________________
सूरियाभ अभिधानराजेन्द्रः।
सूरियाभ गोसीसचंदणेणं चच्चए दलयइ २ त्ता पुप्फारुहणं जावा- सा चव सव्वा पुरथिमिल्ने दारे, दाहिणिल्ला खंभपंती भरणारुहणं करेइ २ त्ता आसतोसत्त० कयग्गाहग्गहियं तंचव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स धृवं दल यइ २ ता जेणेव दाहिणिल्लमुहमंडबस्स उत्तरिल्ला मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पञ्चस्थिमिल्ले खंभपती तेणेव उवागच्छइ २ च्छित्ता लोमहत्थं परामुसइ दारे तेणेव उवाग० ता उत्तरिल्ले दारे दाहिणिला खंभपंती २ ता थंभे य सालिभंजियायो य बालरूवए य लो- | सेसं तं चव सव्वं जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तं महत्थरणं पम जहा चेव पच्चथिमिल्लस्स दारस्स जाव | चव , जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव धृवं दलयइ २ ता जेणेव दाहिणिल्लस्स मुहमंडवस्स। उवागच्छइ २ ता तं चेव, जेणेव पुरथिमिल्ले मुहमंडवे पुरथिमिल्ले दारे तेणेव उवागच्छइ २ ता लोमहत्थगं | जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए परामुमति दारचेडीमो तं चेव सव्वं जेणेव दाहिणि- | तेणेव उवागच्छइ २ ता तं चेब, पुरथिमिल्लस्स मुहमंलस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ डवस्स दाहिणिल्ले दारे पच्चस्थिमिल्ला खंभपंती उत्तरित्र २त्ता दारचेडीओ तं चेव सव्वं जेणेव दाहिणिल्ले दारे तं चेव, जेणेव, पुरथिमिल्ले दारे तं चव , जेणेव पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स ब- पुरथिमिल्ले पेच्छाघरमंडवे , एवं धूभे जिणपडिमाओ हुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणि- चेइयरुक्खा महिंदज्झया णंदापुक्खरिणी तं चेव जाव पढिया जेणेव सीहासणे तेणेव उवागच्छइ २ ता लो- पूवं दलइ २ ता जेणेव सभा सुहम्मा तेणेव उवागमहत्थगं परामुसइ २ ता अक्खाडगं च मणिपेढियं च च्छति २ ता सभं सुहम्मं पुरथिमिल्लेणं दारेणं अणुपसीहासमं च लोमहत्थएणं पमन्जइ २ ता दिव्याए दग- विसइ २ ता जेणेव माणवए चइयखंभे जेणेव बरामए धाराए सरसेणं गोसीसचंदणं चच्चए दलयइ, पुष्फारु- गोलवट्टममुग्गे तेणेव उवागच्छइ उवागच्छित्ता लोमहहणं आसत्तोसत्त जाव धूवं दलेइ २ ता जेणेव दाहिणि- स्थयं परामुसइ २ ता वइरामए गोलवट्टममुग्गए लोमहत्थेणं लस्स पेच्छाघरमंडवस्स पच्चस्थिमिल्ले दारे तेणे० उत्तरिने पमजइ २ ता वइरामए गोलबट्टसमुग्गए बिहाडेइ २ त्ता जिदारे ते चव जं चेव पुरस्थिमिल्ले दारे तं चेत्र, दाहिये णसगहाम्रो लोमहत्थेणं पमजद २त्ता सुरभिणा गंधोददारे तं चेव, जेणेव दाहिणिले चेइयथूभे तेणेव उवाग- एणं पक्खालेइ पक्खालित्ता अग्गेहिं बरेहिं गंधेहिं य च्छइ २ ता शुभं च मणिपेढियं च दिब्बाए दगधाराए मल्लेहि य अच्चेइ धृवं दलयइ २ त्ता जिणसकहानो वइअब्भु० सरमेयं गोसीस. चच्चए दलेइ २ चा पुप्फारु. रामएसु गोलवट्टममुग्गएसु पडिनिक्खमइ माणवगं चेइआसत्तो जाव 5वं दलेइ, जेणेव पच्चस्थिमिल्ला मणि- यखंभं लोमहत्थएणं पमज्जइ दिव्याए दगधारए सरसेणं पेढिया जेणेव जिणपडिमा त चव, जखेव उत्तरिल्ला जि- गोसीसचंदणणं चच्चए दलयइ, पुप्फारुहणं जाव एवं
पडिमा तं चेव मन्वं, जेगेव पुरथिमिल्ला मणिपेढिया दलयइ, जेणेव सीहासणे तं चेव , जेणेव देवसयणिज्ने जणेव पुरथिमिल्ला जिणपडिमा तेषेव उवाच्छइ २ ता तं तं चेव, जेणेष खुड्डागमहिंदज्झए तं चेव, जेणेव पहरचेव, दाहिणिला मणिपेढिया दाहिणिला जिणपडिमा तं णकोसे चोप्पालए तेणेव उवागच्छइ २ ता लोमहत्थगं चव, जेणेव दाहिणिन्ले चइयरुक्खे तेणेव उवागच्छइ परामुसइ २ सित्ता पहरणकोसं चोप्पालं लोमहत्थएणं पम२ च्छित्ता तं चव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला अइ २ जित्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं तणेव उवगच्छति २त्ता लोमहत्थगं परामसति तोरणे य चच्चा दलेइ पुप्फारुहणं पासत्तोसत्त जाव धृवं दलयइ तिसोवाणपडिरूवए सालिभंजियाओ य वालरूवए य जेणेव सभाए सुहम्माए बहुमझदेसभाए जेणेव मणिलोमहत्थएणं पमजइ दिव्वाए दगधाराए सरसेणं गोसी- पेदिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ २ च्छिता
गुप्फारुहणं आसत्तोसत्त० धूवं दलयति, लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला लोमहत्थएणं पमजइ जाव धूवं दलयइ २ ता जेणेव णंदापुक्खरिणी तेणेव उवागच्छति २ ता तं चेव, जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छति, जेणेव उत्तरिल्ले जाव पुरथिमिल्ला णंदापुक्खरिणी जेणेव हरए तेणेव चेइयथभे तहेव, जेणेव पञ्चस्विमिल्ला पेढिया जेणेव पञ्च- उवागच्छइ २ ता तोरणे य तिसोवाणे य सालिभंथिमिल्ला जिणपडिमा तं चेब, उत्तरिल्ले पेच्छाघरमंडवे जियाओ य वालरूपए य तहेव , जेणेव अभितेणेव उवागच्छति २च्छिता जा चव दाहिणिलवत्तव्बया सेयसभा तेणेव उवागच्छड उवागच्छित्ता तहेव सीहा
२८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org