________________
( १९१४) सूरियाभ अभिधानराजेन्द्र:।
सूरियाभ भद्दासणाई उसभासणाई सीहासणाई पउमासणाई दि- त्याह-उदीरितामामुत्-प्राबल्येन प्रेरितानां , कीरशः शसासोवत्थियाइं सव्वरयणामयाई अच्छाई जाव पडिरू
ब्दः प्राप्तः ? भगवानाह-'गोयमे ' त्यादि , गौतम !
स यथानामकः शिबिकाया वा स्यन्नमानिकाया वा रथ. वाई, तेसु णं वणसंडेसु तत्थ तत्थ तहि तहिं देसे देसे
स्य वा , तत्र 'सिबिया' जम्पानविशेषरूपा उपरिच्छादिता बहवे आलियघरगा मालियघरगा कयलिघरगा लयाघ
कोष्ठाऽऽकारा, तथा दीघा जम्पानविशेषः पुरुषस्वप्रमाणावरगा अच्छणघरगा पिच्छणघरगा मंडणघरगा पसाहण
काशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पा घरगा गम्भघरगा मोहनघरगा सालघरगा जालघरगा टितयोः दहेमघण्टिकादिचलनवशतो वेदितव्यः , रथचेह चित्तधरगा कुसुमघरगा गंधघरगा पायंसघरगा सव्वर- संग्रामरथः प्रत्ययोऽग्रेतनविशेषणानामन्यथासंभवात . तयणामया अच्छा जाव पडिरूवा, तेसु णं आलियघरगेसु स्य च फलकवेदिका यस्मिन् काले ये पुरुषास्त दपेक्षया त• जाव गंधव०तहिंरघरएसु बहई हंसासण नाव दिसासो
तिप्रमाणाऽबसेया. तस्य च रथस्य विशेषणाम्यभिधत्ते
'सच्छत्तस्स'इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य वत्थिासणाई सबरयणामयाई जाव पडिरूवाई । तेसु
उभयपाश्र्वावलम्बिमहाप्रमाणघण्टोपेतम्य सपनाकस्य सह णं वणसंडेसु तत्थ तत्थ देसे देसे तहिं २ बहवे जातिमं- तोरणवरं-प्रधानतोरणं यस्य स सतोरणवरस्तस्य , सह डवगा जूहियमंडवगा शवमालियमंडबगा वासंतिमंडः | नन्दीघोषो-द्वादशतूर्यनिनादो यस्य स सनन्दिघोषस्तस्य वगा मूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलिमंड
तथा सह किङ्किण्यः-क्षुद्रघण्टा येषामिति सकिङ्किणीका
नि, हेमजालानि-यानि हेममयदामसमूहास्तैः सयासु दिवगा मुद्दियमंडवगा णागलयामंडवगा अतिमुत्तयलया
शु पर्यन्तेषु-बहिःप्रदेशेषु परिक्षिप्तो--व्याप्नस्तस्य , नथा मंडवगा श्राप्फोवगा मालुयामंडवगा अच्छा सव्वरयणा हैमवतं-हिमवत्पर्वतभाविचित्र-विचित्रमनोहारिविशेषोपेतंमया जाव पडिरूवाओ, तेसु ण जालिमंडवएसु जाव तिनिशतरुसंबन्धि कनकविच्छुरितं दारु-काष्ठं. यस्य मालुयामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठि
स हैमवतचित्रतैनिशकनकनियुक्नदारुकस्तस्य , सूत्र च या जाव दिसामोवत्थियासणसंठिया अ य बहवे मं
द्वितीयः ककारः स्वार्थिकः पूर्वस्य च दीर्घत्वं प्रा
कृतत्वात् , तथा सुष्टु-अतिशयन सम्यक पिनद्रंसलघुविसिद्वसंठाणसंठिया पुढविसिलापट्टगा पपत्ता
बद्धमरकमण्डलं धूश्च यस्य स सुसपिनद्धारकमण्डलधूकममणाउसो ! आईणगरुयबूरणवणीयतूलफासा सच- | स्तम्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयन कृ-- रयणामया अच्छा जाव पडिरूका, तत्थ णं बहव वे- तं नेमेः-बाह्यपरिधर्यन्त्रस्य च--अरकोपरिफलकचक्रवामाणिया देवा य देवीओ य प्रासयंति सयंति चिदंति
लस्य कर्म, यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य , णिसीयंति तुयटृति हमति रमंति ललंति कीलंति किट्ट
तथा आकीर्णा-गुणैाप्ता ये वराः-प्रधानास्तुरगास्ते
सुष्टु--अतिशयेन सम्यक् प्रयुक्ना--योजिता यस्मिन् स ति मोहेंति पुरा पोराणाणं सुचिमाणं सुपडिकंताणं
पाकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावसुभाणं कडाणं कम्माणं कल्लाणाणं कजाणं फल्लविवा(यं)गं गि क्लान्तस्य परनिपातः , तथा सारथिकर्मणि ये कुश. पञ्चणुन्भवमाणा विहरति । (सू० ३२)
ला नरास्तेषां मध्ये अतिशयेन छेको-दक्षः सारथिस्तन 'तेसि णं वणसंडाण' मित्यादि , तेषां बनखण्डाना- सुष्ठु--सम्यक परिगृहीतस्य, तथा 'सरसयबत्तीसतोणमाता--मध्ये बहुसमरणीया भूमिभागाः प्रशप्ताः तेषां च | परिमंडियस्स' इति शगणां शतं प्रत्येकं येषु नानि श. भूमिभागानां ' से जहानामए ' आलिंगपुक्खरे इ वा ' रशतानि तानि च तानि द्वात्रिंशत् तूगानि तैमण्डितः इत्यादि वर्णनं प्रागुनं नाचवाच्यं यावन्मणीनां स्पशी, न- शरशतद्वात्रिंशत्तूणमण्डितः, किमुक्नं भवति ?-एवं नाम वरमत्र तृणाम्यपि वक्तव्यानि, तानि चैवम्-'नाणाविह
तानि द्वात्रिंशत् शरभशतभृतानि तूपानि रथस्य सर्वतः पंचवरणाहिं मणीहि य तपेहि य उबसोभिया , तं जहा
पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्याकिरहेहि य नीलेहि य जाय सुकिल्ले, तस्थ णं जे ते क- तीव मण्डनाय भवन्तीति , तथा कङ्कटः--कवचं सह क एहा तणा य मणी य तेसि णं अयमेयारूवे वन्नावासे कटो यस्य स सकङ्कटः सकङ्कटः अवतंसः-शेखरा पत्ते, से जहानामए जीमूतेइ वा ' इत्यादि । सम्प्रति यस्य स सकङ्कटावतंसस्तस्य , तथा सह चापं येषां ते तेषां मणीनां तृणानां च बातेरितानां शब्दस्वरूपप्रतिपाद- सचापा ये शरा यानि च कुन्तभल्लिभुसुगिढप्रभृतीनि नामार्थमाह-'तेसि णं भंते ! तणाण य मणीण 'इत्या- नाप्रकाराणि प्रहरणानि यानि च कवच (ककट) प्रमुखानि वि, तेषां 'णमिति' पूर्ववत् भदन्त !-परमकल्याणयोगिन् आवरणानि तैर्भूतः--परिपूर्णः, तथा योधानां युद्ध ततृणानां पूर्वापरदक्षिणोत्तरगतैर्वातैर्मन्दायन्ति-मन्द मन्दम् ए निमित्तं सजा--प्रगुग्णीभूतो यः स योधयुजसजस्ततः पूजितानां-कम्पितानां व्येजिताना-विशेषतः कम्पिताना पदेन सह विशेषणसमासः तस्य इत्थंभूतस्य राजाङ्गणे एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानां चालितानाम्--- वा अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले--मणिबद्धभूमितस्ततो मनाक विक्षिप्तानाम् , एतदेव पर्यायेण व्याचऐ-स्प- तले श्रमीक्षणमभीषणं कुट्टिमतलप्रदेशे वा 'अभिघट्टिजमाविताना तथा घहितानां-परस्परं संघर्षयुक्ताना, कथं घ- णस्से' ति अभिखच्यमानस्य वेगेन गच्छतो ये उदारा म. हिता स्याह-क्षोभितानां, स्वस्थानाचालनमपि कुत - नोझा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org