________________
(१६३) संथार अभिधानराजेन्द्रः।
संधार रहितः कृताऽऽलोचन इत्यर्थः। (अतः परम् 'अम्मापिउणो गकत्वमुपगतेन प्रादुर्भूताः,'दुक्खपरिकिलसकरि'त्ति दुःखप. सरिस' त्ति (संथा०) पव्याख्या 'जीव' शब्दे चतुर्थभागे | रिक्लेशकरीवेदनाः 'समणुभूओ'त्ति समनुभवति स्म समनु१५३६ पृष्ठे गता।)
भूतः 'अणतखुत्तो' त्ति अनन्तकृत्वोऽनन्तेषु भवेष्वित्यर्थः । धीरपुरिसपन्नत्तं, सप्पुरिसनिसेवियं परमघोरं ।
तिरियगई अणुपत्तो , भीममहावयणा अणोयारे । धन्ना सिलायलगया, साहिंती उत्तमं अटुं ।। ६१॥ जम्मणमरणरहट्टे , अणंतखुत्तो परिब्भमित्रो ।।६।। अथ गुरवः क्षपकमनुशासयन्ति, हे वत्स ! धीरपुरुषप्रज्ञप्तं तिर्यग्गतिमनुप्राप्तः भीमाश्च-भयानकाः महतीः वेदना-मतीर्थकरणगधरादिदेशितं सत्पुरुषनिषेवितं पुण्डरीकादि- हाघेदनाः भीमाश्च ता महावेदनाश्च भीममहावेदना-वधमहापुरुषाचीर्ण परमधोरं क्लीबैरनुचरं धन्या एव शालि- वेधदहनाङ्कनिर्वृषणगलकर्तनकर्णच्छेदपुच्छच्छेदतृष्णाक्षुधाभद्रादिन्यायेन साधयन्ति निष्ठां प्रापयन्ति उत्तमार्थ विशि- भारवहनादिकाः 'अणोयारे' त्ति अनाक अलब्धपारे अपार टाराधनम्।
पर्यन्ते जन्ममरणारघट्टे संसारेऽनन्तकृत्वः परिभ्रान्तः-पतामेवानुशासनां चतुर्गतिकसांसारिकपरिभ्रमणं
यटित इत्यर्थः। दर्शयति
सुविहिय ! अईयकाले, अणंतकालं तु आगयगएणं । नारयगइ-तिरियगइ-माणुसदेवत्तणे वसंतेणं ।
जम्मणमरणमणतं , अणंतखुत्तो समणुभूत्रो ॥६६॥ जं पत्तं सुहदुक्खं, तं अणुचिंते अणनमणो ॥ १२ ॥
हे सुविहित! अस्मिन्संसारे चातुर्गतिकेऽतीते काले व्यतीनरकगतिश्च तिर्यग्गतिश्च मानुषाश्च देवाश्च नरकगतितिर्य
डायाम् अनन्तकालं 'तु' त्ति अपिशब्दार्थ, ततोऽयमों न ग्गतिमानुषदेवास्तेषां भावो नरकगतितिर्यग्गतिमानुषदेवत्वं
केवलं संख्यातं कालं किं त्वनन्तकालपपि आगतगत काले तस्मिन्नरकगतितिर्यग्गतिमानुषदेवत्वे वसता सता यत्प्राप्तं
कृत्वा गमनेन पुनः परिभ्रमणनेत्यर्थः, 'जम्मणमरणमणतं'तिसुख दुःखं च सुखदुःखं तत् अनुचिन्तय-स्मर ' अणन्न
प्राकृतत्वादेकवचनं जन्ममरणान्यनन्तानि । एकपरिपाट्यामणो' त्ति एकाग्रचित्त इत्यर्थः।
ऽपि अनन्तानि भवन्तीत्याह-'अणतखुत्तो' त्ति-अनन्ता. नरएसु वेयणाओ, अणोवमाअो असायबहुलाओ। न्यपि । अनन्ता परिपाटी कथम् ?, निगोदेवनन्तकालमुषिकायनिमित्तं पत्तो, अणंतखुत्तो बहुविहाओ ।। ६३ ॥
त्वा ततस्त्रसत्वं प्राप्य पुनः तेष्वेवानन्तकालमुषित्वा नरकेषु वेदनाः-शीतोष्णदंशक्षुत्पिपासादाहज्वरशोकभयक
एवमनयैव परिपाटया अनन्तकृत्वोऽपि अनन्तानीत्थण्डुपारवश्यरूपा दशप्रकाराः । यत उक्तं च "अच्छिनिमी
मनुभूत इत्यर्थः। लणमित्तं, नऽथि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं,
नत्थि भयं मरणसम, जम्मणसरिसं न विजए दक्खं । दुक्खसयाई अविस्सामं ॥१॥ अाइसीयं अइउन्हं, अइतन्हा जम्मणमरणायंकं, छिंद ममत्तं सरीराभो ।। ६७॥ अइखुहा अइसयं च । नरए नेरइयाण, वयणसयसंपगाढाणं नास्ति भयं मरणसम-मृत्यूतुल्यं , यत श्राह-'सब्वे ॥२॥''अणोवमाअो'त्ति अनुपमा-उपमातीताः अशातबहुला:- जीवा पियाउया अप्पियवहा (सुयसाया) दुक्खपडिकूला। दुःखप्रचुराः 'कायनिमित्तं पत्तो' ति वैक्रियादेः शरीरयो- सव्वे जीविउकामा सवसि जीवियं पियं ति ॥ १ ॥ गात्त्राप्ता बहुविधाः तप्तत्रपुपानतप्तायोमयस्त्रीपुत्तलिकासमा. किंच-" तृणायाऽपि न मन्यन्ते, सुतदारार्थसंपदः । जीवि लिङ्गनकूटशाल्मलिशिखरारोपणचरणशिरःसमाकर्षणायो- तार्थ नरास्तेन , तेषामायुरतिप्रियम् ॥१॥" तथा जन्मघनघातनवज्रमयमुद्रनिकरप्रहरणवज्रविनिर्मितनिशितवा- सदृशं दुःख न विद्यते । यतः-" सूईहिं अग्गिवन्नाहि, संस्यादितक्षणक्षतक्षारोष्णतैलनिक्षेपणकुन्तादिपोतनभ्राष्टभर्ज- भिन्नस्स य जंतुणो । जावइयं गोयमा । दुःक्खं , गम्भे अनयन्त्रपीडनक्रकचपाटनवैक्रियानेककङ्कोलूकनकुलसर्पवृश्चि टुगुणं तो ॥१॥ गम्भाश्रो निस्सरंतस्स , जोणीतनिपीकश्वमार्जारव्याघ्रसिंहादिकदर्थनाकदम्बपुष्पाकारवज्रवासु- लणे । सयसाहसियं दुक्खं, कोडाकोडीगुणं पि वा ॥२॥" कावतारणासिपत्रवनप्रवेशनवैतरणीनदीलावनपरस्परयोध-- जन्ममरणात जन्ममरणे अातङ्कहेतुत्वात् ममत्वं छिन्धिनादिका वेदनाः नानाप्रकाराः शरीरभावात् । अशरीरि- नाशय ममत्वं शरीरात् , शरीरे ममत्ववतानि भवन्तीणां सिद्धानां सर्वथाऽपि तासामभावादिति । अथ किय- त्यर्थः। तीर्चेलास्ताः प्राप्ता इत्याह-'अणंतखुत्तो' त्ति-अनन्त
अतश्च किं भाषयकृ(त्वा)त्वः-अनन्तवेला इत्यर्थः।।
अनं इमं सरीरं, अन्नो जीवो त्ति निच्छयमई उ । देवत्ते मणुयत्ते, पराभिोगत्तणं उवगएणं ।
दुक्खपरि किलेसकरि, छिंद ममत्तं सारीरामओ ॥८॥ दुक्खपरिकिलेसकर, अणंतखुत्तो समणुभूओ ॥१४॥ अन्यदेतच्छरीरम् अन्यश्च जीवः शरीराद् व्यतिरिक्त इति न केवल नरकत्वे एव वेदनाः समनुभूताः , किं तु देव
निश्चयमतिकः सन् दुःखपरिक्लेशकारि ' ममत्तं ' ति प्राकत्वमानुषत्वेऽपि समनुभूताः । देवत्वे तावदीर्ण्याविषादपरपरि
तत्वान्ममत्व मूर्छा छिन्धि-नाशयत्यर्थः । भवप्रेक्षताभियोगिकत्ववज्रताडनादिका, मनुजत्वे मयटकुण्ट
यतः कारणात्टुण्टपङ्गवधिरान्धदुःस्वरदुर्भगहीनदीनदारिद्रयोपद्रवरोग- जावंति केइ दुक्खा, सारीरा माणसा य संसारे । शोकेष्टवियोगानिष्टसंप्रयोगजन्मजरामरणादिकाः पराभियो- पत्तो अणंतखुत्तो, कायस्स ममेतिदोसाणं ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org