________________
संजय अभिधानराजेन्द्रः।
संजय ततः किमसावकादित्याह
त्ति मुनिरत्र रश्यत इत्यसाचपि मया विद्धो भविष्यतीत्याअह राया तत्थ संमंतो, अणागारो मणाऽऽहो ।
कुलत्वमापना, भणति च-वक्तिच हा इति खदे, यथेदा
नीम् इसिबज्झाए' त्ति ऋषिहत्यया मनागपि लिप्तोऽहं-स्व. मए उ मंदपुमेणं, रसगिद्धेण घंतुणा ॥ ७॥
ल्पनैव न स्पृष्टः 'तुम्भ' ति तव शरणागतोऽस्मि त्वामेष आसं विसआइत्ता णं, मणगारस्स सो निवो। शरणम्--याश्रये प्रतिपञोऽस्मि, ततश्च निर्धाक्षीः माविणएणं वहई पाए, भगवं ! इत्थ मे खमे ॥ ८॥ निषेधे, 'मि' इति मा तेजसा तपोजनितेनेति गम्यते, इति अह मोणेण सो भगवं, श्रणगारो भागमस्सिभो।
गाथाचतुष्टयार्थः।
इत्थं तेनोक्ते यन्मुनिरुक्तांस्तवाहरायाणं न पडिमंतेइ, तमो राया भयभो ॥ ६ ॥
अभयो पत्थिवा! तुझं, अभयदाया भवाहि य । संजमो प्रहमस्सीति, भगवं ! वाहिराहि मे ।
अणिचे जीवलोगम्मि, किं हिंसाए पसजसि ॥११॥ कुद्धे तेएण मणगारे, दहिजा नरकोडिभो ॥ १० ॥
जया सव्वं परिचज्ज, गंतव्वमवसस्स ते । अथ राजा तत्र इति-तदर्शने सति संभ्रान्तः भयव्याकुलो, यथाऽनगारो-मुनिर्मनागिति-स्तोकेनैव पाहतः
अणिचे जीवलोगम्मि, किं रजम्मि पसजसि ॥१२॥ विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्द- जीवियं चेव रूवं च, विज्जुसंपायचंचलं ।। पुण्येन रसगृद्धेन-रसमूर्छितेन 'घंतुण' ति घातुकेन ।
जत्थ तं मुझसी राय, पिञ्चत्थं नाव बुज्झसी ॥१३ ।। हननशीलेनेत्यर्थः । ततश्च अश्व--तुरगं विसज्य--वि
दाराणि य मुया चेव, मित्ता य तह बंधवा । मुच्य ‘णं' प्राग्वत् , अनगारस्य--उक्तस्यैव सः सञ्जयनामा नृपः : विनयेन-उचितप्रतिपत्तिरूपेण धन्दते-स्तौति
जीवंतमणुजीवंति, मयं नाणुव्वयंति य ॥ १४॥ पादी-चरणी, अत्यादरख्यापकं चैतत् , पादावपि तस्य भ- नीहरंति मयं पुत्ता, पियरं परमक्खिया । गवतः स्तवनीयाविति, वक्ति च--यथा भगवन् ! अत्र ए
पियरो अतहा पुत्ते, बंधू रायं ! तवं चरे ॥ १५ ॥ तस्मिन् मृगव्ये, मम अपराधमिति शेषः, क्षमस्व-सहस्व । अथ इत्यनन्तरं मौनेन वाग्निरोधात्मकेन 'सो' त्ति
तो तेणऽजिए दव्वे, दारे य परिरक्खिए । स गर्दभालिनामा भगवान् अनगारः ध्यान-धर्म- कीलतं ऽन्ने नरा राय, हद्वतुट्ठमलंकिया ॥ १६ ॥ ध्यानम् आश्रितः--स्थितः राजानं नपं न प्रतिमन्त्रयते न तेणावि जं कयं कम्म, मुहं वा जइ वा दुई । प्रतिवक्ति, यथाऽहं क्षमिष्ये नवेति,. ततः तत्प्रतिवचनाभा
कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ १७॥ यतोऽवश्यमयं क्रुद्ध इति न किमपि मां प्रभाषते इति रा
'अभो ' ति अभयं--भयाभावः पार्थिव ! मृपते ! जा भयतः--अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ
आकारोऽलाक्षणिकः, कस्य ?--'तुम्भ' ति तब, न कक्रुद्धः करिष्यतीति । उक्नवांश्च यथा--संजयः-सञ्जयनामा
श्चित्वां दहतीति भावः, इत्थं समास्त्रास्योपदेशमाह-अभयराजाऽहमस्मि, मा भूनीच एवायमिति सुतरां कोपः इत्ये
दाता च-प्राणिनां त्राणकर्ता भवाहि य 'सि भव-यथाहि तदभिधानमिति, इति अस्माद्धेतोभगवन् ! 'वाहराहि' त्ति
भवता मृत्युभयमेवमन्येषामपीति भावः, चशब्दो योजितः ब्याहर-संभाषय मे इति; सुब्ब्यस्ययान्माम् , अथाऽपि स्या.
एव, अमुमेवार्थ सहेतुकं व्यतिरेकद्वारेणाह--अनित्ये अशात्-किमेवं भवान् भयद्रुत इत्याह-क्रुद्धः--कुपितः तेज
श्वत जीवलोके प्राणिगणे, किमिति परिप्रश्ने, हिंसायां प्रासा तपोमाहात्म्यजनितेन तेजोलेश्यादिना अनगारः मुनिः
णिवधरूपायां प्रसजसि अभिष्वक्नो भवसि ?, जीवलोकदहेस् भस्मसात्कुर्यात् नरकोटीः, पास्तां शतं सहस्र घेति ।
स्य ह्यनित्यत्वे भवानप्यनित्यस्तत्किमिति--केन हेतुना स्वअतोऽत्यन्तभय द्रुतोऽहमिति सूत्रचतुष्टयार्थः ।
ल्पदिनकृते पापमित्थमुपार्जयसि ?, नैवेदमुचितमिति भावः। इदमेष व्यक्नीकर्तुमाह नियुक्तिकृत्
इत्थं हिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाह-यदा स. अह आसगो राया, तं पासिब संभमागो तत्थ ।
4 कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवा -
न्तरमिति शेषः, तदपि न स्ववशस्य किन्तु अवशस्य--अ. भणइ अहा जह इपिंह,इसिवज्झाए मणालित्तो ॥३६॥
स्वतन्त्रस्य ते-तव, वसति ?-अनित्ये जीवलोके, ततः किं वीसज्जिऊण प्रासं, अह अणगारस्स एइ सो पासं । राज्ये-नृपतित्वे प्रसजति ?, राज्यपरित्याग एव युक्त इति
भावः, पाठान्तरतश्च किं हिंसायां प्रसजसि?, इह च पुनर्वविणएण वंदिऊणं, अवराहं ते खमावेइ ।। ३६६ ॥
चनमादरातिशयख्यापनार्थमिति पुनरुक्तता। जीवलोका:अह मोणमस्सिो सो, अणगारो नरवई न वाहरइ ।
नित्यत्वमेव भावयितुमाह-जीवितम्-श्रायुः चः समुश्चये , तस्स तवतयभीओ, इणमटुं सो उदाहरइ ।। ४०० ॥ एवेति पूरणे , रूपं च-पिशितादिपुष्टस्य शरीरशोभात्मकं
विद्युतः संपातः संपातः-चलनचमत्कारो विद्युत्सम्पाकंपिल्लपुराहिवई, नामेणं संजो अहं राया।
तस्तद्वच्चञ्चलम्-अतीवाऽस्थिरं विधत्सम्पातचञ्चलं यत्र तुज्म सरणागन्नोऽम्हि,निद्दहिहा मा मि तेएणं ॥४०॥ जीवित रूपेच 'तं' ति त्वं मुह्यसि मोहं विधत्से मूढगाथाचतुष्टयं स्पटनेव । नवरं तं 'पासिय संभपागतो' | श्च हिंसादौ प्रसजसीति भावः राजन् : वृपते : प्रेत्यार्थ पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org