________________
मंधार
(१८८) संथार
अभिधानराजेन्द्रः। णेजा इह खनु निग्गंथाण वा निग्गंथीण वा नो सुलभे
किमित्याहपाडिहारिए सेआसंथारए त्तिकह एवएहं कप्पइ पुवामेव
ताणि विउ न कप्पंती,अणणुप्मवियम्मि लहगमासोउ। प्रोग्गाहं ओगिरिहत्ता तो पच्छा अणुन्नवेत्तए मा व
इत्तरियं पिन कप्पड़, तम्हा उ अजातितोगहणं।।१३८॥ हउं अञ्जोवइ अणुलोमेणं अणुलोमयब्बे सिया इति ।११।
तान्यपि अननुशापिते स्वामिनि ग्रहीतुं न कल्पन्ते । यदि पु.
नरननुशाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः । कस्मा. अस्य सूत्रस्य संबन्धमाह
देवमत आह-यस्मादित्वरमपि-क्षणमात्रमपीत्यर्थः, अवनउग्गहसमणुमासु, सेज्जासंथारएसु य तहेव ।
हणमयाचितं न कल्पते । उक्तं च-" इत्तरियं पि न कप्पड , अणुवत्तंतेसु भवे, पंते अणुलोमवति सुत्तं ॥१३॥
अविदिनं बलु परोग्गहादीसु । चिट्ठिन्तु निसीयातुं, तुवट्टरतुं
च (तइयव्यय) रक्खणट्ठाए ॥१॥" अवग्रहः संस्तारकाश्च स्वामिना अनुज्ञाताः, श्रवग्रहीत
तथा अननुशापने तिष्ठत इमे च दोषाःघ्याः, इत्युत्सर्गत उपदेशस्तदेवमवग्रहसमनुशासु शय्यासंस्तारकेषु तथैव समनुशातव्येष्वनुवर्तमानेष्विदमिति सूत्रं
जावंतियदोसो वा, अदत्तनिच्छुभणदिवसरातो वा । समनुशातसंस्तारकादिग्रहणविषये भवति । अपवादतोऽननु
एए दोसे पावइ, दिनवियारे वि ठायतो ॥ १३६ ।। ज्ञाप्य संस्तारकग्रहणे यदि संस्तारकस्वामी प्रान्तो रुो भ- अननुझाते दत्तविचारोऽपि यदि तिष्ठति तदा यावन्तिकघेत; तस्मिन्प्रान्ते अनुलोमवा वक्तव्या, अनेन संबन्धेनाया. दोषस्तथा 'अदत्ते' क्ति-अदत्तदानग्रहदोषश्चोपजायते। तथा तस्यास्य व्याख्या--न' कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा कदाचित् स सभादिस्वामी प्रान्तो घूयात् केनामीषामत्र स्थान प्रातिहारिकं शय्यासंस्तारकं सर्वात्मना अर्पयित्वा द्वितीय
दत्तं नह्यमीषां योग्यमिति । ततो रुष्टः सन् दिवसे रात्री मप्यवग्रहमननुशाप्य, अधिष्ठातुम् अनुज्ञाप्य पुनः कल्पते
वा निष्काशनं कुर्यात् । तस्माद्दत्तविचारेऽप्यननुशाप्य तिष्ठन् एवं सागारिकसत्केऽपि शय्यासंस्तारके द्वावालापको वक्त
एतान् दोषान्मामोति; तस्मात्तत्रापि पूर्वमनुशाप्य पश्चात्कव्यौ । तथा न करपते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमे
ल्पते स्थातुम् । एवं सति यावन्तिकदोषो न भवति । स्वामिवावग्रहमवगहीतुं ततः पश्चादनुशापयितुम् । कल्पते निम्र
सत्कं कृत्वा तदनुज्ञापनाददत्तादानं निष्काशनं च न न्धानां वा निर्ग्रन्वीनां या पूर्वमेवावग्रहमनुशापयितुं पश्चा
भवतीति। दषग्रहीतुमिति । अथ पुनरेतत् जानीयात्-इह खलु निम्र.
किंतु अदिनवियारे, कोहारादीसु जत्थ तणफलगा। म्थानां या निर्ग्रन्थीनां वा न सुलभः शय्यासंस्तारक इति रक्खिअंते तहियं, अणणुनाए य ठायति ॥१४॥ कृत्वा एवमेव-अमुमा प्रकारेण । णमिति वाक्यालंकारे। कल्प. आस्तां दत्तविचारे अनुवापनमन्तरेण न तिष्ठन्ति प्रागुते पूर्वमघावग्रहमवग्रहीतुं ततः पश्चादनुशापयितुम् । तत्रैव दोषसंभवात्। किंतु-प्रदत्तविचारेष्वपि । गाथायामेकवचकारणे शय्यासंस्तारकस्वामिना सह संयतानां कलहे श्रा- नमपिशब्दलोपश्चार्षत्वात् । न दत्तो विचारप्रदेशो यत्र ताचार्याः संयतान् घुषते-'भो! आर्या ! द्विविधा कुरुत द्वा.
म्यदत्तविचाराणि तेष्वपि, केष्वित्याह-कोष्ठागारादिषु कोबपि कुरुत एकं बसति प्रतिगृह्णीथ अपरे परुषाणि भाषध्वे,
ष्ठागारं धान्यस्य तृणादीनां वा आदिशब्दात्-चतुःशालातस्मात् क्षमभ्वमित्येवं वचसा अनुलोमेन--अनुकूलेनानु- दीनि । तथा देवकुलं गोष्ठिकादीनां वा गृहाणि, यत्र गोलोमयितव्यः स्यादिति।
ष्ठिकादयः समवायं कुर्वन्ति तानि। दत्तविचाराणि भवसेजासंथारदुर्ग, अणुस्सवेऊण ठायमाणस्स । न्ति प्रवत्तविचाराणि गृह्यन्ते, तेषु कोष्ठागाराविषु यत्र येषु लहुगो लहुगो लहुगा,आखादी निच्छुभणपंतो ।।१३६।।
तुणफलकानि रक्ष्यन्ते । तथाहि-प्रतीतमेतत्कोष्ठागारादि
घुमा कोऽपि किमपि हार्षीरिति प्राहरिकमोचन्नेन तृणाशय्यासंस्तारकद्विकं परिशाट्यपरिशाटिरूपं शालादिषु चा- नि फलकानि धान्यानि च प्रयत्नेन रक्ष्यन्ते । पग्रहमननुज्ञाप्य तिष्ठतः प्रायश्चित्तं लघुकादि । तद्यथा-शा
तत्र तेवननुज्ञातेषु साधयो न तिष्ठन्ति । किमर्थमिति चेलाविषयग्रहमननुज्ञाप्य तिष्ठतां लघुको मासः । परिशाटौ दत पाहमासलघु, अपरिशाटी चत्वारो लघुकाः । तथा आज्ञादयः
दोसाण रक्खणड्डा, चोएइ निरत्थयं ततो सुत्तं । पाशाभादयो दोषाः । तथा सांप्रतं कोऽपि रुष्टः सन् निछुभणं-निष्काशनं कुर्यात् ।
भन्नइ कारणियं खलु, इमे य ते कारणाहुति ॥१४१॥
दोषाणां प्रायश्चित्तप्रसङ्गतो भनादिरूपाणां रक्षणार्थ-रक्षएवमदिपवियारे, दिपबियारे वि सभपवादीसुं।
णाय तत्र न तिष्ठन्ति । अत्र परश्वोदयति-यपेयं ततः सूत्रम्तणफलगाणुमाया, कप्पडियादीण जत्थ भवो ॥१३७।। 'बह खलु निग्गंथाण वा निग्गथीण वा नो खलु भे पाडिएवमदत्तषिचारे शालादौ द्रव्यम् । दत्तषिचारं नाम यत्र हारिप' स्यादि निरर्थकमाविषयत्वात् , सूत्रे हि अनुहाकार्पटिकादिर्न कोऽपि धार्यते तप, सभा या प्रपाषा मराज
पनमन्तरेणापि पूर्वमनुशामिति । सूरिराह-भण्यते-उपको षा याम्यपि च तत्र तृणफलकादीनि ताम्यप्यनुशा
तरं दीयते। इव च खलु सूत्रं कारणिक-कारणैर्निर्वृत्तम् तानि । तथा चाह-यत्र कार्पटिकादीनां तृणफलकादीन्यनु
तानि च कारणानि इमानि-वक्ष्यमाणानि भवन्ति । हातानि भवन्ति तेष्वपि दत्तषिचारेषु सभाप्रपाविषु यानि
ताम्येषाहदणफलकादीनि ताम्यपि।
अद्धाणे भट्ठाहिय, भोमसिवगामाणुगामियबियाले ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org