________________
सेडी
भावादिति इयं च द्विषिचतुर्थकोपेनाऽपि क्षेत्रविशेषाधि सेति भेदेनोक्शा, स्थापना चयेम् दुछश्रो वह 'त्तिनाया वामपार्श्वदर्नाडीं प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपार्श्वदौ ययोत्पद्यते सा द्विधा खा नाडिबहिर्भूनयो मालपोई पोराकाशाला स्वादि
विस्थापनाचेयम्-ल-मडलं ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा
चक्रवाला, सा चैवम्- -श्रद्धवालत्ति चक्रवाला र्द्धरूपा, सा चैवम्- | अनन्तरं श्रेणय उक्ताः, अथता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह- परमासुपोग्लां मेते इत्यादिति अनुकृता-पूर्वा दिदिभिमुखा तनुखि तद्यथा भवत्येवं गतिः प्रवर्त्तते, 'विसेदि' ति विरुद्धा विदिगाश्रिता श्रेणी यंत्र
श्रेणि इदमपि क्रियाविशेषणम् २०२५ १०३ ३० श्रा० म० । जं० । रा० । श्रेणयो भवनपतीनां परिमाणात्रधारसाय द्रष्टव्याः । पं० सं० २ द्वार। जं० नं० । श्र० म० । सम्पति श्रेणिनिकाह नहेगरसा मेडि 'निस एव धनीकृनलोकः सप्तरज्युपमासो दधे पा मातीय प्रदेशेति सावधानत्वानिर्देशस्य एकेकाकाशप्रदेशा शूत्रिः श्रेणिरित्युच्यते । एतेन च यत्र कुत्राप्यविशेषितायाः श्रेणेः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य संबन्धिनीयमेव सतरज्जुमा एकदे शिकी श्रेणिया । कर्म० ५ कर्म० । क० प्र० । पं० [सं० । अनन्तरे निगमागालेन यद्योजन तेन योजनासंख्येययोजनको फोटयः संवर्तित समचतुरखीकृतलोकस् का श्रेणिः । अनु० । ('किइकम्मर' शब्दे तृतीयभागे ५२० पृष्ठे संयमयः)
-
(१९४४) अभिधानराजेन्द्रः ।
3
अथ प्रिरूपणामाद
विभागपलिच्छेया, ठाणंतरकंडए य छट्टाणा | हिड्डा पज्जवसाणे, वड्डी अप्पावहुं जीवा ।। ८३३ ॥
श्रविभागपरिच्छेदप्ररूपणा स्थानान्तरप्ररूपणा कराडकरूपणा षह्रस्थानप्ररूपणा अधः प्ररूपणा पर्यवसानप्ररूपणा वृद्धिप्ररूपणा अल्पबहुत्वप्ररूपणा जीवप्ररूपणा चामूनि प्रतिद्वाराणि ।
तद्यथा
Jain Education International
श्रालावगणयविरहिय-मविरहियं फासणा परूवणया । गणरायसेदिअक्खर मागेअप्पा बहुं समया ॥। ८३४ ॥ आलापकप्ररूपणा गणनाप्ररूपणा विरहितप्ररूपणा अविरूपण धेयपहारप्ररूपणा अपत्यप्ररूपणा समयप्ररूपणा चेति द्वारगाथाद्वयम् । वृ० ३ उ० । सेढियय-श्रेण्यायत- न० । प्रदेशिक श्रेणिरूप प्रायते, भ०
२५ श० ३ उ० ।
सेटिचारण-श्रेणिचारण- पुं० । चतुर्योजनशतोच्छ्रितस्य निपधस्य नीलस्य वा श्रद्वेष्टच्छिन्नां श्रेणिमुपर्यधो वा पादनिक्षेपोक्षेपपूर्वकमुत्तरातर निपुणे चारसमे
६८ द्वार । ग० |
·
सेवितव श्रेणितपस् न० श्रेणिपतिस्तदुपलक्षित । - श्रेणितपः । चतुर्थीदिक्रमेण क्रियमाणे घमासान्ते तपोभेदे, उत्त० ३० अ० । ('अणलण' शब्दे प्रथमभागे ३०३ पृष्ठे दशितमेतत् । )
सेडिसय श्रेणिशत-२० अन्यायतादिप्रधाने शं भ० ३४ श० १ उ० ।
सेण श्येनपुं । पक्षिविशेषे, सूत्र० १ श्रु० २ ० १ उ० । प्रव० | नगरानगरीवास्तव्यस्य वस्तुश्रेष्ठितः स्वनामख्याते पुत्र, ध० २ अधि० । काञ्चीनगरवास्तव्ये स्वनामख्याते श्रेष्ठिनि ध० र० ।
-
मेण
श्येनश्रेष्ठिकथा देवम्
इह अस्थि पुरी कंची - कंचणचिंच इयचे इह र कलिया । तत्थ य सेणो सिट्टी, कुवलयमाला पिया तस्स ॥ १॥ ताणं तिनि पुत्ता, सिट्ठिगिहे मासखमणपारणए । भिक्खत्थमणुपविट्ठो, कयावि साहू चउन्नाणो ॥ २ ॥ गहिउं सत्तुगाल, सिट्ठी उट्ठेह भक्ति से दाडं । संसत्ता सुमजिएहि, मम न कप्पंति भणइ मुणी ॥ ३ ॥ को पचति तं - मिसिट्टिगा सए मुखी तस्स । तव्यन्नजिए उबर-त कुंभदावण्उचाए ॥ ४ ॥ तो तयनियदहियं मिटोसप तहेब जिए। अह सिट्टी से ढोएइ, मोयगाणं भरियथालं ॥ ५ ॥ सोयगामेण कहिए सभक मुशी चाह जा इह लग्गइ सामर-६ मच्छिया, पिच्छ. नरणु सिट्ठी ॥ ६ ॥ तो सो विडियो पसायद पच्चाह साहुपवरो, जा कम्मयरी मया कले ॥ ७ ॥
""
किं तीइ कयमिमं इय पुट्ठे साहू भणेइ जह तुमए । सकुडुंबे वि अमुगे, श्रवराहे तजिया साउ ॥ ८ ॥ तो ती तुम् कर, पिसगुना मोयगा इमे चिड़िया । तह अत्तणो निमित्तं विसरहिया मोयगा दुनि ॥ ६ ॥ तो हावा संगतमा मोगा सीए दिसतात, पंच तथा पत्ता १० ॥ विजयंइड वाले पुरा मोयगाव दुगमेव । सेसा सच्चे सविसा, तो मज्झ इमे न कष्पति ॥ ११ ॥ जर कहवि इमे तुमए, सकुहुंबेणावि भक्खिया हुंता । तो पावेतो मरणं, नमसर धम्मपरिमुको ॥ १२ ॥ तत्तो सेलो पुच्छर, धम्मं पत्तो मुखी उ सट्टा । मग धम्मो न कहि हमसे १३॥ अह मरडे सिट्टी मि पणमिय पुरुछइ धम्मं, एवं से कहर साहू वि ॥ १४ ॥ जहसुरकरी करी अमरे हरी गिरिसु तह धम्मेसु पहाणो, दाणाई चउह जिलधम्मो ॥ १५ ॥ तर वि सुनाइयकमघम्म जलहरसमा तथा प तर विविसि सम्झाश्री जेमिं भणिये ॥ १६ ॥ कम्मम जिभ, संवेद प्रशुसमयमेव उतो अनयरंमिवि जोगे, सज्झामि य विसेले ॥ १७ ॥ बारसविहंमिवितथे, सम्भितंरबाहिरे कुसलविट्ठे । नवि अस्थिनविय होही, सज्झायसमं तयोकम्मं ॥ १८ ॥
9
For Private & Personal Use Only
"
www.jainelibrary.org