________________
संजय
मोपदेशकत्यादिना विद्यतेऽनया तस्यमिति विद्या-त ज्ञानं तथा चर्यत इति चरणं चारित्रं विद्या च चरणं च विद्याचरणे तयोः पारगाः -- पर्यन्तगामिनो विद्याचरणपारगाः, एवं च वदतोऽयमाशयः -- यथा गर्दभालिभि धर्माचा विद्यार्जनानिवर्तितोऽहं विद्याचरणपरत्वाच
"
निवृत्ती मुक्लिक्षणं फलमुक्रम् ततस्तदर्थं मानोऽस्मि यथा च तदुपदेशस्तथा गुरून् प्रति चरामि, तदुपदेशा सेवनाच विनीत इति सूत्रार्थः ।
,
इत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृटोऽपि क्षत्रिय इदमाह-airi अकिरि विणयं, अन्नाणं च महामुखी । एहि उहि ठाहि, मेयने किं प्रभासई ॥ २३ ॥ क्रिया अस्तीत्येवंरूपा, लिङ्गव्यत्ययान्नपुंसकनिर्देशः, अक्रिया तद्विपरीता, विनयः -- नमस्कार करणादिः, लिङ्गव्यत्ययः प्राग्यत् तथा ज्ञानं वस्तुतस्यामस्तद्भः स मुच्चये, महामुने ! सम्प्रतिपत्तिगुरूपरिचर्यादि करणतः प्रशस्ययते ! एतैः क्रियादिभिश्चतुर्भिः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि मिथ्याऽध्यवसायाधारभूतानि तैः मेयसे' त्ति, मीयत इति मेयं ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेषशाः क्रियादिभिर्भिः स्यानेः स्वस्याभिप्रायकल्पितैर्वस्तुतस्यपरिदिन इति यावत् किम् इति कुत्सितं 'पभासद'त्ति प्रकर्षेण भाषन्ते प्रभाषन्ते, विचाराक्षमात्वात् तथाहि क्रियादिनस्तक्रियावि शिष्टमात्मानं मन्यमाना श्रपि तस्य सदा विभुत्वाविभुत्वकर्तुत्वाकर्तृत्वादिभिउक्रं हि वाकया वादिनो नाम देशमात्मनोऽस्तित्वं प्रत्यवितः किन्तु स farरविभुः कर्त्ताsकर्त्ता क्रियावानितरो मूर्त्तिमान् मूर्त्तिरि.
माथापीतवस्तेऽस्ति माता पिता लाकुशलकर्मवैफल्यं न न सन्ति गतय इत्येवं प्रतिशाध । इह
विभुत्वं व्यापित्वम्, तच्चात्मनो न घटते, शरीर एव तनियमानो उत्पासुखदुधर्माधर्मसंस्कारा नवाऽऽत्मगुणा इति वचनाद्गुणधर्माचयापित्वं तथा च द्वीपान्त रगतदेवतादृष्टकृष्टमणिमुकादीनां नेदागमनं स्यादिति
( १०२ ) अभिधानराजेन्द्रः ।
-3
3
Jain Education International
"
विभिन्नदेशस्याप्ययस्कान्तादेयःप्रभृतिषस्वादि शनामधर्मयोरपि शरीरमाव्यापित्वेऽपि तद्वद्विप्रकृष्टस्त्वाकर्षकत्वादिति न तावद्विभुरात्मा युज्यते । तथाऽविसुरम्यष्ठपर्यायधिष्ठानां वैरिष्यत तेषां सकलशरीरम्या पिचैतन्यासत्वम् तदसत्वाच्च पशरीरावयवेषु शखादिभेदादौ वेदनानुभवासम्भवो नचैतद् दृष्टमिष्टं वा एवं सर्वदा कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यम् १ | ये त्वक्रियावादिनस्तेऽस्तीति क्रियाविशिष्टमास्मानं नेत्येव अस्तित्व या शरीरेण सत्यान्यस्थाभ्यामिति एकस्य शरीरावस्थिती न क दायित्मरतिः अम्मनः शरीरानपत्येनावस्थित्या तथा मुक्त्यभावाद्यनेकदा शरीरास्यस्य तु शरीरवा तस्य वेदनाऽभावप्रसङ्गः, तस्मादयक्रभ्य एवेति । कियायादि कथञ्चिदामेराकारान्तरामा
',
"
संजय
3
"
1 ,
वेन तदभावस्यैवावशिष्यमाणत्वत् येऽप्युपस्यनन्तरमात्मनः प्रलयमिच्छन्ति तेषामपि तदस्तित्वाभ्युपगमेऽध्यपरितपरलोकायसम्भवात् तस्वतस्तदसत्वमेवेत्यक्रियाबादित्यम् उक्तं हि वाचकैः-"ये पुनराक्रियायादिनामात्मैव नास्ति, न वाचव्यः शरीरे साये प्रति उ स्पस्यनन्तरप्रलयस्वभावको या काद विशेषमूढा एवे 'ति, श्रमीषां तु विचाराक्षमत्वमात्माऽस्तित्वस्य प्राक् प्रत्यक्षानुमानलक्षणप्रमाणद्वयसमधिगम्यत्वन साधनात्, तस्य च शरीरात्कथञ्चिद्भिन्नाभिन्नरूपतया तत्र तत्र वव्ये (पत्येन खापितत्वात् इरिकपक्षस्य तु सामुच्छेदिकविव्यतायामेवोन्मूखितत्वादिति २ । विनयवादिनो विनयादेव मुक्तिमिच्छ यत उक्तम्- " वैनयिकवादिनो नाम येषां सुरासुरनृपतपस्विकरितुरगहरिणगोमहिष्यजाविकश्यशृगालजलचरकपोत काकोलूकपटप्रवृतिभ्यो नमस्कार करणान् रानाशोऽभिप्रेत ना भवति नान्यथेत्यभ्यवसिताः एतेऽपि न विचारसहिष्णयो न हि नियात्रादिहापि विशिष्टानुष्ठानविकलाभिलपितार्थावातिरवलोक्यते, नाऽपि वैषां विनयार्हत्वं येन पारीकियोता भवेत् तथाहि लोकसमययेदेषु गुणाभ्यधिकस्यैव विनयार्द्धत्वमिति प्रसिद्धिः, गुणास्तु तस्वतो ध्यानानुष्ठानात्मका एव न च सुरादीनामज्ञानाश्रवाविरमणादिदोष दूषितानामेतेष्वन्यतरस्याऽपि गुणस्य सम्भव इति कथं यदृच्छया विधीयमानस्य तस्य श्रेयाहेतुतेति । ज्ञानयादिनाथ जगत् थि अन्यैः प्रकृतिपुरुषात्मकमपव्यादिपभेदम्, तदपरैश्चतुरार्य सत्यात्मकम्, इतरैर्विज्ञानमयम्, अन्यैस्तु शून्यमेव इत्यनेकधाभिन्नाः पन्थानः, तथाऽऽत्माऽपि नित्यानित्यादिभेदतो ऽनेकधैवोच्यते, तत्को ह्येतद्वेद किं चाने
"
3
ज्ञानेन ? अपवर्गेत्यनुपयेोनित्वात् ज्ञानस्य के क तप एधानुष्ठेयं न हि कष्टं विनेष्टसिद्धिः, तथा चाह'अशानिका नाम येषामियमुपधृतिः यचेद ज्ञानाधिगमयासोऽपवर्गप्रति कोपवाप्यते इति विचारासहत्यं येषां विज्ञानरहितस्य मह सोऽपि कस्य तिर्यग्नारकादीनामिवापय प्रत्यहेतुत्वात् तदन्तरण अततउपसर्गादीनामपि स्वरूपापराकविरमसम्भवादिति । एषां च क्रियावादिनामुत्तरोत्तरंभदत्तोऽनेकविधत्वम् उवाचकेषां मलषु चतुर्षु क पेष्ववस्थितेषु तद्भेदाः सुबहवोऽवनिरुह शाखा प्रशाखानिकरयवगन्तव्याः" तत्र तामशीतं विवादिनाम्, अक्रियावादिनश्च चतुरशीतिसंख्याः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो द्वात्रिंशत्, एवं त्रिषष्ट्यधिकशतत्र सवामी विचारात्कुत्सितं प्रभाषन्ते इति स्थितमिति सूत्रार्थः ।
न चैतत्स्वाभिप्रायेणैवोच्यते, किन्तु - इह पाउकरे बुके, नायए परिनिब्बुडे । विजाचरणसंपत्रे, सधे सच्चपरकमे || २४ ॥ 'इड' इति तत्पादिवादिनः किं प्रभाषन्ते इत्येवं रूपं 'पाकरे' सिमाकार्षीत्प्रकटितवान् बुद्ध- अवगत
For Private & Personal Use Only
9
"
www.jainelibrary.org