________________
संबच्छर
(२२८) संलेहणा
अभिधानराजेन्द्रः। जो मरइ सो हुणियमा, उक्कोसाराहो होइ॥१६६४॥ सिखो जन्मादिदोषरहितः-जन्मजरामरणादिरहितः संस्तिशुक्लाया लेश्यायाः सर्वोत्तमाया उत्कृष्टमंशकं विशुद्धं प
छति भगवान् सदाकालं-सर्वकालमेव नत्यभावी भवति यथारिणम्य-तद्भायमासाच यो म्रियते कश्चित्सत्त्वः स नियमा
उहुरन्ये-'प्रविध्यातदीपकल्पोपमो मोक्षः' इति गाथार्थः । देवोत्कृष्टाऽऽराधको भवति स्वल्पभवप्रश्च इति गाथार्थः।
पं०५०४द्वार। आव०॥धा ('पज्जुसवणा' शब्दे वर्षासुसं
लेखनाविधिः) मध्यमाऽऽराधकमाहजे सेसा सुक्काए, अंसा जे प्रावि पम्हलेसाए ।
संलेहणाझुसिय-संलेखनाझोषित-त्रि०।संलेखना-शरीरस्य ते पुण जो सो भणिो ,मज्झिमओ वीयरागेहि।।१६६५॥
तपसा कशीकरण तथा वा 'झूसिय' ति जुष्टाः सेविता ये ये शेषा उत्कृष्ट विहाय शुक्लायाः अंशाः-भेदाः, ये चापि
ते तथा । संलेखनास्यतपःकारिषु, भोघ०। .. पालेश्यायाः, सामान्येन तान् पुनर्विपरिणम्य यो नियते स |
संलेहणाझोसणा (झोसिय-संलेखनाजोषणा(झषित)जुष्टमध्यमो भणितो मध्यमाराधको वीतरागैर्जिनैरिति गाथार्थः।।
त्रि०ा संलेखनायां-कषायशरीरकृषीकरणे या जोषणा-प्रीतिः जघन्यमाराधकमाह
सेवा वा जुषी प्रीतिसेवनयोरिति वचनात् , तया तां वा
ये जुयाः सेवितास्ते तथा ' भूसिय ' ति झूषिताः तेओ लेसाए जे, अंसा अह नेओ जे परिणमित्ता।।
क्षीणा येते तथा । संलेखनातपःकारिषु, भ० ३ श० मरइ तो वि हुणेयो, जहामगाराहओ इत्थ ॥१६६६॥ ७ उ० । औ०। तेजोलेश्यायाः ये अंशाः-प्रधानाः,अथवा तान् यः परिणम्यां- | संलेहणासुय-संलेखनाश्रुत-न० । यत्र संलेखनायां त्रुऽशकान् कांश्चित् म्रियतेऽसावप्येवंभूतो शेयः, किंभूत - तं प्रतिपाद्यते तत् संलेखनाश्रुतम् । उक्तलक्षणसंलेखनास्याह-जघन्याराधकोऽत्र प्रवचन इति गाथार्थः। । प्रतिबद्धे उत्कालिकश्रुतविशेषे, पा०।। अस्यैव सुसंस्कृतभोजनलवणकल्पविशेषमाह
संलोग-संलोक-पुंसलोक्यत इति संलोकः।चतुर्दशरज्ज्वाएसो पुण सम्मत्ताऽऽ-इसंगो चेव होइ विश्लेओ। । स्मके लोके , भाव.२०। (लोकस्य ध्वाधवत्यविचारः ण उ लेस्सामित्तेणं,तं जमभब्वाण वि सुराणं ॥१६६७।। 'भूगोल ' शब्दे पश्चमभागे १६०१ पृष्ठे गतः ।) (लोके गोएष पुनर्लेश्याया द्वारोक्लाराधकः सम्यक्त्वादिसंगत एव- लानामसंख्येयत्वविचारः 'लोक' शब्दे षष्ठभागे ७०६ पृष्ठे सम्यक्त्वज्ञानतद्रावस्थायिचरणयक्त एव भवति विशेय गतः।) प्रकाशे, प्राचा० १श्र०११०२ उ० । संदर्शने . श्राराधको न तु लेश्यामात्रेण केवलेन पाराधकः । कुत - आचा० १७०१०३ उ०। त्याह-तत्'-लेश्यामात्र 'यत्' यस्मात् कारणात् अभव्या- संवग्ग-संवर्ग-पुं०संवर्यते इति संवर्गः।गुणिते, व्य० उ०। नामपि सुराणां भवति, यलेश्याश्च म्रियन्ते तम्लेश्या एवो
गुणने, नि० चू० १ उ०। त्पद्यन्ते इति गाथार्थः।
संवच्छर-संवत्सर-पुं० । “हस्वात् थ्य-श्व-त्स-प्सामनिश्चले" आराधकगुणमाह
बारा२१॥ अनेनात्र हस्वात्परस्य सस्य छकारः। प्रा०। द्वादबाराहगो अ जीवो, तत्तो खविऊण दुक्कडं कम्म।
शमासात्मके वर्षे, प्रा०म०१अापश्चा"दो भयणा संवच्छजायइ विसुद्धजम्मा,जोग्गो वि पुणो विचरणस्स।१६६८ | रो' जं०२ वक्ष०ा कर्म० भ० ज्यो। अयनद्वयेन संवत्सरः। आराधकश्च जीवः तत श्राराधकत्वात् क्षपयित्वा दुष्कृतं तं० । अनु० । प्रा०म० । विशे० । अनु० । स्था। कर्म प्रमादजं झानावरणादि जन्मादिकुलाद्यपेक्षया योग्यस्य ता कति णं भंते !संवच्छरे आहिताति वदेजा , ता पंच पुनरपि चरणस्य तद्भावभाविन इति गाथार्थः ।
संवच्छरा आहितेति वदेजा, तं जहाणखत्तसंवच्छरे , आराधनाया एव प्रधानफलमाह
जुगसंवच्छरे, पमाणसंवच्छरे, लक्खणसंवच्छरे, सणिच्छआराहिऊण एवं, सत्तभवाण सारो चेव ।
रसंवच्छरे । (सू०५४) तेलकमत्थअत्थो, गच्छइ सिद्धिं णिोगेणं ॥१६६६॥
'ता कइ ण ' मित्यादि, ता इति पूर्ववत् , कति-किसङ्ख्याः आराध्यैवमुक्नप्रकार, किमित्याह-सप्ताष्टभवेभ्यः सप्ता
णमिति वाक्यालङ्कार, संवत्सरा श्राख्याता इति वदेत् ?, एजन्मभ्यः भारत एव त्रिषु वा चतुषु वा जन्मसु , किमित्याह-त्रैलोक्यमस्तकस्थ:-सकललोकचूडामणिभूतो ग
भगवानाह-'ता' इत्यादि, ता इति प्राग्बत् , पश्च संवत्सरा
श्राख्याता इति वदेत् , तद्यथा-नक्षत्रसंवत्सरमित्यादि, तत्र च्छति सिद्धि-मुक्ति नियोगेनावश्यंतयति गाथार्थः ।
यावता कालेनाष्टाविंशत्याऽपि नक्षत्रैः सह क्रमेण योगपरिसतत्र च गतः सन्
माप्तिस्तावान् कालविशेषा द्वादशभिर्गुणितो नक्षत्रसंवत्ससव्वएणु सव्वदरिसी, निरुवमसुहसगंो य सो तत्थ । रः, उक्तं च-"मक्खत्तचंदजोगा बारसगुणिो य नक्वत्तो" जम्माइदोसरहिओ, चिट्ठइ भयवं सयाकालं ॥१७००॥ अत्र पुनरकोनितनक्षत्रपर्याययोग एका नक्षत्रमासः स च ससर्वज्ञः सर्वदशी नाचेतना गगनकल्पः तथा निरुपम- प्तविंशतिरहोरात्रा एकविंशतिश्च सप्तपणिभागा अहोरात्रसुखसंगतश्च सकलब्यावाधानिवृत्तेः स श्राराधको मुक्तः तत्र स्य, एप राशिर्यदा द्वादशभिगुण्यते तदा त्रीण्यहोरात्रश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org