SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ (१०६७ ) श्रभिधानराजेन्द्रः । सूरिया भ चतसृणमप्रमहिषीणां सपरिवाराणां चत्वारि भद्रासन सहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपदोऽष्टानां देवसहस्राणां योग्यानि श्रष्टौ भद्रासन सहस्राणि दक्षिणस्यां मध्यमपदो दशानां देवसहस्राणां योग्यानि दश भद्रासन सहस्राणि, दक्षिणापरस्यां नैर्ऋतकोण इत्यर्थः, बाह्यपर्षदो द्वादशांनां देवसहस्राणां द्वादश भद्रासन सहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरं तस्य सिंहासनस्य चतसृषु दिक्षु श्रत्र सामानिकाऽऽदिदेवभद्रासनानां पृष्ठतः सूर्याभस्य देवस्य सम्बन्धिनां षोडशानामात्मरक्षकदेव सहस्राणां योग्यानि पोडश भद्रासनसहस्राणि विकुर्वति, तद्यथा चत्वारि भद्रासन सहस्रा पूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायां चत्वारि उत्तरतः, सर्वसङ्ख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनानां विकुर्वति । ' तस्स दिव्वस्से' न्यादि, 'तस्स रामि' ति पूर्ववत् दिव्यस्य यानविमानस्यायम् अनन्तरं वक्ष्यमाणुस्वरूपो वर्षावासो - वर्णक निवेश, प्रशप्रः, तद्यथा--' से जहानामए 'इत्यादि, स यथानाम अचिरोद्गतस्य क्षणमात्रमुद्गतस्य हैमन्तिकस्य -- शिशिरकालभाविनो बालसूर्यस्य स ात्यन्तमारको भवति दीब्यमानश्चत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादि राङ्गाराणि वा 'रति ' मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथा-' उय निण्यभत्तिल पूरेमसिसिरे दद्दे गए सूरे कतो रतिं सुद्ध पाणियसुद्धा सडण्याणमि त्यत्र, ततोऽयमर्थः-रात्रौ प्रज्वलितानां जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः-- सर्वासु दिक्षु समस्वतः- सामस्त्येन सङ्कुसुमितस्य - सम्यक कुसुमितस्य अत्रान्तरे शिष्यः पृच्छति - यादृग्रूप पतेषां वरः भवेयारूत्रे सिया' इति स्यात्-कथञ्चिद् भवेदेतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्णः ? । सूरिराह--' नो इण्ट्ठे समट्ठे तस्सं दिव्यस्स जाणविमाणस्स पत्तो तराप बेव कंतवराम चेव मरणुन्नतराप चेव मणामतराए चेव वरणे पण्णत्ते इति प्राग्वत् व्याख्येयम् ' गंधो फासो जहा मणीण ' मिति गन्धः स्पर्शः यथा प्राग् मणीनामुक्तस्तथा यवनः स चैवं तस्स णं दिव्वस्स जाणविमाणस्स इमे पयारूचे गंधे पण्णत्ते, तं जहा से जहानामए कोटुपुडा श्वा तगरपुडाण वा' इत्यादि । ' तर से श्राभिश्राँगिए देवे' इत्यादि, यावत्करणात्- ' करयलपरिग्गहियं दसनदं सिरसावत्तं मत्थर अंजलिं कट्टु जर विजयं बद्धावेद वंद्धावित्ता एयमाणत्तियमिति द्रष्टव्यम् । तसे सूर देवे अभियोगस्स देवस्स अंतिए एम सोचा निसम्म हट्ठ ०जाव हियए दिव्वं जिखिँदाभिगमणजोग्गं उत्तरवेउव्त्रियरूवं विउच्चति २ वित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं श्रणी एहिं तं जहाSirfire य ट्टाणीएण य सद्धि संपरिवुडे तं दिव्यं जाणविमाणं श्रणुपयाहिणी करेमाणे २ पुरच्छिमिल्लेणं तिसोवापडिरूवणं दुरूहति दुरूहिता जेणेव सीहासणे तेणेव जवागच्छ २ च्छित्ता सीहामणवरगए पुरस्थाभिमुद्दे २७५ Jain Education International सूरियाभ समिम । तए णं तस्स सूरिभस्स देवस्स चत्तारि सामायिसाहसीओ तं दिव्यं जाणविमाणं श्रणुपयाहिणीकरेमाणा उत्तग्लेिणं तिसोवाणपडिरूवएणं दुरूहंतिदुरूहित्ता पत्तेयं २ पुव्वत्थेहिं भद्दासहिं णिसीयंति, वसा देवाय देवीओ य तं दिव्वं जागविमाणं ० जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति २ हित्ता पत्तेयं २ पुम्वत्थेहिं भद्दासणेहिं निमीयंति । तए णं तस्स सूरियास्स देवस्स तं दिव्वं जाणविमाणं दुरूढस्स समाणस्स मंगलगा पुरतो ग्रहाणुव्वीए संपत्थिता, तं जहासोत्थियसिरिवच्छ •जाव दप्पणा । तयतरं च गं पुष्पकलसभिंगारदिव्वा य छत्तपडागा सचामरा दंसणरतिया आलोयदरिसणिज्जा वाउन्डयविजयब्रे जयंती डागा ऊसिया गगण तलम खुलिहंती पुरतो अहाणुपुच्चीए संपत्थिया । तयतरं च णं वेरुलियभिसंतविमलदंडं पलंब कोरंट मल्लदामोव सोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीदास च मणिरयणभत्तिचित्तं सपायपीढं सपाउया जोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो आहाणुपुत्रीए संपत्थियं । तयातरं च गं वइरामयवठ्ठलट्ठसंठियसु सिलिट्ठपरिघट्टम सुपतिट्ठिए विसिट्ठे अगवरपंचचमकुडभीसहस्सुस्सिए [ परिमंडियाभिरामे ] वाउयविजयवेजयं - तीपडागच्छत्तातिच्छत्त कलिते तुंगे गगणतलम खुलिहंत सिहरे जो सहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुब्बीए संपत्थिए । तयाणंतरं च णं सुरूवणेवत्थंपरिकच्छिया सुसजा सव्वालंकारभूसिया महया भडचडगद्दप्रहगरेणं पंचणियाहिवइणो पुरतो अहागुपुवीए संपत्थिया । [ तयांतरं च यं बहवे आभियोगिया देवा देवीओ य सएहिं २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विंदेहं सएहिं २ आएहिं सएहिं २ खेवत्थहिं पुरतो आहा गुपुच्चीए संपत्थिया ] तयाणंतरं च णं सूरियाभविमाणवासिणो बहवे वेमाशिया देवा य देवीओ य सब्धिडीए ०जाव रूपेणं मूरियामं देवं पुरतो पासतो य मग्गतो य समरगच्छति । ( सू० १६ ) 'तर § से सुरियाभे देवे ' इत्यादि दिव्यं प्रधानं जिनेन्द्रस्य भगवती वर्द्धमानस्वामिनो ऽभिगमनाय श्रभिमुखं गमनाय योग्यम् - उर्ति जिनेन्द्राभिगमनयोग्यमुत्तरवक्रियं रूपं विकुर्च्चति, विकुर्वित्वा चतभिरग्रमद्विवीभिः सपरिवाराभि भ्यामनीकाभ्यां तद्यथा गन्धर्वानीकेन माट्यानीकेन च, साई, तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टो यथा समानगुगविभचयोर्द्वयोर्मित्रयोः, अतः स्वस्थामिभाव प्रकटनार्थमाह- संपरिबुडे' सभ्यगाराधकभाचं विभ्राणैः परिवृतः - सम्परिवृतः तत् दिव्यं यानाद्यमानमनुप्रदत्तिणीकुर्वन्पूर्वनोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविश For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy