________________
(१००) सूर
अभिधामराजेन्द्र।। प्रमु० । उत्तक । कुन्थुजिमस्य पिपरि, स० । प्राय: ।। सालं सूरं रस्सीसहस्सपयलियदितसोहं ७॥ (सू०३६) सुभरे, संथा० । ति । प्रय० । विक्राम्तभदेव (तो पुणो) ततः पुनः चन्द्रदर्शनानन्तरं सप्तमे स्वमे = अ । हा० । प्राप० । स्था० । तथाविधे दातरि,
सूर्य पश्यति, अथ किंविशिष्ट सूर्यम्-तमपडलपरिष्फुर) अभ्यतनिर्वाह. भ. ११ श० १ उ.। अङ्गीकृतनिर्वाहे, तमःपटलम अन्धकारसमूहस्तस्य परिस्फोटकं-नाशकमिमा०१४०१०सूत्र०। “सूरा मो मन्नता, कैतवियाहि त्यर्थः (चेष) निश्चयेन, पुनः किंवि० (तेसा पज्जलंत(3) यहि पहाणाहिं । गहिया हु अभयपनो क्लबाला- रूपं) तेजसव प्रज्वलत् जाज्वल्यमानं रूपं यस्य स तदिगो पाये।" सूत्र. १ श्रु० ४ ० १ उ० । (एतद्- थात, स्वभावतस्तु सूर्यबिम्बधर्तिमो बादरपृथ्वीकायिका व्याख्या' मधी' शब्दे द्वितीयभागे ५६६ पृष्ठे गता।)। शीतला एव , किस्मातपनामकमांदयासेजसैव एते अनं समथै, सूत्र. १ श्रु०४० १ उ० । कल्प० । भ० । व्याकुलीकुर्वन्तीति शेयम् , पुनः किवि० (रत्तासोगं) रक्ता(अत्रस्या व्याख्या 'उपसग्ग' शब्ने द्वितीयभागे १०२२ शोकोऽशोकवृक्षविशेषः ( पगासकिसुत्र) प्रकाशकिंशुकः पु. पृष्ठे गता। ) पराक्रमयति योधे च, स्था।
पितपलाशः (सुहमुहगुंजद्ध। शुकमुखं गुजार्धे च प्रसिद्ध पत्तारि सूरा पम्म ता, तं जहा-खंतिसूरे तवसूरे दाण- (रागसरिसं) एतेषां वस्तूनां यो रागो रक्तस्वं तेन सरशं, बरे जुद्धमरे, खंतिसूरा भरहंता सबसूरा अखगारा दाण
पूर्वोक्लवस्तुवत् .. वर्थः, पुनः किंधि० (कमलवणा
संकरण) कमलवनानाम् अलङ्करणं शोभाकारकं, विकाशकबरे वेसमसे जुडघरे वासुदेवे । (मू० ३१७)
मिति यावत् , विकसितानि तामि मलकृतानीष विभा'चत्तारि सूरे स्यादि, सूत्रद्वयं कराठयम किन्तु शूरा धीराः
स्ति, पुनः किंवि० (अंकणं जोइस ) ज्योतिषस्य ज्योशान्तिपूरा भाईम्तो महावीरवत् ,तप:शुरा अनगारा दृढ
तिश्चक्रस्य अङ्कने , मेषादिगशिसंक्रमणादिना लक्षणशाप्रहारिवत् , दानशूरो वैश्रमण उत्तराऽऽशालोकपालस्तीर्थ
पकं, पुनः किाय (अंबरनलप) पम्बरतले प्रदीपं श्राकराविजम्मपारणकदिने इति,उक्त च-"वेममणवयणसंघो
काशतलप्रकाशकं, पुनः किंचिपडलगलग्गह) हियाउते तिरिय भगा देवा कोडिग्गसो हिरम, रयणाणि
मपटलम्य-हिमसमूहस्य गवग्रहं गलहस्तदायक: हिमस्फो. बताय उपनि" ति। स्था०४।०३ उप
रकमिन्यर्थः , पुनः किंवि० (गहगणोरुनायगं) ग्रहगणस्य भदेवस्य पकोनविंशतितमे पुत्रे, कल्प०१ अधि०७क्षण।।
पहममहस्य उरुमहान् नायको यः स तथा तम्, पुनः बर-पुं०। प्रादित्ये, स. १३८ सूत्र । विशे० । अस्मादेव
किंवि० ( रत्तिविणासं) रात्रिविनाश, रात्रिविनाशकारणपूर्वादिदिशा व्यवस्था। नं० । रा०प्रव० । संथा।
मित्यर्थः , पुनः किंवि० (उदयत्थमणेसु मुहुतं सुहसणं) मर्य-पु. । ज्योतिषकाणामिन्द्रे, भ० ३ श०८ उ० । संथा। उदयास्तसमययोः उदयबेलायां अस्तवेलायाश्च मुहले यासूत्र०(भस्य व्याख्या 'सामाइय' शब्देऽस्मिन्नेव भागे गता।) बत् सुखदर्शनं सुखेन अवलोकनीयमित्यर्थः (दुन्निरिक्तसूर्यस्य पूर्वोत्तरजन्मकथा
रूवं ) अन्यस्मिन् काले दुर्निरीक्ष्यरूपं सम्मुखं बिलोकयितुं बेचिणं भंते ! अजस्स सुसमणेणं भगवया जाव संपत्तेणं
न शक्यते इत्यथैः । पुनः किंवि० ( रत्तिमुदत ) रात्री उ
खताः स्वेच्छाचारिणः . मकारोऽत्र प्राकृतस्यात् , एवंविके भढे पम्मत्ते,एवं खलु जं! तेणं कालेण तेणं समएणं राय
धा ये [ दुप्पयारप्पमहणं ] दुष्प्रचागश्चौरादयोऽन्यायकागिहे नामं नगरे गुणसिलए चेइए सेणिए राया सामी सरणं रिणस्तान् प्रमईयति यस्तम् , अन्यायकारिप्रचारमिबारकजहा चंदो तहा सूरो वि मागतो, जाव नङ्कविहिं उवदंसिता मित्यर्थः . पुनः किंवि० (सीअवेगमहणं) शीतवेगमथनम् , पडिगते पुब्बभवपुच्छा सावत्थीए नगरीए सुपविते नामं
प्रातपेन शीतवेगनिवारणात् ( पिच्छा) पेक्षते इति क्रियागाहावई होस्था, अद्वे अहेव अंगती जाव विहरति पासे |
पर प्रायोजितं . पुनः किंवि० (मेमगिरिसययपरिश्रयं)
मेरुगिरेः सततं परिवर्तकं, मेहमाश्रित्य प्रदक्षिणमा भ्रतसमोसढे, जहा अंगती तहेव पवइए तहेब विहारियसामने
समिति यावत् , पुनः किंवि० (बिसालं) विशाल विजाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति एवं स्तीर्णमसलं (सूरे) सूर्यम् इत्यपि विशेष्यं योजितं , खलु जंबू! समणेणं निक्खेवतो। नि०३ वर्ग २ अास्थान पुनः किंवि० ( रस्सीसहस्मपलिश्र) रश्मिसहस्रेण कि(सूर्योऽप्युल्लिखित इति मर्यस्य कथा 'महादेव' श रणदशशत्वा कृत्वा प्रदलिना स्फोटिता ( वित्तसाहं )
दौसानां चन्द्रतारादीनां शोभा येन सजाते, बेन स्वषष्ठे भागे उता।) ('भग्गमहिसी' शये तदनमहिष्यः ।)
किरणः सर्वेषामपि प्रभा बिलुभाऽस्तीति भावः, अत्र हो सूर्यो, इति सूर्यवर्मकमाह
सहस्रकिरणाभिधानं लोकप्रसिद्धत्वात् , अन्यथा कला तमो पुणो तमषडलपरिप्फुडं चेव तेअसा पजलत
विशेष अधिका अपि तस्य किरणा भवन्ति, तथा चोक्नं रूबरतासोगपगासकिंसुमसुभमुहगुंजद्धरागसरिसं कमल- लौकिकशास्त्रेषुपखालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपड
"ऋतुमेवात्पुनस्तस्या-ऽतिरिच्यतेऽपि रश्मयः। लगलम्गहं गहगणोरुनायगं रत्तिविणास उदयत्थमणेसु
शतानि द्वादश १२०० मघौ, प्रयोदश १३०० तु माधव
चतुर्दश १४०० पुनज्येष्ठ. नभोनभस्यबोस्तथा १४००। मुहुर्त सुहदसणं दुभिरिक्खरूवं रत्तिमुद्धंतदुप्पयारपम
पञ्चदशैव १५०० त्वाषाढ, पोडव १६०० तथाश्विने ॥२॥ दखतीभगमहर्ष पिबा मेलगिरिसयषपारअखं कि कार्तिके त्वैकादश च-१९०० स्थितान्येवं तपस्थति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org