________________
सूरमण्डल
रामासमाददानो द्वितीयस्य घरमासस्य प्रथमेऽहोरात्रे 'बादिरानंतर' तिसर्यवाह्याम्परहरद्वितोयं मण्डलमुपसंक्रम्य चारं चरति 'ता जया ण' मित्यादि, तत्र यदा सर्वबाह्यानन्तरमर्वाक्कनं द्वितीयं मण्डसमुहबारे बरति तदा एकेन मुन पपअ] योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्य ५३०४१५ गच्छति, तथाहि - अस्मिन् मराले परिश्यपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानाम् ३१०२६७ तस्य प्रागुक्रयुक्रिपशात् पष्ट्या भागो हि पते, तेच मागे लप्यं यथोक्रम ले मतियरिमाणम्, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह-- ' तथा ' मित्यादि, तदा इद्गतस्य मनुष्यस्य- जातावेकवचनम् - गतानां मनुष्यानेति योजन
,
षोडशो योजनशतेरे कोनचत्वारिंशता च पष्टिभागयज्ञनस्य एकं च षष्टिभागमे कषष्टिधा छित्वा तस्य सत्कैः पाचूर्णकामा: स्पर्श, तथाहिअस्मिन् मण्डले सूर्ये वारं चरति दिवसो द्वादशमुहूर्तसमाथी गृह कषष्टिभागाभ्यामधिकचा पदम एकेन मुकपट्टियांगना भ्यधिका ततः सा मस्त्यनेक पष्टिभागकरवार्थे पडपि मुहूर्ती एका गु रायन्ते गुणचित्वा च एकषष्टभागस्तथाधिक प्रक्षिप्यते ततो जातानि श्रीणि शतानि सप्तषष्ट्यधिकानि एकषष्टिभागानां ३६७, ततः सर्वग्राह्यादर्वाक्कने तस्मिन् मिराले यत्परित्यपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके ३१८२६७, समभिः शनैः सप्तषष्यधिकैर्गुण्यते जाता एकादश फोटोऽधितुर्दश सहस्राणि नय शतानि नवनवत्यधिकानि ११६८१४६६६ गुणितया ष्टया ३६६० भागो हियते, हृते व भागे लब्धायेशिसहस्राणि न शतानि षोडशरा ३१२१६ शेषमुद्धरति चतुर्विंशतिः शतानि एकोनचत्वारिंशदधिकानि २४३८, मचातो योजनाम्यायान्ति ततः परभागानयनार्थ मेकपष्ट्या भागो लिएको गारि
"
एतस्य एकषष्टपा
3
,
३६ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३ तथा राईदियं तच तदा सर्वदाह्यानन्तरा कमद्वितीयमण्डलपोधारकाले राम्रादिप्रमा घारसमुडुता राई भवति दोहि एगट्टिभागमुहुत्तेहि ऊणो, दुबालसमुहुसे दिवसे वह दोहि एगट्टिभागमुडुतेहि श्रहिए' इति, 'से ततः सर्वान्तरापमा
तथैव-प्रायम्यम्-तथा
·
दपि कारण प्रविशन सूर्यो द्वितीयस्य परमासस्य द्वितीयेऽहोरात्रे ' बाहिरतच्च ति सर्वबाह्यात्मण्डलादर्यानं तृतीयं मण्डलमुपसंक्रम्य चारं चरति ता जया ण' मित्यादि, तत्र यदा यमिति पूर्ववत् सर्वबाह्यान्मएडलादर्यानं दतीर्थ मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजन सहस्राणि श्रीणि चतुरुत्तराणि योजनालानि कार्ति च परिभागान् योजनस्य ५३०४२६ पक्कन मुहूर्तेन गच्छति, तस्मिन् हि मण्डले परिश्यप२६५
Jain Education International
(२०५७) अभिधान राजेन्द्रः ।
5
9
3
3
सूरमण्डल रिमाणं तिस्रो लक्षा श्रष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके इति ३१८२७६, अस्य षष्ट्या भागो हियते हृते भागे वधं यथाक्रमत्र मण्डले मुहसंगतिपरिमाणम्, अत्रापि हि दृष्टिपथासाविषयपरिमाणमाह तथा ' मित्यादि, तदा इहगतस्य मनुष्यस्य- जातावेकवचनस्य भावादिहागतानां मनुष्याणामेकाधिकैर्द्वात्रिंशता सहस्रैरेकोनपञ्चाशता षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा विवा तस्य सोया चूर्णिकाभागः सूर्यःस्पर्श मागच्छति, तथाहि श्रस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाणधतुभिरेक पष्टिमानैरधिकस्तस्था पदमु मुहूर्त्तकषष्टिभागाभ्यामधिकाः ततः सामस्त्येन कषष्टिभागफरणार्थं मुहर्त्ता एकष्टया गुरुय च द्वावेकयष्टिभागौ प्रक्षिप्येते, ततो जातानि त्रीणि शताम्यष्ट्यधिकान्येकभागानाम् ३६ ततोऽस्मिन् मण्डले यत्परित्यपरिमाणं त्रीणि लक्षाण्यप्रादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७६ इति तदेभिस्त्रिभिः शतैरपष्ट पधिगुरुवते जाता एकादश फोटया एक्सततिः शतसहस्राणि पशतिः सहस्राणि वद् शानि द्विसप्तत्यधिकानि ११७१२६६७२, एतस्य षष्टया एकषष्टया गुचितया ३६६० भाग हिते, मानशत्सहस्राणि एकोत्तराणि ३२००१ शेषमुद्रति श्रीणि सहआणि द्वादशोरा २०१२ मा गायनशिधा भागो हियते सम्धा एकोपा माया यो विंशतिश्च एकस्य पष्टिभागस्य सत्का एकषष्टिभागा है इति, 'रतिदियं तद्देव' सि-रात्रिदिवं रात्रि दिवसपरिमाणमत्र तथैव - प्रागिव वक्तव्यम्, तच्चैवम्- 'तयां अझरसमुडुता राई भवर उदिमागमा दु 3 बालसमुपसेवा च भागमु हिर' इति सम्पति सान्डलादनेषु चतुरादिषु एदलेषु अतिदेशमाद एवं खचित्यादि एवम् उक्रेन प्रकारेण खलु निश्चितमेतेनोपायेन शनैः रातरानन्तरमर डानिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संकामन् संक्रामन् एकैकश्मिन् मण्डले मुगतिमित्यत्र द्वितीया सप्तम्यर्थे मुसंगती मुसंगतिपरिमाणे अश दश पट्टिभागान योजनस्य व्यवहारतः परिपूर्णान् मिश्रयतः किमिनि२२ इत्यर्थः पूर्वपूर्वमएडलापेक्षया श्रभ्यन्तराभ्यन्तरमण्डलस्य परियमधिकृत्याशनियोजनत्वात् पुरुषायामित्यत्रापि द्वितीया सप्तम्यर्थे ततोऽयमर्थः पुरुषच्छायायां विरूपा सातिरेकाथि पचाशीतिः पञ्चाशीतिः योजनानि अभिपर्ययन् अभिवर्द्धयन एवं सर्ववाद्यान्न कतिपयानि प्रथमद्वितीयादिमण्डलान्यपेक्ष्य स्थूलत उक्तम्, परमार्थतः पुनरेवं द्रष्टव्यम् - इद्द येनैव क्रमेण सर्वाभ्यस्वरामापरता विनिर्गतस्तेनैव क्रमेण सर्वग्राह्याम्मरलादर्यानेषु मण्डलेषु दृष्टिपथप्राप्तनामनिधन प्रशितिसाह्या दृष्टिपथासनापरिभावात् साम पहले पञ्चाशीतियोंजनानि नयनागार योजनस्य एकं
5
3
"
For Private & Personal Use Only
-
www.jainelibrary.org