________________
मृरियाम अभिधानराजेन्द्र:।
सूरियाभ जालेन सर्वरत्नमयपनात्मकेन दामसमूहेन सर्वतः सर्वासु तम ! स्यात् शाश्वती स्थादशाश्वती, कथंचिनित्या कदिषु समन्ततः-सवासु विदिनु परिक्षिप्ता-व्याप्ता , एतानि थश्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येत. च दामसमूहरूपाणि हेमजालादीमि जालानि लम्बमानानि दर्थवाची, से केण?ण' मित्यादि प्रश्नसूत्रं सुगम, भग. चेदितव्यानि, तथा चाह- ते ण जाला' - घानाह-गौतम ! द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शास्यानि, तानि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्रा श्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तास्विकमभिमन्यते कृते हे लिझमनियतं , बामति वाक्यालकारे, हेम- न पर्यायान् , द्रव्यं चान्वयि परिणामित्वात् अन्वयित्वाजालादीनि जालामि, कचित् दामा इति पाठः, तत्र कच सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, वतावत् हमजालादिरूपा दामान इति, 'तषणिज्जलं सगा' संपर्यायैस्तत्तवन्यसमुत्पधमानवर्षविशेषरूपैः, एवं गन्धपइत्यादि व्यसंघाटाविसूत्रं लतासूत्र व प्राग्वत् । सम्प्रति | यायैः रसपर्यायैः स्पर्शपर्यायैः उपलक्षणमेतत् तत्तदस्यपायरबेदिकाशवप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छनि- से पुलविचटमोच्चाटनैश्च प्रशाश्वती, किमुक्तं भवति ?-- केण्डेण भंते !' इत्यादि . सेशब्दोऽथशब्दाथै . केनायें- र्यायास्तिकनयमतेन पर्यायप्राधान्यविषक्षायामशाश्वती, एम-केन कारणेन भवम् । एवमुध्यत-पप्रवरवोरका | योयाणां प्रतिक्षणभावितया कियत्कालभाषितया विनापनवग्वेदिकात . किमुहं भवति ?-पनवरयेदिकत्येक
शित्वात् , 'से पएणरेण' मिस्याग्रुपसंहारवाक्यं सुगमम् पस्य सदस्य तत्र प्रवसौ कि निमित्तमिति , एवमुक्त इह प्रख्यास्तिकमयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-माभगवानाह-गौतम! पायरवेविकायां तत्र तत्र एकदेशे त्यम्तासत उत्पादो नापि सतो नाशः 'नासतो बिचते तम्यैव देशस्य तत्र तत्र एकमेश बेदिकासु-उपवंशम- भाषो, नाभाषो वियते सतः' इति वचनात् , पौतु:योग्यमत्तधारणरूपासु धेविकाथाहासु-थेविकापार्येषु 'धे- श्येते प्रतिवस्तु उत्पादधिमाशी तवाषिर्भावतिरोभावमा, इयपुरंतरेसु' इति वेदिके घेदिकापुर तेषामन्तराणि- यथा सर्पस्य उत्फणस्वधिफणस्वे, तस्मात्सर्षे वस्तु निअपान्तरालामि तानि वेदिकापुटाम्तराणि तेषु, तथा स्त- स्यमिति , एवं च तम्मतचिन्तार्या संशया--किं घम्मेषु सामान्यतः स्तम्भवाहासु-स्तम्भपाश्र्वेषु खंभसीसे- टावियत् ण्यार्थतया शाश्वती उत सकलकालमेकसु' इति स्तम्भशीर्षेषु ' खम्मपुरंतरेसु 'इति चौ स्त- रुपति,ततः संशयापनोवार्थे भगवन्तं भूयः पृच्छति-पम्भौ स्तम्भपुटं तेषामन्तराणि स्तम्भपुटाम्तराणि तेषु ,
उमघरबेश्या ण 'मिस्यादि, पनवरदेदिका प्राग्बत् भवन्त ! सूचीषु---फलकसंबन्धविघटनाभाषहेतुपादुकास्थानीयासु
कालतः कियचिरं-कियन्तं कालं यापयति !, एवंरूपा तासामुपरीति तात्पर्यार्थः, ' मुहेसु' इति यत्र प्रदेशे
हिकियन्तं कालमबतिष्ठत इति? , भगवानाह-गौतम ! शूची फलकं भिस्वा मध्ये प्रविशति तत्प्रत्यासो देशः
नकदाचिन्नासीत् सर्वदेवासीदिति भावः अनादित्वात् , तसूचीमुखं तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिमा
था न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भये फलकप्रदेशास्तेऽप्युपचारत् सूनिफलकानि तेषु सू
बतीति भावः सदैव भावात् , तथा न कदाचिन्न भविष्यति, चीनामध उपरि वर्तमानेषु, तद्यथा 'सूईपुडतरेसु' इति द्वे
किंतु भविष्यचिन्तायां सर्वदेव भविष्यतीति प्रतिपत्तव्यम् , सूच्या सूचीपुटं तदन्तरेषु. पक्षाः पक्षबाहा वेदिकैकदेश
अपर्यवसितत्वात् , तदेवं कालत्रयचिम्तायां नास्तित्वत्रविशेषास्तेषु, बहुनि उत्पलानि गर्दभकानि पनानि-सूर्य
तिषेध विधाय सम्प्रत्यस्तित्वं प्रतिपादयति- भुवि च' विकासीमि कुमुदानि-चन्द्रयिकासीनि नलिनानि-पदर. इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकाकानि पनानि सुभगानि-पविशेषरूपाणि सौगन्धिका- लावस्थायित्वात् प्रवा मेर्यादिवत् ध्रुवरवादेव सदैव स्वस्थनि-कहाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव म- रूपनियता नियतत्वादेव च शाश्वती-शश्वयनस्वभाहान्ति महापुण्डरीकाणि शतपत्राणि--पत्रशतकलितानि या शाश्वतत्वादेय च सततं गङ्गासिन्धुप्रवाहप्रवृत्ताधषि सहनपत्राणि--पषसहस्रोपेतानि, शतपत्रसहस्रपत्रे च प- पौण्डरीकहद यानेकपुनलविचटनेऽपि तावम्मात्राम्यपुप्रविशेषौ पत्रसंख्याविशेषाच पृथगुणाते, एतानि सर्वर- ड्रलोच्चटनसंभावक्षया, न विद्यते क्षयो-यथोक्लस्वरूपानमयानि 'अच्छा' इत्यादि. विशेषणजातं प्राग्वत् , 'म- कारपरिभ्रंशो यस्याः सा अक्षया, अक्षयत्वादेव अव्ययाहया वासिक्कछत्तसमाणाई' इति महान्ति-महाप्रमाणा- अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य जातचिदनि वार्षिकाणि-वर्षाकाले पानीयरक्षार्थ यानि कृतानि घा- प्यभावात् , अव्ययस्थादेव सदैव स्वस्वप्रमाणेऽवस्थिता, पिकाणि तानि च तानि छत्राणि च तत्समानानि प्रम- मानुषोत्तराद् बहिः समुद्रवत् , एवं स्वप्रमाणे सदावस्थानेन सानि हे श्रमण ! हे आयुष्मन् !, 'से पपणमंटुग्ण' चिन्त्यमाना नित्या धर्मास्तिकायादिवत् , 'सेण' मित्यादि, मित्यादि, सदेतेन अथैन--अन्वर्थेन गौतम ! एवमुच्य- सा'ण' मिति वाक्यालङ्कारे पनयरवेदिका एकेन बनखते-पनवरयेनिकेति नेषु तेषु यथोक्तरूपेषु प्रदेशेषु य एडेन सर्वतः समन्तात् परिक्षिप्ता, स च वनखण्डो देथोक्तरूपाणि पानि पावरवेदिकाशब्दस्य प्रवृत्तिनिमित्त- शोने द्वे योजने चक्रवालविष्कम्भतः उपकारिकालयनपमिति भावः, व्युत्पत्तिश्चैवं--पप्रवग-पप्रधाना घेविका रिक्षेपपरिमाणः, बनखण्डवर्णकः 'किरहे किराहोभासे'पशवरयेदिकतिपउमघरबेश्या गं भंते ! किं सा- त्यादिरूपः समस्तोऽपि प्राग्बत् यावद्विहरन्ति, 'तस्स ण' सया' इत्यादि, गमवरयेदिका'ण' मिति पूर्ववत् किं मित्यादि, तस्य-उपकारिकालयनस्य 'चउदिसिं' ति चतुशाश्वती उताऽशाश्वती, गाय ततया सूत्रे निर्देशः प्राकृ-दिशि चतसृषु दिनु एकैकस्यां दिशि एकैकभावेन चत्वातत्वात् , किंनित्या उताऽनित्येति भावः, भगवानाह-गौ-रि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि पिसा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org