________________
(२१६) संलेहणा अभिधानराजेन्द्रः।
संलेहणा कर्मेन्द्रियादिजयः तपःसत्त्वश्रुतैकत्वे उपसर्गसहश्चेति । वासं कोडीसहियं, आयाम तह य प्राणुपुष्वीए। पञ्च भावना भवन्तीत्यर्थः । वटवृक्ष इत्यपवादात्तदेव प्रतिप.
संघयणादणुरूवं, एत्तो अट्ठाइ नियमेणं ॥१५७६।। चत इति गाथार्थः।
वर्षकोटीसहितमायाम तथा चानुपूर्व्या एवमेव संहननाचव्यासार्थमाह
नुरूपम् , अादिशब्दाद्-शक्त्यादिग्रहः,श्रत उक्तात्कालादीसो पुवावरकाले, जागरमाणे उ धम्मजागरिध।
दि पर्द्धप्रत्यर्द्धत्वानियमेन करोति,इह च कोटीसहितमित्येवं उत्तमपसत्थझाणे, हिपएण इमं विचिंतेइ ।। १३७२।। वृद्धा युवते-"पट्ठवणो य दिवसा, पञ्चक्खाणस्स निट्टवणस गणी वृद्धः सन् पूर्वापरकाले सुप्तः सुप्तोत्थितो वा रात्री
ओ य । जहियं समिति दोसि उ,तं भन्नइ कोडिसहियं तु॥१॥" जाग्रत् धर्मजागरिकां धर्मचिन्तां कुर्वन्नित्यर्थः, उत्तमप्रश
भावत्थो पुण इमस्स जत्थ पश्चक्खाणस्स कोणो कोणो य मि
लयह । कहीगोसे श्रावस्सए अब्भत्तट्टो गहियो, अहोरत्तं श्रस्तध्यानः प्रवृद्धशुभयोगहृदयेनेदं वक्ष्यमाणं वस्तु विचिन्त
स्थिऊण पच्छा पुणरवि अम्भ करेइ, बीयस्स पट्ठावणा पयतीति गाथार्थः।
ढमस्स निट्ठावणा एवं दो वि कोणा एगट्ट दो वि मिलिया । अणुपालिओ उ दीहो, परिआओ वायणा तहा दिया।
अट्ठमादिसु दुबहउ कोडिसहियं, जो चरिमदिधसो तस्स वि णिप्फाइमा य सीसा, मज्झं कि संपयं जुत्तं ॥१३७३।। एगा कोडी एवं प्रायविलनिम्विइयएगासणएगट्टाणाणि वि। अनुपालित एव दीर्घः पर्यायः प्रवज्यारूपः , वाचना त
अहवा इमो अण्णो विही-अभत्तट्टे कयं, आयंबिलेण पारिय था दत्ता उचितेभ्यः,निष्पादिताश्च शिष्याः, कृत ऋणमोक्षस्य
पुणरवि अभत्तटुं करेइ आयंबिलं च । एवं एगासणगामम किं साम्प्रतं युक्तमेतश्चिन्तयतीति गाथार्थः ।
ईहि वि संजोगा कायव्वा, शिब्विगतिगाइसु सम्बेसु स
रिसेसु य एत्थ आयंबिलेणाहिगारो"त्ति गाथार्थः । किंकिन्नु विहारेणा-भुञ्जएण विहरामणुत्तरगुणेणं ।
इत्थमसलेखनायां दोषमाहउअ अन्भुञ्जयसास-णेण विहिणा अणुमरामि।।१३७४।
देहम्मि असंलिहिए, सहसा धाऊहिं खिजमाणेहि। केन विहारेणाभ्युद्यतेन जिनकल्पादिना वा विहरामि?उत्तरगुणेनैतत्कालापेक्षया उताभ्युद्यतशासनेन विधिना सूत्रोक्ने
जायइ अझाणं, सरीरिणो चरमकालम्मि ॥१५७७॥ न अनुम्रिये इति गाथार्थः ।
देहे असंलिखिते सति सहसा धातुभिः क्षीयमाणैर्मासापारद्धा वोच्छित्ती, एण्हि उचियकरणा इहरमा उ।। दिभिर्जायते पार्सध्यानम्-असमाधिः शरीरिणश्वरमकाले· विरसावसाणऊणो, इत्थं दारस्स संपाओ ॥१३७५।।
मरणसमय इति गाथार्थः। प्रारब्धा व्यवस्थितिः प्रवज्यानिर्वहणमखण्डम् , इदानीमु
विहिणा उ थोवथोनं, खविजमाणेहिं संभवइ णेअं । चितकरणाद्भवति , इतरथा तु तदकरणे विरसावसानतः भवविडविवीअभूअं, इत्थ य जुत्ती इमाणे||१५७८।। कारणान्न प्रारब्धा व्यवस्थितिस्तन्यूनत्वादिति । अत्र द्वा- विधिना तु शास्त्रोक्लन स्तोकस्तोकं क्षयमाणैर्धातुभिः संरस्य व्यवस्थितिमनःसंजितस्य संपात इति गाथार्थः । पं० भवति नैतदातध्यानं भवविटपिबीजभूतमेतदत्र युक्तिरिय व०४ द्वार।
श्रेयाऽसंभवे इति गाथार्थः । संलेहणापुरस्सर-मेअं पाएण वा तयं पुन्धि ।
कथं जय इत्याहवोच्छं तओ कमेणं, समासोऽन्भुञ्जयं मरणं ।१५७३।
सइसुहभावेण तहा, थोवविवक्खत्तणेण णो वाहा । संलेखनापुरस्सरमेतत्प्रायशः पादपविशेष मुक्त्वा तत्ते पूर्व वक्ष्ये संलेखनाम् , ततः क्रमेणोक्तरूपेण समासतोऽभ्युद्यतम
जायइ बलेण महया, थेवस्सारंभभावाओ ॥१५७६।। रणं वक्ष्ये इति गाथार्थः।
सदा शुभभावस्य 'तथा' तेन संलेखनाप्रकारेण स्तोकचत्तारि विचित्ताई, विगईणिज्जूहिआई चत्तारि। । विपक्षत्वेन हेतुना न बाधा जायते कुत इत्याह-बलेन महता संवच्छरे उदोलि उ, एगंतरिक्षं च आयाम ॥१५७४॥
शुभभावेन तेन स्तोकस्य दुःखस्यारम्भभावादिति गाथार्थः । चतुरः संवत्सरान् विचित्राणि तपांसि करोति षष्ठादी
उवकमणं पुण एवं, सप्पडिआरं महाबलं णेयं । नि तथा विकृतिनियूढानि निर्विकृतिकानि चतुर पव, सं- उचिप्राणासंपायण,सइ सुहभावं विसेसेणं ॥१५८०॥ वत्सरौ द्वौ च तदूर्द्धमेकान्तरितमेवं च नियोगतः आयाम उपक्रमणमेवं धात्वादीनां सप्रतीकारं भूयो बृहणेन महातपः करोतीति गाथार्थः।
बलं शेयम् , अत्र उचिताशासंपादनेन सदा शुभभावमुपकणाइविगिट्ठो अतवो, छम्मासे परिमिश्र च आयाम । । मणं विशेषणति गाथार्थः । अमे वि अछम्मासे, होइ विगिटुं तवोकम्मं ॥१५७५॥ थोवं उवक्कमिजं, बझं अभिंतरं च एअस्स । नातिविकृष्ट च तपः चतुर्थादि षण्मासान् करोति । तत जाइ इअ गोअरत्तं, तहा तहा समयभेएणं ॥१५८१॥ ऊर्द्ध परिमितं चायामं तत्पारणक इति तैलगण्डूषधारणं च, स्तोकमुपक्रमणीयम् , बाह्य मांसादि, श्राभ्यन्तरं च अशुभमुखभने अन्यान्यपि च परामासान् अत ऊर्ध्वं भवति विक- परिणामादि; एतस्योपक्रमणास्य याति एवं गोचरत्वं संलेटमधैव तपःकम्र्मेति गाथार्थः ।
नायाः तथा तथा समयभेदन-कालभेदेनेति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org