________________
(४५५) समुग्धाय अभिधानराजेन्द्रः।
समुग्घाय अधन्यमानं नातोऽपि वनतरं कथंचनेति, हरकती- स्स संखेजतिभागं उकोसणं संखिजाई जोभणाई एगदिउसंख्येयानि योजनानि, तानि सप्तमपृथिवीगतनारकापे- | सिं पिदिसि वा एवइए खित्ते अफुले एवतिते खत्ते फुडे । सचा भावनीयानि । अत्रैवोपसंहारमाह-एगदिसि एवाए' से ण मंते ! केवतिकालस्स अफुले केवतिकालस्स फुडे?, इत्यादि, एकस्यां दिशि जघन्यत उत्कर्षतब्ध एतावत् अनन्तरोक्लप्रमाणे क्षेत्रमापूर्णतावत् क्षेत्र स्पृर्ष, विग्रह
गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा गतिमधिकृत्य विशेषमाह-'विग्गहेणे' त्यादि , विग्रहेणा- विग्गेहणं एवतिकालस्स अफुले एवतिकालस्स फुडे, पूर्व स्पृष्यं वा वक्तव्यमेकसामयिकेन हिसामयिकेन त्रि- सेसं तं चेत्र० जाव पंचकिरिया वि , एवं नेरइए वि , सायिकेन वा, नन्वेत सामान्यतो जीवपदेऽप्युक्तं त
खवरं मायामेणं जहएणणं अंगुलस्स असंखअतिस्कोऽत्र विशेषस्तस माह-'नवरं चउसमापण या व भएणइ' इति-नबरमत्र सामान्यजीवपद इव चतुःसामयि
भाग उक्कोसेणं संखिज्जाई जोषणाई एगदिसिं , एवकेनेति न भण्यते, नैरयिकाणामुत्कर्षतोऽपि विग्रहस्य
तिते खत्ते, केवतिकालस्स ?, तं चव जहा जीवपदे , एवं त्रिसामयिकत्वात् , ते यत्रयः समया एवं भवन्ति , इह जहा नेरइयस्स तहा असुरकुमारस्स, नवरं एगदिसि विकश्चिौरयिको वायव्यां दिशि वर्तमानो भरतक्षेत्र पू
दिसिं वा, एवं०जाव थणियकुमारस्स । वाउकाइयस्स जहा बस्यां दिशि तिर्यपञ्चेन्द्रियतया मनुष्यतया घोत्पित्सुः
जीवपदे,णवरं एगदिसिं पंचिंदियतिरिक्खजोणियस्स निप्रथमसमये ऊर्ध्वमागच्छति , द्वितीयसमये वायव्या दिशः पश्चिमदिशं तृतीये ततः पूर्वदिशमिति । एवमसुरकुमारादि।
रवसेसं जहा नेरइयस्स, मरणूसवाणमंतरजोइसियवमाणिस्वपि यथायोगं त्रिसमयविग्रहभाबना कार्या । ' सेसं तं यस्स निरवसेसं जहा असुरकुमारस्स। जीवे णं भंते । तेयवेव जाय पंचकिरिया वि' इति-शेष सूत्रं तदेव वेदना
गसमुग्घाएणं समोहते समोहणित्ता जे पोग्गले निच्छुभति समुदातगतं, ते ण भंते ! पोग्गला केवड्या कालस्स नि
तेहि णं भंते! पोग्गलेहिं केवतिते खित्ते अफुणे केवइए खत्ते उछुभंति ?, गोयमा! जद्दनेण वि अंतोमुहुत्तस्स उक्कोसेण अतोमुहुत्तस्से' त्यादि तावद्वक्तव्यं यावदन्तिमं पदं 'पं- फुडे, एवं जहेव वेउब्बिते समुग्धात तहेव, णधरं आयामेणं बकिरिया वि' इति । असुरकुमारविषये प्रतिदेशमाह- जहले अंगुलस्स असंखेजतिभागं सेसं तं चैव एवंजाव 'असुरकुमारस्स जहा जीवपदे' इति, यथा सामान्यतो जी
वेमाणियस्स, णवरं पंचिंदियतिरिक्खजोणियस्स एकदिसिं वपदेऽभिहितं तथा असुरकुमारस्याप्यभिधातव्यम् । एतापता किमुक्तं भवति १-यथा जीवपदे श्रआयामतः क्षेत्र
एवतिते खते अफुले एवइखिलस्स फुडे । जीवे णं भंते ! जघन्यनोलासंख्येयभागमात्रम् , उत्कर्षतोऽसंख्ययानि आहारगसमुग्घातेणं समोहते समोहणिचा जे पोग्गले नियोजनानि तथा अप्रापि धनव्यम् । कथं जघन्यतोऽङ्गुला- च्छुभति तेहि ण भंते ! पोग्गलेहि केवइए खित्ते अफमे संख्ययभागमात्रमिति चेत् , उच्यते-हासुरकुमारादय
-हासुरकुमाराय | केवइए खत्ते फुडे १, गोयमा! सरीरप्पमाणमेत्ते विक्खंभईशानदेवपर्यन्ताः पृथिव्यम्बुवनस्पतिष्यप्युत्पद्यन्ते , ततो बदा कोऽप्यसुरकुमारः संक्लिष्टाध्यवसायी स्वकुण्डलाये
वाहनेणं आयामेणं जहशेणं अंगुलस्स असंखेजतिभागं कदेशे पृथिवीकायिकत्वेनोत्पित्सुर्मरणसमुद्धातमादधाति उकासण सखजाइ जायणाइ एगादसि एवातत खचे एग तदा जघम्येनायामतः क्षेत्रमालासंख्येयभागप्रमाणमवाप्यते | समइएण वा दुसमइएस वा तिसमइएण वा विग्गहेणं एवइति यथा जीवपदे इत्युक्तं, ततोऽत्रापि विग्रहगतिश्चतुःसा- तिकालस्स अफुले एवतिकालस्स फुडे,ते णं भंते ! पोग्गला मायिकी प्रानोति, तस पाह-वरं विग्रहखिसामयिको |
केवतिकालस्स निच्छुभति ?, गोयमा ! जहलेणं अंतोमयथा नैरयिकस्य । शेषं सूत्रं तदेव यत् सामान्यतो जीवपद । नागकुमारादिष्वतिदेशमाह-जहा असुरकुमारे'
हुत्तस्स उक्कोसेणं अंतोमुहुत्तस्स, तेण भंते ! पोग्गला नि
सस्त इत्यादि, यथा असुरकुमारेऽभिहितमेव मागमारादिषु च्छूढा समासा जातिं तत्थ पाणाति भूयाति जीवातिं सतापद् वक्तव्यं यावद्वैमानिकविषयं सूत्रम्, नबरमेकेन्द्रि- चातिं अभिहणंति जाव उद्दवेंति, ते ण भंते ! जीवे कतिये पृथिव्यादिसपे यथा जीवे सामान्यतो जीवपदे तथा| किरिए १.गोयमा! सिय तिकिरिए सिय चउकिरिए निरवण वक्रव्यम् । किमक्तं भवति ?-यथा जीवपदे चतु:
सिय पंचकिरिए ते ण भंते ! जीवाश्रो कतिकिरिया सामयिकोऽपि विग्रह उकः तथा पृथिव्यादिष्वपि पञ्चसु स्थानेषु पक्रव्यः शेषं तथैवेति । तदेवमुको मारणान्तिक
गोयमा! एवं चव,से ण भंते! ते य जीवा अमेसि जीवाणं समुद्घातः।
परंपराघाएणं कविकिरिया ?,गोयमा! तिक्रिरिया वि चउ(१२) साम्प्रतं वैक्रियासमुद्ध्यतमभिधिस्सुराह- किरिया वि पंचकिरिया वि, एवं मरणूसे वि । (सू० २४३) जीवे खं भंते ! वेउब्वियसमुग्धाएणं समोहये समोहणि
'जीवेण भंते ! वेउब्बिए' इत्यादि प्राग्वद् , नवरमायामत
उस्कर्षतः संख्येयानि योजमानि । एतच बायुकायिकवर्जताजे पुग्गले निच्छुभति तेहिं णं भैते ! पोग्गलेहिं केव
नैरयिकायपेक्षया द्रष्टव्य, ते हि वैक्रियसमुद्घातमारभमाणातिते खेत्ते अफुस्से केवतिते खिचे फुडे ?, गोयमा ! सरी
स्तथाविधप्रयाविशेषभावतः संख्येयान्यय योजनान्युत्कर्षएप्पमाणमेचे विक्खंयवाहल्लेयं मायामेणं जहम्घेणं अंगुल- तोऽप्यात्मप्रदेशानां दण्डमारचम्ति, नासंख्ययानि योज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org