________________
(२१३) संभोग अभिधानराजेन्द्रः।
संभोग अतिमहत्तया गच्छस्य नास्त्येकत्र , संस्तरणं , यद्यस्ति वा पराह्ने काले बेलायामायान्ति । वास्तव्यैरपि नैधिकाशब्द अशिवादिभिः कारणदेशान्तरं गताः, पतैः कारणैर्बहवः श्रुत्वा अभ्युत्थानं कर्तव्यम् । वराडादीनामादिशब्दापात्रापृथक पृथक स्थिताः । तत्र पूर्वस्थितेषु पश्चादागतानां पर- दिपरिग्रहः, ग्रहणं कर्तव्यम् । कथमित्याह-एकवचनेन - स्परं यत्र मेलापको भवति तत्रेयं (वक्ष्यमाणा) यतना- | एडादिकं गृह्वामीत्येवंरूपेणैकेन वचनेन यदि समर्थयन्ति दोमि वि जइ गीयत्था, राइणिए तत्थ विगडणा पुव्वं ।।
तदा ग्रहीतव्याः । किं कारणमित्येतदुच्यते-वास्तव्येनाति
शयेन गृहीतमिति मन्यमानेन प्राघसकेन वास्तव्यागृहीते पच्छा इयरो वि दए, समाणतो छत्तछायातो ।।७७॥
मुक्त भाजनभेदो भवति । तेन पततः प्राणजातिविराधना अगीतार्थेन गीतार्थस्य पुरत आलोचयितव्यम् , यदि पुन- ततस्तनिष्पन्नं प्रायश्चित्तम् । तस्मादेकवचनेन दण्डादिविपि गीतार्थी ततोऽवमरत्नाधिकेन गुरुरत्नाधिकस्य पु- ग्रहणम् । वक्ष्यमाणकारणैः पुनरपवादतः कालवेलायां न रत भालोचयितव्यम् । अवमरत्नाधिकेनालोचिते पश्चादित प्रविशत् । रोऽपि अयमरत्नाधिकस्य पुरतः पालोचनां ददाति,यः पुनः
तान्येव कारणान्याह-- समानछायाकः स-अवमरत्नाधिकस्तत्र यः पश्चादाचायसमीपानिर्गतस्तस्य पुरतः प्रथममालोचयितव्य पश्चा
खुहुगविगिड्ढगामे, उपहं अवरएहे तपो तु पागे वि । दितरस्य समीपे तेन । यदि पुनरनालोचिते परस्परं भुञ्ज
पक्खित्तं मुत्तूणं, निक्खिवि उक्खित्तमोहेणं ॥८२ ॥ ते तदा प्रायश्चित्तं प्रत्येकं चत्वारो गुरुकाः । एतेन ' श्र- तुल्लको प्रामे यत्र प्राप्तो वर्तते तत्र पर्याप्तं न भविष्यनालोप भये गुरुगा गायत्थे आलोयण' इति व्याख्या- तीति विचार्य दिवा विकृष्टमन्तरे ततः कृतभिक्षाकान् प्रातम्।
प्स्यामः । अथवाऽपराह बजतां तापस्तत एतैः कारणैः प्रासंप्रति 'सुखमसुद्धं विगिचंती' स्यस्य व्याख्यानमाह- गपि मातरपि प्रविशेत् । तत्र च नैषेधिकीशब्दं श्रुत्वा तन्मुखे निकारणे असुद्धो उ, कारणे वाऽणुवायतो ।
प्रक्षिप्तं तन्मुक्त्वा तत् गलनीयमित्यर्थः। यत उत्क्षिप्तलम्बने
वर्तते तत्पात्रे निक्षिप्य वास्तव्यैरभ्युत्थातव्यम् । अत्र यदि अंतिए उवहिं दो वि, तस्स सोहिं करेंति य ॥ ७८ ॥ प्राघूर्णकाः कृतपर्याप्ताः ततस्तैर्वक्तव्यं वा अभ्युनिष्ठत वयं य उपधिनिष्कारण-पुपालम्बनमन्तरेणोद्मादिभिर्दोषैरशु- कृतपर्याप्ताः समागताः। यदि वा-यस्य कस्यार्थः, स समं खो गृहीता, यश्च कारणेऽनुपायतोऽयतनया गृहीतस्त- भुङ्क्ते । अथ कदाचित् प्राघूर्णका न कृतपर्याप्ता भवेयुस्तदा मुपधि द्वावपि परित्यजतः । तस्य परस्परमालोचनाय येन तेषां दत्त्वा वास्तव्या अन्यत् गृहन्ति । अथ वास्तव्यैरतिदोषेण अशुद्धोपधिस्तत्प्रत्यपायमयतनाप्रत्ययं च प्रायश्चित्तं शयेन पर्याप्ते लब्धे ते प्राघूरार्णका समागतास्ततो यदि तप्रतिपद्यते।
पोऽई प्रायश्चित्तमापन्नास्तदा ओघाऽऽलोचनया पालोच्य एवं तु विदेसत्थे, अयमनो खलु भवे सदेसत्थे।
तेः सम भुञ्जते, एष नियुक्तिगाथासमासार्थः। अभिणीवारीगादी, विणिग्गए गुरुसगासातो ।। ७६ ॥
साम्प्रतमनामेव विषमपदव्याख्यानतो व्याख्यानयति
'तत्र ओहणे' ति एनं ब्याचिख्यासुराहएवम्-उक्लेन प्रकारेण सलु विदेशस्थे यतना भणिता,
जइ उ तवं आवनो, जा भिमो महब होज नावन्नो। श्रयमन्यः खलु यतनाप्रकारः स्वदेशस्थे। तमेवाह-अभिनिवारिका प्रागुनस्वरूपा तया आदिशब्दादुपधिकार्येण स्प
तहियं ओहालोयण, तेण परेण विभागो उ ।।३।। चकयतीनां वा साराकरणेन गुरूपदेशतो गुरुसकाशाद्वि
वास्तव्यैर्भिक्षावेलामतिशयेन पर्याप्ते लब्धे यदि प्राघूसका: निर्गत विनिर्गमनैव प्रत्यागतैराचार्यपादमूले कस्यां वेलाया- समागच्छन्ति तदा यदि प्राघूर्णकास्तपोऽहं प्रायश्चित्तमामागन्तव्यम्।
पन्नाः, यावदद्यापि भिन्ना न भवन्ति छदादिकमप्राप्ता इत्यतामेव नियुक्तिगाथां भाष्यकारो विवृणोति
र्थः । अथवा तपोऽहमपि प्रायश्चित्तं नापन्नाः, तदा ओघा
लोचनया आलोच्य तेः समं मण्डल्यां समुद्दिशन्ति । ततः अभिनिवारिऍ निग्गते, अहवा अन्नेण वाऽवि कजेणं ।।
समुद्देशानन्तरं परतो विभागालोचनयाऽऽलोच्य प्रायश्चित्तं विसणं समणुप्मेसुं, काले को वा विकालो तु ॥८॥ प्रतिपद्यन्ते । अथ छदादिकमापन्नास्ततो मराडल्या उत्कृष्य अभिनिवारिकया-प्रागुक्लस्वरूपया निर्गत, अन्येन वा उ- दीयते । पध्युत्पादादिना कार्येण निर्गते, भूयः समनोज्ञेषु सांभोगि- अथ वेलायां न प्राप्ताः कित्यनागाढायां पौरुष्यां प्राकेषु आचार्यपादमूले इत्यर्थः; विशनं-प्रवेशः काले कर्तव्यः।
तास्तत्र विधिमाहशिष्यः प्राह-कः कालः ।
अहवा भुत्तुन्वरियं, संखडि अन्नहि वा वि कब्जेहिं । सरिराह
तं सुत्ता पत्तेयं, इमे य पत्ता तहिं होजा ॥८४ ॥ भत्तट्टियावासग, सोहेउमति त्ति एत्थ अवररहे ।
अथवेति प्रकारान्तरे वास्तव्यभुक्नोद्वरितं वर्तते । अथवा अब्भुट्ठाणं दंडा-इयाण गहणेगवयणेणं ॥८१॥
संखड्यां निमन्त्रिताः श्राद्धादिभिर्वास्तव्यास्तत्र पर्याप्तं गृभक्कार्थितां कृत्वा यााग्रामेषु भिक्षामटित्या भोजनं च हीतमस्ति । यदि चाऽचार्याः कुलादिकार्यविनिर्गतास्तत् विधाय तदनन्तरमावश्यकमुचारादि शाधयित्वा पश्चाद- कियन्तं कालं प्रतीक्ष्य तद् योग्यं मण्डल्या भुक्तं प्रत्येकमुद्ध
५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org