________________
(१२३५) हिंसाणुषंधि अभिधानराजेन्द्रः।
हिमवंत हिंसाणुबंधि-हिंसानुबन्धिन-न । हिंसां सत्स्वानां वधवेधश्न- । हिवाहिड-देशी-माकुले, दे० ना०८ वर्ग ६७ गाथा । न्धनादिभिः प्रकारैः पीडामनुबध्नाति सततप्रवृत्तां करो- हिदिमउवरिमगेविजग-अधस्तादपरितनौवेयक-पुं० । प्रैतीत्येवंशीलं यत् प्रणिधानं. हिंसानुबन्धो वा यत्रास्ति तत् | वेयकदेवभेदे, स्था० ठा०३ उ० । हिंसानुबन्धि । आर्तध्यानभेदे, भ०२५ श० ७ उ० । दश० ।
हिद्विमगेविज--अधस्तनवेय-पुं० । प्रैवेयकदेवभेदे, स्था। हिंसादंड-हिंसादण्ड-पुं०। हिंसामाश्रित्य हिंसितवान् हिमस्ति हिमिष्यति वा अयं वैरिकादिौमित्येवं प्रणिधा
ठा० ३ उ० । नेन दण्डो विनाशनं हिंसादण्डः । स०१२ सम। हिंसित-हाममाज्ममगावजग-अधस्तनम
हिदिममज्झिमगेविजग-अधस्तनमध्यमवेयक-पुंगवेय. बान् हिनस्ति हिसिष्यत्ययमित्यभिसंध सर्पवैरिकादिवधे,
कदेवभेदे, स्था० ६ ठा० ३ उ० । स्था०५ ठा०२ उ०।
हिडिल्ल-अधस्तन--त्रि० । नीचे, अनु० । दतीय दण्डसमादानं हिंसादण्डप्रत्ययिकमारुयायते- हिडि-धागती। भ्रमणे,भ्वादि आत्मनेपद सकर्मक सेट् इदिअहावरे तच्चे दंडसमादाये हिंसादंडवत्तिए ति आहि- त् । हिंडइ । प्रा० । जइ, से जहा णामए केइ पुरिसे ममं वा ममि वा अन्नं वा हिडिंबा-हिडिम्बा-स्त्री० । भीमसेनस्य भार्यायां घटोअनि वा हिंसिसु वा हिंसइ वा हिसिस्सइ वा त दड। स्कघस्य मातरि स्वनामख्यातायां राक्षस्याम् , प्रा. ४ तसथावरेहिं पाणेहिं सयमेव णिसिरति अलेण वि णि- पाद।। सिरावेति अन्न पि णिसिरंतं समणुजाणइ हिंसादंडे, एवं हिड-देशी-वामने, दे० ना०८ वर्ग ६७ गाथा । खल तस्स तप्पत्तियं सावजं ति पाहिजइ, तच्च दंडस- तनपध्यानवत ( ० २०१०) उपकारमादाणे हिंसादंडवत्तिए त्ति आहिए । (सू०१६) । के, उत्त०२०।
अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमास्यायते, तद्यथा नाम कश्चित्पुरुषः-पुरुषकारं वहन् स्वतो
हितपक-हृदयक-ना स्वार्थे कः। कृपादित्वात् । “तदोस्तः" मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मत्वा कंस
॥४॥३०७॥ इति दस्थ तः। “हदये यस्य पः"८।४।३१०॥ इति वदेवकीसुतान् भावतो जघान, मदीयं वा पितरमन्यं वा
| यस्य पः । हितपकं । अन्तः करणे, प्रा०४ पाद । मामक ममीकारोपेतं परशुरामवत्कार्तवीर्य जघान, अन्यं वा हितमितभोजि-हितमितभोजिन--पुं०। पथ्याल्पाहाराभ्यवकंचनायं सर्पसिंहादिापादयिष्यतीति मत्वा सपदिकं हारिणि, पञ्चा०१६ विव०।। व्यापादयति, अन्यदीयस्य वा कस्यचिद्धिरण्यपश्वांदरयमु
हित्थ-त्रस्त-पुं० । “प्रस्तस्य हित्य-तट्ठी" २१३६॥ इति पद्रवकारीति कृत्वा तत्र दण्डं निसृजति सदेवमयं मां मदीयमन्यदीयं चा हिसितवान् हिनस्ति हिसिष्यतीत्य
| प्रस्तस्थाने वित्थादेशः । उद्विग्ने, प्रा० । लज्जित,दे० ना०८ वर्ग वं संभाविते त्रसे स्थावरे वा तं दण्डं प्राणव्यपरोपणल
६७ गाथा । पार०ना० । क्षणं स्वयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वा- दिल्या-दशी-लज्जायाम् , दे० ना०८ वर्ग ६७ गाथा। उन्य समनुजानीत इत्येतत्तृतीयं दण्डसमादानं हिंसादएडप्रत्ययिकमाख्यातमिति । सूत्र०२ श्रु० २ ० । प्रय० ।
हिम-हिम-न । तुपारे, "तुहिणं हिमं तुसारं" पाइ० ना० हिंसाययण-हिंसायतन-न० । व्यापत्तिधामसु, ओघ०।।
१५७ गाथा । शीते, ६०१ उ०३ प्रक० । ओघ । तुहिने, ध०
२ अधि० । स्था० । स्त्यानोदके, जी० १ प्रनि । प्रज्ञा । हिंसिय हिंसित-न। हिंसाप्राप्त, सूत्र.१ श्रु० १२ १०।
हिमं तु शिशिरसमये शीतपुरलसम्पर्काजलमेव कठिनीहिक्का-देशी-रजक्याम् , दे० ना०८ वर्ग।
भूतमिति । प्राचा० १श्रु० १ ०३ उ०। हिक्कास-देशी-पङ्क, दे० ना०८ वर्ग ६६ गाथा।
हिमग-हिमक-न । हिम एव हिमकम् । तुहिने, स्था० ४ हिकिन-देशी-अश्वरवे, दे० ना०८ वर्ग ६८ गाथा ।
ठा। शिशिरादी वातेरिने हिमकणे, सूत्र०२७० ३ ०। हिच्चा-हित्वा-अव्य० । उपशमे उयित्त्वेत्यर्थे, प्राचा० । 'हि' संस्त्याने जलविन्दी, कल्प ३ अधिक सण । भ० । गतावित्यस्मात् पूर्वकाले क्त्वा । हित्वा गत्वा-प्रतिपद्ये- प्राचा० । वृ०। स्यथे, प्राचा०१ श्रृ०४०४ उ०। 'हा' त्यागे, हाधाता हिमयर-हिमकर-पुं०। चन्द्र, "मयलंछणो हिमयरो" पार क्वा । त्यक्त्वेत्यर्थे, श्राचा०१ श्रु०६ १०४ उ०॥
ना०५ गाथा। हिज--श्रव्य० । कल्ये, दे० ना०८ वर्ग ६७ गाथा।
हिमवंत--हिमवत-पुं० । वर्षधरपर्वतविशषे, स्था० ठा० ३ हिद-अधम-अव्य० । "अधसो हेढें ॥८।२।१४१॥ इति हे
उ०। अन्त । प्रश्न ।रा। नं० । इह जम्बूदीगे भरतटादेशः । संयोगपूर्वस्यैकारस्य द्वस्व इकारः । अधस्तादर्थे,
स्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमनपञ्चप्रा० स्था० । श्राकुले, दे० ना०८ वर्ग ६७ गाथा।
विशनियोजनो योजनशनोच्छायप्रमाणो भरतक्षत्राऽपेहिदुगइ-अधस्ताद्गति-स्त्री० । नरकेष्पपाते, दश०१० ।।
त, दश १ चू० ।। क्षया द्विगुणविष्कम्भो हेममयः चीनपट्टयों नानावर्णवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org