________________
अभिधानराजेन्दुः ।
शस्यकवल--शस्यकवल-पुं०। “सषोः-संयोगे सोऽग्रीष्मे" ॥८।४।२८६ ॥ इति मागध्यामूवलोपापवादः स स्थाने स
एवादशः । शस्यरूप कवले, प्रा०४ पाद। शकार
सामञ्च सामान्य-न० । “न्य-एय-न-आंत्रः" ८२६३॥ इति न्यस्थाने द्विरुक्तो नकारः। विशेषे, प्रा०४ पाद। शालश--सारस-पुं० । "रसोलशौ" ॥८।४।२८८ ॥ इत्युभ
यत्र सस्य शः रस्य लः । स्वनामख्याते पक्षिणि, प्रा०४ पाद। श-श-पुं० । तालुस्थानीय ऊष्मसंज्ञके वर्णे, मागध्याम् शौ
शुद-श्रुत-न० । “सर्वत्र लवरामचन्द्रे"HERI७६॥ इति रलुप् ।
शेष सौरसेनीवत्"॥८।४।३०२ ॥ इति न्यायात्तस्य दः। रसेन्याञ्च शस्य श एव प्राकृते तु सः। शी-ड । महादेवे,
"रसोर्लशी"॥८।४।२२८॥ इति पुनस्सस्य शः। आगमे, शब्द० । सूर्ये, शशाङ्के, रश्मी, महार्णवे, शिष्ये, वल्मीक, कच्छपे, भूपे च । स्वस्त्यर्थे, शातने, तनूकृती, शीते, सुख,
' प्रा०१ पाद। मङ्गले, शस्त्रे च । नपुं० । एका। "रसोलशौ"॥८॥४ सुपलिगढिद--सुपरिग्रथित-त्रि०। अत्यन्तमाबद्धे, “अम्म २८८ ॥ इति मागध्यां सकारस्थाने शकारादेशेन ये सकारा
एआए शुम्मिलाए सुपलिगढिदे भव" प्रा०४ पाद। दिशब्दाः प्राकृते दर्शयिष्यन्ते ते मागध्यां शकारादित्वेन स्व. यमभ्यूह्याः । प्रा०४ पाद ।
शुस्क-शुष्क-त्रि० । “शषोः संयोगे सोऽग्रीष्मे" ||२८६॥
अनेन षकारस्य सकारादेशः। शुस्कं। शोषमुपगते,प्रा०४पाद। शलिश-सदृश-त्रि० । प्राकृतशैल्या सदृशस्थाने सरिसं ।
शुस्तिद--सुस्थित-त्रि०। स्थ-र्थयोस्तः ।।८।४।२६१॥ इत्य"रसोलशौ" ॥८४२८८ ॥ इति उभयत्र शः। रस्य लः।
। उभयत्र शः। रस्य लः।। नेन स्थभागस्य स्तः । सुखन स्थिते, प्रा०४ पाद । तुल्ये, “शलिशं णिमं" प्रा० ४ पाद ।
शोभन-शोभन--त्रि० । “ रसोलशौ" ॥ ८।४।२८८ ॥ इति शस्तवाह-सार्थवाह--पुं० । “स्थ-र्थयोः स्तः" ॥८।४।२६१॥
प्राकृतलक्षणसम्पन्नस्य शस्य मागध्यां शः । शोभाकागिण, इति र्थभागस्य सकाराकान्तस्तकारः । सार्थाधिपती, प्रा०४ पाद । किं खु शोभणे वम्हणे शित्तिकलि लजाएप्रा०४ पाद।
लिग्गहे दिमे । प्रा।
444444444444444444444444444444444444 kaamaesaaaaaaaaloothoshamaaaaaaaaaaaaaaaaaaaaaaaa
RS
S RKSSSSOR
..
RAMERARREARRAMANIRMIRRAHASRANAMMANIKHAKRENAAMKARANISARAI
इति श्रीमत्सौधर्मवृहत्तपागच्छीय-कलिकालसर्वकल्पश्रीमद्भहारक-जैन श्वेताम्बराऽऽचार्य श्री श्री १०७ श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 'अनिशानराजेन्द्रे'
शकाराऽऽदिशब्दसङ्कलनं समाप्तम् ॥
TAGR
Ce
MARRRRRRRRRRRRRRESPEERINARRRRRRRRRRE8%83818MHRIRAGE 8888888888888
FRIEEEETITTERTIFFERTIFIITTEETITIVE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org