________________
संथव अभिधानरांजेन्द्रः।
संथवपिंड च सत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति ते चामी गृहपतिर्वा | मातापित्रादिरूपतया यः संस्तवः-परिचयः स पूर्यसंस्तवो यावत्कर्मकरी वा तथाप्रकाराणि च कुलानि भक्तपा- मात्रादीनां पूर्वकालभावित्वात् । यस्तु श्वश्रूश्वशुरादिरूप नायर्थ न प्रविशेनापि निष्कामेत् । स्वमनीषिकापरिहारार्थ- या संस्तवः स पश्चात्संस्तवः । श्वश्रवादीनां पश्चात्कालमाह-केवली श्रूयात्-कर्मोपादानमेतत् किमिति ?,यतः पू.
भावित्वात् । तत्र साधुर्भिक्षार्थ प्रविष्टः सन् गहिभिः सह संयमेवैतत्प्रत्युपेक्षेत-पर्यालोचयेत् , यथैतस्य भिक्षोः कृते परो
स्तवसंबन्ध-परिचय घटनम् पूर्व-पूर्वकालभाविमात्रादिरूपतगृहस्थोशनाद्यर्थम् उपकुर्यात्-दौकयेत् उपकरणजातम्
या पश्चाद्वा पश्चात्कलभाविश्ववादिरूपतया वा करोति । 'उवक्खडेज' ति तदशनादि पचेद्वेति । अथ-अनन्तरं भि
कथमित्याहखूणां पूर्वोपविष्टमेतत्प्रतिशादि, यथानो तथाप्रकाराणि स्वज प्रायवयं परवयं, नाउं संबंध एतयणुरूवं । नसम्बन्धीनि कुलानि पूर्वमेवभिक्षाकालादारत एव भक्ताद्यर्थ मम माया ऍरिसिया, ससा य धूया व नत्ताई ॥ ४८३ ।। प्रविशेद्वा निष्क्रामेद्वति । यद्विधेयं तहर्शयति-से तमादाये'
इह साधुभिक्षार्थ गृहे प्रविष्टः सन्नाहारलम्पटतया श्रात्ति स-साधुः पतत्-स्व जनकुलम् श्रादाय-ज्ञात्वा केनचित्स्व
स्मवयः परवयश्च ज्ञात्वा तदनुरूपं क्योऽनुरूपं संबध्नाति,यदि अनेनाशात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत् , स च तत्र स्वजनसम्बद्धप्रामादी
सा बयोवृद्धा स्वयं च मध्यमवयास्ततो ममेरशी माताऽभूदिकालेन-भिक्षायसरेणानुप्रविशत्, अनुप्रविश्य च इतरेतरे
ति ब्रूते । यदि पुनः साऽपि मध्यमवयास्तत ईदृशी मम खभ्यः कुलेभ्यः-स्वजनरहितेभ्यः 'एसियं' ति-एषणीयम्
साऽभूदिति वदति । अथ वालयास्ततो दुहिता नप्ता वे
त्यादि। उन्नमादिदोषरहितं 'वेसिय' ति घेषमात्रावयाप्तमुत्पादनादिदोषरहितं पिण्डपात-भिक्षाम् पषित्वा-अन्विष्य एवंभूतं
संप्रत्यस्यैव पूर्वरूपसंबन्धसंस्तवस्योदाहरणमाहप्रासैषणादोषरहितमाहारमाहारयेदिति । आचा० ( उत्पा
अद्धिइ दिट्ठीपएहव, पुच्छा कहणं ममेरिसी जणणी । दनादोषाः ग्रासैषरणादोषाश्च स्वस्वस्थानादवगन्तव्याः।) थणखेवो संबंधो, विहवासुण्हाइदाणं च ॥ ४८७ ।। प्रासैषणादिदोषरहितः सन्नाहारमाहारयोदिति । अथ क- कोऽपि साधुभिक्षार्थ प्रविष्टः कांचिनिजमातृसमानां स्त्रीमहाचिदेवं स्यात्, स परः-गृहस्थः कालेनानुप्रविष्टस्या
वेक्ष्य आहारादिलम्पटतया मातृस्थानेनाधृत्या दृष्टिप्रमपि भिक्षोराधाकर्मिकमशनादि विध्यात् , तश्च कश्चित्सा
वम्-ईषदश्वविमोचनं करोति । ततः 'पुच्छ ' त्ति । धुस्तूष्णींभावनोत्प्रेक्षेत , किमर्थम् ? , श्राहृतमेव प्रत्याख्या
सा स्त्री पृच्छति-किं त्वमधृतो दृश्यस ? इति । स्यामीति , एवं च मातृस्थानं संस्पृशेत् , न चैवं कुर्यात् ,
ततः साधोः कथनम् । मम ईदृशी त्वत्सदृशी जनन्यभूयथा च कुर्यात्तदर्शयति स पूर्वमेव आलोकयेत्-दत्तो
दिति । अत्र दोषानाह-ततस्तया मातृत्वप्रकटनार्थ साधुपयोगो भवेत् , दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद्-य
मुखे स्तनप्रक्षेपः क्रियते । परस्परं च संबन्धः नेहवृद्धिरूपो था अमुक! इति वा भगिनि ! इति वा न खलु मम क
जायते । तथा विधवा स्नुषादिवानं च करोति मृतपुत्रस्य ल्पत आधार्मिक आहारो भोक्नु वा पातुं वाऽतस्तदर्थ
स्थाने अयं मे पुत्र इति बुद्धया स्वस्नुषादानं कुर्यात् । श्रायत्नो न विधेयः । अथैवं वदतोऽपि पर आधाकर्मादि कु
दिशब्दात्स्नेहधशतो दास्यादिदानं च । उक्नं पूर्वसंबन्धिसंर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥ श्राचा०२ श्रु०
स्तवोदाहरणम् । एवं पश्चात्संबन्धिसंस्तवोदाहरणमपि १ चू० १ अ०६ उ० । कर्तरि प्रत्यये । त्रि० । संस्तावके,
भवानीयम्। शा०१ श्रु०१६ अ०।
संप्रति पुनः पश्चात्संबन्धिसंस्तये दोषानाहसंथवदाण-संस्तवदान-न० । परिचयकरणे , व्य०७ उ० ।
पच्छा संथवदोसा, सासूविहवादिधूयदाणं च । संथवपिंड-संस्तवपिएड-पुं० । पूर्व जननीजनकादिद्वारेण पश्वास श्वभूस्वनादिद्वारेणात्मपरिचयानुरूपं सम्बन्धं भि
भा ममेरिसि च्चिय,सजो घाओ व(य)भंगो वा ॥४८८।। क्षार्थ घटयता प्राो पिण्डे, जीत० । ध०।
पश्रात्संबन्धिसंस्तवे इमे दोषाः-श्वश्रूरीदृशी ममाऽऽसीसंस्तबद्वारमाह
दित्युक्ते सा विधवाया आदिशकदात् कुरण्डादिरूपायाः दविहो उ संथवो खलु, संबंधीवयणसंथवो चेव ।
सुताया दानं करोति, तथा भार्या ममेदृश्यभवदित्युक्त एकेको वि य दुविहो, पुत्वं पच्छा य नायवो ॥४८४॥
यदि ईर्ष्यालुस्तद्भर्ता समीपे च वर्तते तदा मम भार्याऽनेन
स्वभार्या कल्पितति विचिन्त्य साधोर्घातं कुर्यात् । अथाद्विविधः खलु संस्तवः, तद्यथा-परिचयरूपः, श्लाघारूपश्च ।
लुस्तद्भर्ता न भवति, समीप वा न वर्सते: तदा भार्याऽहमनेन सत्र परिचयरूपः सम्बन्धिसंस्तवः, श्लाघारूपो वचनसंस्तवः।
कल्पितत्युन्मत्ता भार्यव समाचरन्ती चित्तक्षोभमापादयेत् तत्र संबन्धिनो-मात्रादयः, श्वश्र्वादयश्च । तद्रूपतया यः सं
ततो व्रतभङ्गः। स्तषः स संबन्धिसंस्तवः । वचनं श्लाघा तपो यः संस्तवः स पचनसंस्तवः । एकैकोऽपि च द्विधा । तद्यथा 'पुटिव पच्छा
एवं तावत्पूर्वसम्बन्धिसंस्तवस्य पश्चात्संबन्धिसंस्तय'त्ति पूर्वसंस्तवः, पश्चास्तवश्च ।
वस्य च प्रत्येकमसाधारणान् दोषानभिधाय संतत्र संबन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह
प्रत्युभयोरपि साधारणानभिधित्सुराहमायपिइपुव्यसंथव, सासूसुसराइयाण पच्छा उ ।
मायावी चडुयारी, अम्हं ओहावणं कुणइ एसो। गिहिसंथवसंबंधं, करेइ पुव्वं च पच्छा वा ॥४८॥ निच्छुभणाई पंतो, करिज भद्देसु पडिबंधो ॥ ४६६ ।।
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org