________________
(४५०) तमुग्धाय अभिधानराजेन्द्रः।
समुग्धाय केवाया लोभसमुग्धाचा प्रतीता ?, गोयमा ! अगता, कास्थितावसकृजघन्यस्थितिषु दीस्थितिषु वा उपकेवड्या पुरेक्खडा ?, गोयमा ! कस्सा अस्थि कस्सर रस्यमानानामवसेयम् , अनन्तश उत्पत्स्यमानानामनम्ताः, मस्थि, जस्सत्थि जहमण एको वा दो बा तिमि या उ- एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं ताबड़कोसेणं संखज्जा या असंखेज्जा वा अणता वा । एगमेगस्स क्रव्यं यावत्स्तनिनकुमारत्वे, तथा चाह-एवं जाव थणियण भंते ! असुरकुमारस्स असुरकुमारत्ते केवड्या लोभसमु- कुमारत्ते' पृथिवीकायिकत्वेऽतीतसूत्र तथैव । पुरस्कृताचग्घाया प्रतीता?.गोयमा! अणता, केवड्या पुरेक्खडा ?, गो. म्तायां तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र नरकायमा! कस्सा अस्थि कस्सइ नत्यि, जस्सत्थि जहरणं एको दुवृत्तो यो न पृथिवीकायिकत्वं प्राप्स्यति तस्य न सन्ति, वा दो या तिरिण वा उक्कोसेणं संखेजा वा असंखेजा वा अ- योऽपि गन्ता तस्य जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः गता वा । एगमेगस्स णं भंते! असुरकुमारस्स नागकुमा- संख्येया असंख्यया अनन्ता वा। ते चैवम्-तिर्यकुपञ्चेन्द्रियरसे पुच्छा ?, गोयमा ! अर्णता, केवड्या पुरेक्खडा ?, गो- भवात् मनुष्यभवाद्वा लोभसमुदातेन समुद्धतः सन् य एकं यमा! कस्सह अस्थि कस्सह नस्थि, जस्सत्थि सिय संखे- वारं पृथिवीं गन्ता तस्य एकः द्वौ वागै गन्तुग, त्रीन जा सिय असंत्रेजा सिय अणता, एवं जाव थणियकुमा- वारान् गन्तुस्त्रयः, संख्येयान् वारान् संस्पेयाः, असंख्येरत्ते । पुढविकाइयत्ते जाव वेमाणियत्ते जहा नेरइयस्स भ- यान् वारान् भसंख्येयाः, अनन्तान् वारान् अनन्ताः, 'एवं० णितं तहेव भाणियव्यं, एवं जाव थलियकुमारस्स वेमा- जाव मणूसत्ते' इति, एवं-पृथिवीकायिकगतेनाभिलापप्रणियत्ते । एगमेगस्स ण भंते ! पुढविकाइयस्स नेरइयत्ते के- कारेण तावद्वक्तव्यम् , यावन्मनुष्यत्वे । तथैवम्- एगमेगबइया लोभसमुग्घाया अतीता?, गोयमा! असता, केव- स्स ण भंते ! नेरायस्स आउकाइयत्ते' इत्यादि, यावन्मइया पुरेक्खडा ?, गोयमा ! कस्सइ अत्थि कस्सइ नत्थि नुष्यसूत्रं, तत्राप्कायिकादिवनस्पतिपर्यन्तसूत्रभावना पृथिजस्सस्थि जहरणेणं एक्को वा दो वा तिरिण वा उक्कोसेणं बीकायसूत्रवत् ,द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको संखेज्जा वा असंखेजा वा अणता वा। पुढविकाइयस्स अ- द्वौ चा त्रयो बेति, एतत् सकृत् डीन्द्रियभवं प्राप्तुकामस्य सुरकुमारते अतीता अणता, केवइया परेक्खडा ?. गो- घेदितव्यम्, उत्कर्षेण संख्येया असंख्येया अनन्ता वा,तत्र से यमा ! कस्सह अस्थि कस्सइ नत्थि, जस्सथिसिय संखे- ख्येयान्वारान द्वीन्द्रियभवं प्राप्तुकामस्य संख्ययाः,असंख्य जा वा सिय असंखेज्जा वा सिय अणता, एवं०जाव धणिय. यान वारानं असंख्येयाः, अनन्तान् वारान् भनन्ताःपवंत्रीकुमारत्ते पुढधिकाइयत्ते अतीता अर्णता, पुरेक्खडा कस्सा न्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तिर्यकपञ्चेन्द्रियसूत्रवि. अस्थि कस्सा नन्थि, जस्सत्थि जहराणेणं एको वा दो वा ति.
षया त्वेवं भावना-सकृत्पञ्चेन्द्रियभवं गन्तुकामस्य स्वभावत गिण बा उक्कोसेणं संखेजा वा असंखेजा वा अणता वा, एवं एवाल्पलोभस्य जघन्यतः एको द्वौ त्रयो वा, शेषस्य तूजाव मणूसत्ते । चाणमंतरत्ते जहा असुरकुमारत्ते, जोइ
त्कर्षतः संख्येयान् वारान् तिर्य पञ्चेन्द्रियभवं गन्तुः संलियत्ते वेमाणियत्ते अतीता प्रणेता पुरेक्खडा, कस्सइ अ
ख्येथाः,असंख्येयान् वारान् असंख्येयाः,मनन्तान वारान् प्र त्थि कस्सद नत्थि जस्सत्थि सिय संखेजा सिय असंखे
कताः । मनुष्यसूत्रे तु पुरस्कृतविषया भावना मूलत एवम्जा सिय अगौता । एवं जाव मस्सस्स वेमाणियत्ते। वाण
यो नरकभवादुङ्कुत्तोऽल्पलोभकषायः सन् मनुष्यभबं प्राण्य मंतरस्स जहा असुरकुमारस्स एवं जोइसियवेमाणियाणं पि'
लोभसमुद्घातमगत्वा सिद्धिपुरं यास्पति तस्य न सन्ति अंस्यायमर्थः-नैरयिकस्य नैरयिकत्वे अतीता लोभसमुदा
पुरस्कृता लोभसमुद्घाता, शेषस्य तु सन्ति । यस्य सन्तित ता अनन्ताः अनन्तशो नैरयिकत्यस्य प्राप्तत्वात् ,पुरस्कृतचि.
स्थापि जघन्यत एको द्वौ वा प्रयो वा ,तेच एकं कौत्री न्तायां कस्यचित्सन्ति कस्यचिन्न सन्ति, तत्र यःप्रश्नसमया
या लोभसमुदातान् प्राप्य सेत्स्यतो वेदितव्याः । सत्यया. ये लोभसमुद्घातमप्राप्त एव नरकभवादुद्वृत्त्यानन्तरं पा
दयः प्राग्य भावनीयाः । 'बाणमंतरत्ते जहा असुरकुमारा' रम्पर्येण या सेत्स्यति नच भूयो नरकमागामी नचागतो इति यथा नैरयिकस्थासुरकुमारत्वे पुरस्कृतविषये सूत्रमुक्तं ऽपि लोभसमुद्घातं गन्ता तस्य नैकोऽपि पुरस्कृतो लो- तथा व्यन्तरेवपि वक्तव्यम् । किमुहं भवति-पुरस्कृतचिन्ता भसमुद्धातः, शेषस्य तु भावी तस्याषि कस्यचिदेकः
यामेव बक्तब्यम् 'कस्सा अस्थि कस्सइनस्थि, अस्स अस्थि कस्यचिद् द्वौ, कस्यचित् चयः। एतच्च प्रश्नसमयादृर्ध्वमपि
सिय संखज्जा सिय असंखेजा सिय प्रणेता' इति.म त्वकोत्त. तवभाजां सकृन्नरकभवगामिना वा वेदितव्यम् , उत्कर्ष- रिका वक्तव्या , व्यन्तराणामप्यसुरकुमारामामिव जयतः संख्येया या असंख्येया वा अनन्ता था । तत्र संख्ये- न्यस्थितावपि संख्येयानां लोभसमुद्घातानां भावात् । 'जोयान् वारान् नरकभवमागामिनः संख्येयाः, असंच्ययान् वा- इसियत्ते' इत्यादि ज्योतिएकत्ये अतीता अनन्ताः, अनन्तरान् असंख्येयाः, अनन्तान् वारान् अनन्ताः । तथा नैरयि- शो ज्योतिकत्वस्य प्राप्तत्वात् , पुरस्कृताः कस्यापि सन्ति कत्वस्यासुरकुमारत्वविषयेऽतीतसूत्र तथैव भावनीयम् ,पुर- कस्यापिन सन्ति, एतद् प्राग्य भावनीयम् । अस्यापि सन्ति स्कृतसूत्रे- कस्सर अस्थि कस्सर नत्थि' सि-यो नरकम- तस्यापि कस्यचिदसंख्येयाः, कस्यचिदनन्ताः, न तु जातुवादुवृत्तो नासुरकुमारत्वं प्राप्स्यति तस्य न सन्त्यसुरकुमा- चित् संख्येयाः, ज्योतिकाणां जघन्यपदेऽप्यसंख्येयवर्षायु. रत्वविषयाः पुरस्कृता लोभसमुद्धाताः , यस्तु प्राप्स्यति एकतया जघन्यतोऽप्यसंख्येयानो लोभसमुद्घातानां भावात् तस्य सन्ति । ते च जघन्यपदे संख्येयाः, जघन्यस्थितावष्य- लोभबहुलत्थातजातेः। एवं वैमानिकत्वेपि पुरस्कृतचिन्तायां सुरकुमाराणां संख्येयानां लोभसमुद्घातानां भावात् लोभ- वक्तव्यम् ,तदेवं स्वस्थाने परस्थाने च लोभसमुद्धातश्चिन्तितः। बालत्वात्तेषाम् , उत्कृहपदेऽसंख्येया अनन्ता वा तत्र स- सम्पत्यसुरकुमारस्य तं चिचिन्तयिषुरिखमाह-'पगमेग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org