________________
सूरमण्डल
4.
जद जह समय समए, पुरओ संचरः भक्खरो गयये । तह तह विनियमा, जायद रयणी भावस्थ ॥ १ ॥ एवं च स नराणं. उदयन्थमाई होतऽनिययाई । सह देसकालमेए. कस्सर किंची य दिस्सर नियमा ॥ २ ॥
स
य
( १०६४ ) अभिचामराजेन्द्रः ।
केसरी जेसि ॥ ३॥ " ति । सूर्य सूर्यमस्या समयरशिया युगादी एक सूप पूर्वस्या एकश्वो दक्षिणापरस्यां द्वितीयः सूर्यः पश्चिमोत्तरस्यां विश्व उत्तरपूर्वस्यामित्युकं तद मूलोदयापेक्षया इति बोध्यम् श्रयं च सर्वोत्कृष्टो दिवसः पूर्वपश्रस्य चरम दिवस इति वा सममाइत्यादि प्रथम नवर मयमानः--प्रापद्यादान इत्यर्थः प्रथमे अहोरात्रभ्य तरानन्तरे द्वितीयमण्डलमुपसंक्रम्य चारं चरति इति । अथ दिनविवृद्वयपवृद्ध घर्थमाह-
,
जया गं भंते ! सूरिए अब्भंतरातरं भंडलं 'उवसंकमित्ता चारं चरइ तथा सं केमहालए दिवसे केमहालिया राई भव है, गोमा तथा अद्वारसमुने दिवसे भ इ. दोहिं एट्टिभागमुहुतेहिं ऊणे दुवालसमुहुना राई भवर दोहि अ एट्टिभागमुचेहिं हि नि से खि
मारिए दोसि मोरनंसि •जाब चारं च तय गं महालय दिवसे केमहालिया राई भवद १, गोयमाता से अट्ठारह दिवसे भवइ चदि एमविभाग उसे दुवालसमुराई भवइ चहिं एसहभाग अदिति एवं खलु एए उदाए निक्समा सूरिए तयातरा मंडलाओ तपातरं मं डलं कममा दो दो एगडिभागहुमेहिं मंडले दिवसतस्स निव्बुद्धेमा २ स्यणिखित्तस्स अभिवद्धेमाणे २ सव्यबाहिरं मंडल उवसंकमित्ता चारं चरइति । (मू० १३४४)
जया समित्यादि यदा भगवन् ! सूर्यः श्रभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा भगवन् ! मालपत्रमा दिवसः किम रात्रिः । भगवानमीम! सदा घटा सो द्वाभ्यां मुष्टियानो दिव सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहूर्तप्रमाणा द्वाहमामाभ्यामधिका गोपपि
"
Jain Education International
अदददरमु हर्त्ताः ते च मण्डलानां व्यशीत्यधिकशतेन वर्द्धन्ते चापवईनिधिपदवर्द्धन्ते तदा मन किं वर्द्धते चापवर्द्धते ?, स्थापना यथा-१८६१ अत्रान्त्यगशिना एकफसक्षसेन मध्यराति पदको गुरुप गुणिनेच एकेन गुणितं तदेव भवती 'ति षडेव स्थितास्ते चादिराशिना भज्यन्ते श्रपवाद् भागं न प्रयच्छन्तीति भाग्यमाजरा श्योखिलेगा फायो जात उप
·
9
सूरमण्डल गशिविकरूपः अधस्तन एकषष्टिरूपः श्रागतं द्वायेष्टिमांगी मुहर्तस्य श्रतो दिवसे वर्द्धते -- रात्रीच बर्द्धते इति एवमग्रेऽपि करण्भावना कार्या । श्रथातनमण्डलगते दिनगत्रवृद्धिहानी पृच्छवाह - 'से खिममा' इत्यादि अथ मिष्क्रामन्र सूर्यो दक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दात् 'श्रमंतरत मंडप इति ज्ञेयम् सर्वाभ्यन्तरमापारं चरति तदा किं माणो दिवसः किमाणा रात्रिर्भवति ? गौतम! तदा श्रादशमुहूर्त्त प्रमाणो द्वाभ्यां पूर्वमण्डलसत्काभ्याम् द्वाप्रस्तुत भावभवति
,
•
9
·
भिर्महाभागैरधिका रात्रिर्भवति, उक्रातिरिकमण्डलेप्यतिदेशमाह-' एवं खलु एषण' मित्यादि एवं मण्डदर्शिता निश्चितमेतेनोपाये न म दिवसरात्र सम्पष्टि दारूपे निष्काम-दक्षि
गन्मात महक
षष्टिभागावेकैकस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् निवर्जयन्- हापयन् २ रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् २, कोऽर्थः ? - मुहर्तेक षष्टिभागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे श्रभिवर्द्धयन्निति सर्वबाह्यमण्डल - मुपसंक्रम्य चारं चरति, प्रतिमण्डलं भागद्वयहा निवृद्धी उक्ले । जं० ७ यक्ष० ।
उत्तरायणनियट्टे गरिए पढमाओ भंडलाओ एगूणचतालीमइमे मंडले अहर्त्तारं एगसडिभाए दिवसक्खे तस्स निवृत परिस अभिनिता से चारं चर एवं दक्शिणायण नियट्टे वि । ( सू० ७८ x)
46
'सू
-
उत्तरापति- उत्तरा उत्तर दिग्ामना' निवृत्तः उत्तरायणनिवृत्तः प्रारब्ध दक्षिणायन इत्यर्थः रिप' ति श्रादित्यः 'पढमाओ मंडलाओ' ति दक्षिणां दिशं गच्छतो खेर्यत्प्रथमं तस्मात् न तु सर्वाभ्यन्तर सूर्यमार्गात् 'नालीसमेत एकोनाशनमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे हरिं ' ति अष्टसप्ततिः ' एगसट्टिभाए ' समुहसंस्थेकसि-दिवसल सस्य क्षेत्रस्य दिवस' मन पपित्वेत्यर्थः तथा 'रयगिखेत्तस्स' कि रजन्या एव ' थमिनिबुद्धेत्त' मि- अभिनिवड ः वर्जयित्वेत्यर्थः, 'चारं पतिपतीत्यर्थः भावार्थोऽस्य
For Private & Personal Use Only
जयदेनी
सर्वान्तरमहलयसक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि पट्चत्वारिंशदधिकानि योजनशतान्यन्यो ऽन्यमन्तरं कृत्याचारजम्बूदाय मगड भवति हि दर्द ते यथोकमन्तरं भवतीति तथा तत्र तयोश्वरतोरुत्कृष्टोदो भवति यया त रात्रभवति, ततोऽभ्यन्तर मण्डलानिष्क्रम्य प्रथमेऽहोरात्र
www.jainelibrary.org