________________
सोग
9
9
ग्रहः '
सोग-शोक- पुं० । इष्टवियोगोत्थदुःखे, श्रौ० । प्रश्न० । उत्त० नि० । चित्तखेदे शा० १ ० १ अ० । दैन्ये आचू० ६० ४ ० चित्तप्र० ५१ द्वारा० म० मानसे दुःखशेषे० प्रा० स च सवितावित्तमिश्रामिष्टानां नि अनिष्टानां संयोगेन च भवति । जीतन स्थान । प्रश्न० । घ० । कृ० श्री० प्रातिविना शोद्भवे ( श्राचा० १ ० ३ ० १ उ० । श्रातु । स०) वियोगनाशादिजनिते सांगे दर्श०१ तस् । मर्ममे यदुदयेन शोकरतिस्थापि जीव स्याक्रन्दनादिः शोको जायते । स्था० ६ ठा० ३ उ० । शोशोको देयमुपलक्षत्वादेवास्य सकलमानसः परि अहः । २० १६०२ ४० । सोगधरविगमंगी शोकभरेण प्रवेपितं - कम्पितमङ्गं यस्यास्सा तथा । भ० ६ श० ० ३३ ३० । प्रियवियोगादिविकलचेतोवृत्तितयाऽऽ कन्दनादि येन करोति स शोकः । बृ० १ "उ० २ प्रक० । सौगंधिय-सौगन्धिक-न० । कहारे, जी० ३ प्रति०४ अधि० । श्रा० म० । प्रज्ञा० । रा० । जं० । रत्नविशेषे, रा० । प्रशा० ॥ श्रा० म० । ज्ञा० | सूत्र० । यः सुभगं मन्वानः स्वलिङ्गं जिघ्रति स सौगन्धिकः पुं० नपुंसकभेदे ग०१ अधि० सौगन्धिको नाम सागारिकस्य गन्धं शुभं मन्यते स च सागारिकं जिघ्रति मलयित्वा वा हस्तं जिघ्रति । वृ० ४ उ० । नि० चू० । प्रय० । पं० चू० | पं० भा० । सोगंधियकंड-सौगन्धिककाण्ड न० | रत्नप्रभायाः पृथिव्याः सौगन्धिकरत्ननिभे काण्डे, स्था० १० ठा० ३ उ० । स्रोगंघिया-सौगन्धिकी-स्त्री० | स्वनामख्यातायां नगर्याम्,
शा० १ ० ५ अ० ।
सोचा रवा-य० ------झाः क चित् " ॥ ८ । २ । १५ ॥ इति त्यास्थाने च्चा - त्यादेशः । सोच्चा | प्रा० । निशम्येत्यर्थे, अवगम्येत्यर्थे सूत्र० १ ० ३ ० २ उ० । श्रचा० । गुरुमुखात्कर्णे धृत्वेत्यर्थे, उत्त० २ अ० । श्रोत्रेण निशम्बेत्यर्थे, स्था० ३ ठा० १ उ० | तं० | दश० | कल्प० भ० । श्रागमापक्षे, भ० ६ श० ३२ उ० । अवधार्येत्यर्थे, विपा० १ ० २ ० भ० ।
-
"
( १९५७) अभिधान राजेन्द्रः ।
श्राचा० ।
२६०
। कटीसूत्रे, । सोगमन - सौकुमार्य न० अतिसुकुमारतायाम्, 'प्रायाच्या सोखिसुत-श्रोणिसूत्र १० टी २०१८०३३४० । बालकानां धर्मादिदवरकरूपे कटीसूत्रे, डा० १ ० १७ प्र० । ही चय सोगमनं ' दश० २ श्र० । सोगमोहणिज्ज-शोकमोहनीय- न० । मोहनीयकर्मभेदे, यद्व- सोणी - श्रोणी- स्त्री० । कटेरग्रभागे, जं० २ यक्ष० । कटौ शात्प्रियविप्रयोगे सोरस्ताडमाक्रन्दति परिदेवते दीर्घ च सिति भूपीडेच लुठति ताकमोहनीयम् । कर्म०
प्रश्न० ४ श्र० द्वार ।
६ कर्म० । सोगविहाण - शोकविधान - न० । प्राजमनके क्षारितादिके,
व्य० १ उ० ।
सोग्गर - सुगति - स्त्री० । मोक्षमार्गे, सुदेवत्वादिके, 'एत्थ सुग्गती खाणदंसणचरणा भवंति ' । अथवा सुग्गई सुदेवत्तादिका । श्र० चू० १ श्र० ।
Jain Education International
सोलिंदिय
सोच्चिय- शोचित त्रि० । “ सेवादौ वा ॥८२२६६ इति द्वित्व म् शोकचिषये प्रा० २ पा
--
सोजोष सोद्योत त्रि० । उद्घोतभावसहिते, जी०३ प्रति०७ अधि० । बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरे, जी० ३ प्रति० ४ अधि० ।
सोड-शोदन० सीधुनि आचा० २ ० १ ० १ ० ३
उ० ।
सोडसय-पोटशक-पुं० पाये समुदाये, “प्रकृतेस्ततोsहंकारस्तस्माद् गणश्च षोडशकः । " आ० म० १ ० । । सोडसिगापोढशिका स्त्री० मगधदेशसिरसमाधिशेषे, रा० ।
सोड मोडत्रि० । अनुभूते, उत्त० १६० -- - ।
सोण-- शोण-- न० । दन्तकाष्टिकामध्ये रक्तवर्णे, तं० । सोखिचक-श्रोणिचक्र-१० कटितडे, कल्प० १० २
क्षण ।
सोशिय शोणित- न० पललरुधिरे, उत्त० २ अ० चाचा० । शा० | तं० | स्था० । श्रार्त्तवे रुधिरे, सामान्येन वा रुधिरे, ज्ञा० १ ० ८ अ० । शोणितं - रुधिरं द्वितीयो धातुः ।
तं० । श्राचा० । प्रा० म० ।
--
सोणियलव-- शोणितलव - पुं० । शोणितविन्दौ, तं० ॥
सोणियानुसारि - शोणितानुसारिन् -- पुं० | शोणितान्तव्यापके
धातौ स्था० ६ ठा० ३ उ० ।
सोएहग- सोयहक पुं० पक्षिविशेषे उ०५० सोहियालिंग शोणिकालिङ्गन० रायविशेषे जी० ३ प्रति० १ अधि० २ उ० ।
सोच श्रोत्र न० । श्रूयतेऽनेनेति श्रोत्रम्। शब्दमा केन्द्रिये, स्था०८ ठा० उ० । प्रशा० । अचित्तं जीवरहितं सोनं छिद्द पुणसहो भेदष्पदरिस तं श्रचित्तसोत्तं तिविहं- देहजुयं, पडिमजु, वे च वि० चू० १ ३० ।
श्रोतम्-न० । "तैलाई" ॥२॥ इति मन्तव्यञ्जनस्य द्वित्वम् । जलप्रवाहे, प्रा०२ पाद।
सोत्तबंधण-- श्रोतोबन्धन - न० । जलप्रवाहबन्धने, प्रश्न० १
आश्र० द्वार ।
सोत्तामणि सौत्रामणि स्त्री० । रुचकद्वीपभवार्या दिकुमार,
कायाम् आ० क० १ ० ।
| सोसिदिय श्रोत्रेन्द्रिय न० अवन्द्रिये ००१०
1
For Private & Personal Use Only
www.jainelibrary.org