________________
(१५१) अभिधानराजेन्द्रः ।
संधार
जसे चपगतं न पडेन लिप्यते नापि जलेन, किंतु जलपरिवत्र्येव भवति एवमद्दोंऽपि तीर्थंकरः कामैर्जातो भोगैमुपगतो न कामेो नापि भोगे, किंतु त्रिभुव नोपर्येव जातः । पुण्डरीकमातपत्रं पुरुषवराणां पुण्डरीकमि- आप जिपं निवारयति, अऽपि कम्तपनिवारणसमर्थत्वासनोपमीयते । यदि वा पुण्डरीकश्चिमकः पुरुषवराणां मध्ये पुरावरीक हम यथास केनापि प जातीयेन न पराभूयते पचमहौऽपि त्रिषष्ठ्यधिकैखिभिः पारिकतेन न कदापि पराभूयत इति बचाई स safaमस्तथा संस्तारको ऽपीति ' महिलाख भगवईओ 'ति यथा महिलानां मध्ये भगवत्यः पूज्या जिनजनन्यो जिनमातरखिभुवनस्यापि चतुःषहरपीन्द्रायां पूज्यत्वात् सत्यत्याच सर्वोत्तमा जगति - त्रिभुवने तथाऽयमिति ।
वंसायं जिणवंसो, सव्वकुलाणं च सावयकुलाई । सिद्धिमई गई मुतिसम्बोक्सा ।। ६ ।।
वंशानाम् अन्वयानां मध्ये यथा जिनवंशः प्रधानं तथा सकुलानामुप्राविकुलानां मध्ये श्रावककुलं प्रधानं धर्ममूलबीजत्वात् तथा सर्वगतीनां नारकतिर्यगमरामरवन मन्ये सर्वश्रेष्ठ सिविगतिः
9
"
पुनरागमनाभावात् तथा मुसु-सिद्धि सर्व संसारिकाणां मये साधपर्यवखित्वा समम् । यदाह (औ०)"चित्य मासा से सुनो व सम्बदेवा । सिखाएं सो अय्याबाई उपगया ॥ १३ ॥ तत्थ य जरजम्मणे सा, रोगॅसोगतन्हाबुहाइयविमुको । साइमपावसाणं, कालमांतं सुहं लहई ॥ १ ॥ " यथा तत् प्रधानं तथाऽयमपि । धम्माणं व अहिंसा, जयवयवयणाण साहुवयणाणि । जियवमयं वसणं सुद्धी दंसणं व जहा ॥ ७ ॥ यथा धर्माणां दानादीनां मध्ये अहिंसा रक्षा प्रसस्थावरजीवानामुखमा यतस्तां विनान्योऽप्रमाणमेव उब
" न तद्दानं न तद् ध्यानं, न तज्ज्ञानं न ततपः ।
न सा दीक्षा न सा भिक्षा, दया यत्र न विद्यते ॥ १ ॥ " तथा हारिभद्राएके
"सेका मता मुख्या स्वर्गमोप्रसाधनी । अहिंसैका अस्याः संरक्षणार्थं च, न्याय्यं सत्यादिपालनम् ॥ ५ ॥ " (अस्य व्याक्या अहिंसा शब्दे )
किंच
66
एकं चिय इत्थ वयं, निहिडुं जिणवरेहि ँ सब्वेहिं । पाणश्वायविरमण - मवसेसा तस्स रक्खट्ठा ॥ ३ ॥ किं ताए पढिचाए, पयकोडीए पलालभूयाए । जस्थितियं न नायं, परस्स पीडा न कायष्वा ॥४॥” इति । यथा सर्वधर्माणामहिसा तथाऽयमिति
'सिजनपचनानां मध्ये यथा साधुवचमानि असत्यखल्यामुपायचनपरित्यागेन सत्यासत्यामृषारू पाणि निपाणि । यत आह ( विशेषावश्यके ) -
"साहिय सयाम, संतो गुणा पचत्था था। सम्बिपरीता मोसा, मांसा जातमयसहाया ॥ ३७५ ॥
Jain Education International
संधार
अगिया जातिसु विति, सहोचि केली असचमुसा। या सभेयलक्खा, सोदाहरणा मुगधव्या ॥ ३७६ ॥ तत्र सत्या दशप्रकारा दर्श्यतेजणव व १ संमय २ ठवणा ३, नामे ४ रूये ५ पहुच्च सब्बे य ६ । ववहार ७ भाव ८ जोगे ६,
व समे ओवम्म १० सच्चे य ॥ १.
66
( प्रज्ञा० ११ पद १६५ सूत्र )
9
तत्र जनपदसत्यं यथा उदकार्थे कोइलादिदेशरुल्या प इति वचनम् १, सम्मतसत्यं यथा-समानेपि पो पालादीनामपि तत्वेनारविन्दमेव पहुजमुच्यते न कुबलयादीनि २, स्थापनासत्यं - जिनप्रतिमादिषु जिनादिव्यपदेशः ३, नामसत्यं यथाकुलमचयपि कुलवन इत्युच्यते ७, रूपसत्यं यथा भावतोऽथमोऽपि तदूपधारी अत्य प्रतीतसत्यं यथा अनामिका कनिष्ठां प्रतीत्य दीर्घेत्युच्यते, सैव मध्यमां प्रतीत्य इस्वति ६, व्यवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहाराद्विरिद्यत इति ७ भावसर यथा सत्यपि पशुत्वभावोत्कट गुला केति ८ योगसत्यं यथा दण्डयोगाद्दण्डी इत्यादि ६ उपमासस्वं यथा समुद्रवत्तडाग इत्यादि १०, असत्यभाषाभेदाः १० ' कोहे १ माणे २ माया ३, लोभे ४ पिजे ५ तहेव दोसे य६ । हास ७ भए ८ अक्वाइय ६, उबधाइय ६ निस्सिए १० दसमा ॥ १॥ ( प्रशा० ११ पद १६५ सूत्र ) क्रोधनिश्रिता - क्रोधाभिभूतोऽदासमपि दासं भणति १, माननिचिता श्रल्पधनीऽपि पृष्टः सन्नात्मोत्कर्षेणाननुभूतमपि विभवादि अनुभूतमिति प्रकाशयति २ मायानिश्रिता परस्य वञ्चनार्थे नात्रकाणि योजयति कूटकर्य कथयति स्वकीयं कयाकं प्रशंसयति परकीयं निन्दति इन्द्रजालिकदेशक संबध्नाति ३ लोभनिश्रिता तुम्धनन्दस्येव सुवर्णमपि लोहंमतः अज्ञानां दायकानां रत्नमपि पाषाएं कमपि पट्टसूत्रमपि स इति भणति ४ प्रेमनिचितामेव दयेति ५ दोषनिधितः तीर्थंकरादीनामपिनं करोति ६ दास्यनिश्रितःहान सार्थवाहमकालगतमपि सार्थवाहिन्या अतः कालगतः इति भवति ७ भयनिश्चिता खामिनमस्कारादि म येन कर्मकरोऽहमिति कोऽहमिति वा पति राजपुउपगृहीतचोरो वा पदति नाई बीरो यथा हिख्यायिका - कल्पितकथा धूर्त्ताक्यायिका कमण्डलुमध्ये बरामाखानप्रतो दिसम्बर धास्ती इत्यादि उपघातनिभिता अचीरमपि चीरं ततेोति महाराजकत्वादिति ब्राह्मणो न हन्तव्यः, गौरव शेजवान पस्या घातयति, संर्वजीवा न हन्तव्या इति वक्तव्यम्, १० सत्यासत्यभाषामेषा १० उपन्न विनय २ मीसित जीव ४ मजीवे य जीवजीवे य ६ । तह मीसा अयंता७, परिसद अाय अजा १० ॥ १॥ ( प्रज्ञा० ११ पद १६५ सूत्र ) उत्पन्न मिश्रा यथा व्यवहारे कस्यचित्समुत्पन्नं द्वितीयो पतिअनेन पश्चशतानि विटिपितानि एवं दश दारका जातात्यादि विगतमित्र मार्गे स्तोकेऽपि व्यतीते बहुतरं गतमिति २ उत्पन्नविगतमा अमुकपुरे यथा दस दारका जाता दरा चतुर्जा बिगता इत्यभिदधतस्तन्यूनाधिकभावे ३ जीवमीस चि-अजीपजीवमिमं यथा तस्मिन्नेव मिराशी जी
For Private & Personal Use Only
9
www.jainelibrary.org