________________
सूरमण्डल
मुग्गच्छ पडी उदीरणमागच्छति पदौणउदीणं उग्गच्छ जदीचिपादीण मागच्छति ?, हंता । गोयमा ! जंबुद्दीवे
सूरिया उदीचिपाईमुग्गच्छ •जाव उदीचिपाईणमागच्छंति । (सू०१७६x)
* सूरियत्ति - द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीलपाई ति उदगेव उदीचीनं प्रागेव प्राचीन उदीचीनं च तदुदीच्या श्रासन्नत्वात् प्राचीनम् च तत्प्राच्याः प्रत्यासन्नत्वाद् उदाचानप्राचीनं-दिगन्तरं क्षेत्र दिगपेक्षया पूर्वोत्तरदिगित्यर्थः ' उग्गच्छ ' त्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः ' पाईणदाहिणं' ति प्राचीनदक्षिण दिगन्तरं पूर्वदक्षिणमित्यर्थः श्रागच्छति ' ति श्रागच्छतः क्रमेवास्तं यात इत्यर्थ, इह चोद्गमनमस्तमयं च द्रष्टृलोकविवक्षयाऽवसेयं, तथाहि--येषामदृश्यौ सन्तौ दृश्यौ तौ स्थानां ते तयोरुङ्गमनं व्यवहरन्ति येषां तु दृश्यौ सन्तावदृश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतः षुद्र स्तमयौ । आह च
सूरमण्डल
( १०६६ ) अभिधान राजेन्द्रः । त्ता राती भवति १, हंता गोयमा ! जदा गं जंबू० जाव दुबालसमुहुत्ता राती भवति । जदा जंबूदीवे २ मंदरस्स पुरच्छिमे गं उकोसए अट्ठारस० जाव तदा गं जंबुद्दीचे दीवे पच्चत्थिमे ण वि उक्कोसए अ डारसमुहुत्ते दिवसे भवति, जया णं पञ्चत्थिमें उकोसए अट्टारसमुहुते दिवसे भवति तदा गं भंते ! जंबूदीचे दीवे उत्तर० दुवालसमुहुत्ता० जाव राती भवति १, हंता गोयमा ! ० जाव भवति । जया गं भंते ! जंबू० दाहिणड्डे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा ग उत्तरे अहारसमुहुताणंतरे दिवसे भवति जदा गं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा गं जंबूदीवे दीवे मंदरस्स पन्त्रयस्स पुरच्छिमपचfत्थमे णं सातिरेगा दुवालसमुहुत्ता राती भवति हैं, हंता गोयमा ! जदा गं जंबू० जाव राती भवति । जदा णं भंते ! जंबूदीचे दीवे पुरच्छिमे गं अ द्वारसमुत्ताणंतरे दिवसे भवति तदा णं पञ्चरिथमे णं अट्ठारसमुहुत्ताणंतरे दिवसे भवति, जदा पचत्थिमे णं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं साइरेगा दुवालसमुहुत्ता राती भवति ?, हंता गोयमा ! ०जाव भवति । एवं एतणं कमेणं श्रोसारेय सत्तरसमुहुते दिवसे तेरसमुहुत्ता राती भवति, सत्तरसमुहुत्ताणंतरे दिवसे सातिरेगा तेरसमुहुत्ता राती, सोलसमुहुत्ते दिवसे चोदसमुहुत्ता राई, सोलसमुहुत्ताणंतरे दिवसे सातिरेगचोद्दसमुहुत्ता राती, पभरसमुहुते दिवसे पन्नरसमुहुत्ता राती भवति । पन्नरसमुहुत्ताणंतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती, चोदसमुहुत्ते दिवसे सोलसमुहुत्ता राती, चोहसमुहुत्तागंतरे दिवसे सातिरेगा सोलममुहुत्ता राती तेरसमुहुते दिवसे सत्तरसमुहुत्ता राती तेरसमुहुत्ताणंतरे दि बसे सातिरेगा सतरसमुहुत्ता राती । जया गं जंबूदीवे दीवे दाहिणड्डे जहाए दुबालसमुहुत्ते दिवसे भवति
गं उत्तरड्ढे वि, जया गं उत्तरड्डे तया यं जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमे गं उक्कोसिया अट्ठारसमुहुत्ता राती भवति ?, हंता गोयमा ! एवं चेत्र उच्चारयन्बं० जाव राई भवति । जया गं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमे गं जहन्नए दुवालसमुहुत्ते दिवसे भवति तया गं पच्चत्थिमे ण वि० तया गं जंबूदीचे दीवे मंदरस्स उत्तरदाहिये गं उक्कोसिया अङ्कारसमृहुत्ता सती
"जह जह समय समए, पुरश्री संचरह भक्खरो गयणे । तह तह इश्रो विनियमा, जायद रयणी य भावत्थो ॥१॥ एवं च सइ नग, उदयस्थमणाइँ होतऽनिययाई । सह देसमेऍ कस्सह, किंची ववदिस्सए नियमा ॥२॥ सहचैव य मिद्दिट्ठो, भ (रु) मुहुत्तो कमेण सध्धेसि । केसिवीदाणि पिय, विसयपमाणे रवी जेसि ॥ ३ ॥ "
इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्का, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गस्वा पुनः पूर्वसमुद्रमुदतीत्यादि तन्मतं निषिद्धमिति ।
इह च सूर्यस्य सर्वतोगमने ऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रदिवस विभागोऽस्तीति तं क्षेत्रभेदेन दर्शयन्नाह -
जया णं मंते ! जंबुद्दीवे दीवे दाहिणड्डे दिवसे भवति तदा उत्तरडे दिवसे भवति जदा गं उत्तरड्डे वि दिवसे भवति तदा गं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिम पच्चत्थिमेण राती भवति १, हंता गोमा ! या गं जंबुद्दीवे दीवे दाहिणड्डे वि दिवसे० जाव राती भवति । जदा गं भंते ! जंबुद्दीचे दीवे मंदरस पव्त्रयस्स पुरच्छिमे से दिवसे भवति तदा यं पच्चत्थिमे गं पि दिवसे भवति, जया गं पच्चत्थि मे णं दिवसे भवति तदा गं जंबुद्दीचे दीवे मंदरस्स पव्वयस्स उत्तरदाहितया
राती भवति १, हंता गोयमा ! जदा गं जंबुद्दीवे मंदरपुरच्छिमे णं दिवसे ०जाव राती भवति, जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्डे उच्कोसए अट्ठारसमुहने दिवसे भवति, तदा से उत्तरंड वि उक्कोसम् अट्ठारसम्मुहुत्ते दिवसे भवति, जदा गं उत्तरद्धे उक्कोसए अट्ठारसमुहुते दिवसे भवति तदा गं जंबूदीचे दीवे मंदरस्स पुरच्छिमपचत्थिमे गं जहनिया दुवालसमुहु
Jain Education International
For Private Personal Use Only
www.jainelibrary.org