________________
उ
धमानत्वादिति । स्था० ४ ठा० ३ उ० । हेतुषु वर्त्तमाने पुरुषे, मानन्यात् स पञ्चविधः भ०
पक्ष तथा
पंच हेऊ पाता, तं जहा देउं जागर हे पास, हेडं बुज्म, देई अभिसमागच्छ, हेर्ड उमत्थमरणं मरद्द | पंच हेऊ पणाचा, जहा देउणा जागर •जाव हेउणा तं छउमत्यमरखं मरद | पंच हेऊ परगना, तं जहा- हे न जागड़ जाप हे अमरखं मरह पंच देऊ पणता, तं जहा - हेउणा न जाइ ०जाव हेउणा अण्णाणमरणं मरइ | ( सू० २० X )
"
"पंच देऊ' इत्यादि इस हेतुषु वर्त्तमानः पुरुषो हेतुरेव तदुपयोगाबाद, पञ्चायमेदादित्यत आह'हेडं जाण' ति हेतुं साध्याविनाभूतं साध्यनिश्चयार्थ जानाति, विशेषतः सम्यगवगच्छति सम्यग् दृष्टित्वात् श्रयं पअधोऽपि सम्यगृष्टिमन्तव्या मिथ्यादृष्टेः सूयात्परतो
( १२४५ ) श्रभिधान राजेन्द्रः ।
-
-
-
3
मात्यादित्येक एवं देवं पश्यति सामान्यतय धादिति द्वितीयः । एवं बुध्यते सम्यकू श्रद्धते इति बोधः सभ्य धानपर्यायवादिति तृतीयः तथा हेतुम् अभिस मागच्छति साध्यसिद्धी व्यापारणतः सम्प्राप्नोतीति चतुर्थः । तथा 'हेडं छउमत्थे' त्यादि हेतुः श्रध्यवसानादिमरणकारणं तद्योगान्मरणमपि देवरतस्तं तुम दित्यर्थः । खुशस्थमरणं न केवलिमरणं तस्या उद्देतुकाचा तू नाप्यज्ञानमरणमेतस्य सम्यग्ज्ञानित्वात्, अज्ञानमरणस्य च वक्ष्यमाणत्वाम्रियते करोतीति पञ्चमः । प्रकारान्तरेण हेतूनेवाद - पंचे' त्यादि हेतुनाऽनुमानोत्थापकेन जावाति, अनुमेयं सम्यगवति सभ्यत्यादित्येकः एवं पश्यतीति द्वितीयः एवं बुध्यते श्रद्धत्ते इति तृतीयः, एवमभिसमागच्छति प्राप्नोतीति चतुर्थः, तथा अकेलि - स्वादेतना अध्ययसानादिना एवस्थमरणं प्रियत इति पञ्च मः । अथ मिध्यादृष्टिमाश्रित्य हेतुनाहत्यादि पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारित्वात् तत्र हेतुलिङ्ग न जानाति नमः कुत्सार्थत्यादसम्यगति मि थ्यादृष्टित्वात् १, एवं न पश्यति २, एवं न बुध्यते ३, एवं नाभिसमागच्छति ४ तथा हेतुम् अध्यवसानादिहेतुयुक्तम् अज्ञानमय करोति मिध्यात्वेनासम्यान स्वादिति प्रकारान्तरात्यादि देतुना लिङ्गेन न जानाति श्रसम्यगवगच्छति, एवमन्ये ऽपि चत्वारः ।
2
9
2
9
Jain Education International
भ० ५ ० ७ उ० । स्था० ।
उतर - हेत्वन्तर - पुं० । पञ्चमे निग्रहस्थानभेदे, स्या० । हेउ आभास हेत्वाभास ५० भासमानेषु तु
ते
च त्रयः । रत्ना० ।
हेत्वाभासागाडु:--]]
सिद्धविरुद्ध नैकान्तिकास्त्रयो हेत्वाभासाः ॥ ४७ ॥ निश्चितान्यथानुपपत्त्याख्यैकहेतु लक्षण चिकलत्वेनाहेतवोऽपि हेतुस्थाने निवेशादेवदाभासमाना हेत्वाभासाः । रत्ना०६ प (माइ खाने उक्काने हेामासा
३१२
हेडनाव
असिद्धान्तविरुद्ध हेत्वाभासाः, देवदाभासन्त इति हेत्वाभासाः, तत्र सभ्य ग्हेतूनामपि न तस्वव्यवस्थितिः किं पुन स्तदाभासानाम् । तथाहि इह यन्नियतं वस्त्वस्ति तदेव तत्त्वं भवितुमर्हति हेतुवस्तु क्वचिद्वस्तुनि साध्ये हेतवः क्वचिदहेतव इत्यनियतास्त इति । सूत्र०९ श्रु०१२० । यश्च नित्यः शब्दः श्रा
दत्यादि सपत्नियजनकत्वादसाधारणानैकान्तिकः सीमतः समास्यायते ने सूक्ष्मतामश्चति श्रावणत्वाद्धि शब्दस्य सर्वथैव नित्यत्वं यदि साध्यते त दायं विरुद्ध एव हेतुः कथंचिदनित्यत्वसाधनात्। प्राच्याश्रायत्स्वभावस्यागेनात्तरावयवयायोक नित्यत्वमन्तरेण शब्देऽनुपपत्तेः कथंचिि च्छन् साध्यते तदाऽसौ सम्यगृहेतुरेव कथंचिन्नित्यत्वेन सार्द्धमन्यथाऽनुपपत्तिसद्भावादिति नायमनैकान्तिकः, यं च
विरुवाम्यभिचारिनामानमनैकान्तिकविशेषतानिः यथा अनित्यः शब्दः, कृतकत्वाद् घटवत् । नित्यः शब्दः, श्रावणत्वाच्छन्दत्यवदितिः सोऽपि नित्यानित्यस्वरूपाने कातदपरपरिणामित्यात्सर्व
कासि पुनरुपयस्तोऽसौ भवत्येव हेत्वाभास स तु विरुद्धमा संदिग्धविपक्षतिरातिको बेतिन भिद्विरुद्धाव्यभिचारी नाम । एवं च प्रसिद्धविरुद्धानैकान्ति काय एव हेत्वाभासा इति स्थितम् । नन्वन्योऽप्यकिंचिकराख्यो हेत्वाभासः परैरुक्तः । ( स (विकरशब्दे प्रथमभाग १२६ गतः नन्वष हेतुधितान्यथानुपपया सहित स्पाइदिनों वा ? प्रथमप देतो सम्पपि प्रतीतसाध्यधर्मविशेष रामत्वशनिराकृतसाध्यधर्मविशेषणागमनिराकृत साध्यधर्मविशेषादिक्षामा सानां निवारयितुमशक्यत्वाणैरेव दुष्टमनुमानम् । नच यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वप्रसक्तेः । द्वितीयपक्षे तु यथोक्तहेत्वाभा सानामन्यतमेनैवानुमानस्य दुष्टत्वं, तथा ह्यन्यथानुपपत्तेरभावो ऽनवखायाद्विपर्ययात्संख्याद्वा स्यात्प्रकारान्तरासम्भवात् ; तत्र च क्रमेण यथोक्तदेत्वाभासावतार इति नोकहेत्वाभासेभ्यो ऽभ्यधिकः कश्चिदकिंचित्करो नाम । रत्ना० ६ परि० (अत्रत्या व्याख्या 'कालवावदिट्ठ' शब्दे सुतीयभागे ४६१ पृष्ठे गता । ) ( अत्रत्या व्याख्या 'पगरणसम 'शब्दे पञ्चमभागे ७१-७२ पृष्ठे गता । )
-
हेउगोवएस हेतुकोपदेश-पुं० कारसोपदेशे प्रकर
० ० १ ० (अस्कार्यिकानि कारणोषस तृतीयभागे ४६६ पृष्ठे गतानि । ) हेउजुत-हेतुयुक्त - त्रि० । अन्वयव्यतिरेकलक्षणैर्हेतुभिर्युक्ते, अनु० । विशे० प्रा० म० । उणिज्जुत्ति--हेतुनिर्युक्ति-त्रि० । सोपपत्तिके, दश० २ ० । हेउदोस हेतुदोष पु०कान्ति भासे, स्था० १० ठा० ३ उ० ।
हेउप्पभव - हेतुप्रभव-पुं० । हेतुजन्मनि, दश० ४ अ० । हेउभाव हेतुभाव ५० कारणभावे ००१ द्वार
For Private & Personal Use Only
www.jainelibrary.org