मितं वासुदेव तत्तादृशमङ्गीकृत्यांच्य पूर्ववेदयति, अनुदत्यात्तस्य पदानवने तदा ते तथैव तस्या
"
दितत्वादिति । भ० १ ० २ उ० । मयंकरण-स्वयङ्करण-न - न० । साक्षात्परेण कारणे, सयंकरणं नाम- कारवणमित्यर्थः । नि० चू० १ उ० । श्रात्मनः कस्यचिपिचितस्य कार्यस्य निवर्तने उत्त० २६० वि० ० मयंगहिप- स्वयंगृहीतात्मा प्रतिपत्रे, पञ्चा०५ विव० ।
मयंगहियलिङ्ग - स्वयंगृहीतलिङ्ग स्त्री० केनाप्याचार्येण श्र लिङ्ग भ्रात्मनेवासा ०४ उ० मयंगाह - स्वयंग्राह- पुं० । स्वयमात्मना गृह्णातीति स्वयंग्रहाःस्वयं गृह्णत्सु व्य० १ उ० । प्रश्न० ।
9
Jain Education International
पंजल - शतंजल न० वर्तमाने जिने ०७ द्वार। जं० । शकलोकपालस्य वरुणस्य विमाने भ० ३
श० ७ उ० ।
कहि गं ते सकस देविंदस्स देवर सरस महारो मजले नामं महाविमाणे पन्नत्ते, गोयमा ! तस्स णं सां हम्म सिस्स महाविमाणस्स पच्चच्छिभेणं सोहम्मे कप्पे जाई जहा सोमरस तहा विमासरायहाणीयो मा
·
"
पिट्ठा तो संसारे सुसु व्व परिडिस्सतिजिबूगत्यत्थि संदेहो। तर अबू जायसंसए जायेका उह ले उट्ठाय उट्ठित्ता एवं व्यासी- कहं गं भंते ! तेसि सजमकिरिया तवोकम्मे निष्फले होइ। संजमं पासंता वि संजमराहगा मशिया एवं खलु ते अभिमानगरिया
For Private & Personal Use Only
www.jainelibrary.org