________________
सहयणतर अभिधानराजेन्द्रः।
सुहसेजा मुहवेयणतर-मुखवेदनतर-त्रि०। सुखेन अक्लेशेन वेदनम्- | सहसीलवियत्त--सखशीलव्यक्त-त्रिकासुख शीलं व्यक्तं येषां ते अनुभवन यस्थासौ सुखवेदनतरः । अक्लेशेनैव येथे, भ०१४ सुस्त्रशीलव्यक्ताः । पार्श्वस्थादिमन्दधर्मसु, नि० चू० १६ उ०। श०२ उ०। सहवेयतर-मुखवेद्यतर-त्रिका प्रकृच्छानुभयनीये . स्था. सुहसुरभिमणहर-सुखसुरभिमनोहर-पुं०। गन्धान्तरेभ्यः स
| काशान्मनोहरेषु , रा०। ठा० १ उ०। मुहसंकमण-मुखसंक्रमण-नासुखस्य मुक्तिरूपस्य-या विशि सुहसे उकेउबहुल-शुभसेतकेतबहल-त्रि० । शुभा:-प्रधामाः एगुणप्रकृतिरूपस्य संक्रमणं-संक्रान्तिः सुख संऋणम । संसा- सतवो-मागो प्रालवालपाल्यो वा केतवा-ध्वजा बहुला रदुःस्वादशुभाद्वा निःसरणेन सुखप्राप्ती, "सुसमणणरिंदचंदा, |
अनेकरूपा येषां ते तथा । अनेकैः शुभैः सेतुभिः केतुभिसुहसंकमणं ममं किंतु।" संथा।
| श्च कलिते , जी. ३ प्रति ४ अधि० । मुहसंगय-सुखसंगत-त्रि० । श्रानन्दयुक्ने, हा० ३२ अष्ट । सुहसेजा--सुखशय्या-स्त्री०। सुखदाः शय्याः सुखशय्याः। मुहसंथरण-सुखसंस्तरण-न०। सुखेन निस्तारहेतो.व्य०४ उ०। सुखदशय्यायाम् , पा० । ध०। मुहसणा-मुखसंज्ञा--स्त्री०। वेदनीयोदयजे सातानुभये , आ- "चत्तारि य सुहसिजाओ पन्नताओ । तत्थ खलु इमा पढमा चा० १५०१०१ उ०।
सुहासेजा-सेकं मुरडे भवित्ता अनाराओ अणगारियं पब्व
इए निम्मंये पाययणे निस्संकिए निखिए नियितिगिच्छे मुहसयण-शुभस्वजन-पुं० । असंक्लिष्टबान्धवे , पश्चा० ७
ना भेयसमावने नो कलुससमायने निग्गंथं पाययणं सविव०।
दहा पत्तियह रोएइ निग्गंध पावयणं सहहमाणे पत्तिसुहसाय-सखशात-पुं० । सुखस्य वैषयिकस्य शातः सुखशा
यमाणे रोपभाणे नो मणं उचाययं नियच्छह नो विणितः। वैषयिकस्य सुखस्य स्पृहानियारणेनापयने , उत्त० । ग्घायमावज्जा । पढना सुहसेज्जा ॥१॥ अहावरा दोश्चा सु
संयमादिप सत्स्वपि सुखशातेन एव प्रवर्तनीयम् अतस्त- हसेजा-सण मुण्डे भवित्ता जाव पव्यरएसएणं लाभण तु. त्फलमाह
स्सह परस्सलभ नो श्रासाए नो पाहा नो पत्थहनो श्र
भिलसइ परस्स लाभं अण्णासाएमाणे जाव अणभिलससुहसाए भंते जीचे किं जणयही मुहसाएणं अणुस्सुयत्तं
माणे नो मणं उच्चाययं नियच्छइ नो विणिग्यायमावजा जण यह अणुस्सुएणं जीवे अणुकंपए अणुब्भडे वि
दाचा सुहसेजा॥२॥ अहावरा तचा सुहसेजा, से गं गयसोगे चरितमोहणिजं कम्मं खयेइ ।। २६ ॥
मुण्डे भवित्ता जाब पवइए दिव्यमाणुस्सए कामभाग नो हे भदन्त ! हे स्वामिन् ! सुखस्य वैषयिकस्य शातः स्पृहा
श्रासाएह जाव नो अभिलसा दिवमाणुस्सए कामभोए निवारणेन अपनयनं सुखशातस्तेन जीवः किं जनयति , गु
प्रणासाएमाण • जाव अभिलसमाणे नो मणं उच्चावयं
नियच्छह नो विणिग्घायमावजइ । तच्चा सुहसजा ॥३॥ रुगह-हे शिष्य! सुखशातेन अनुत्सुकन्वं जनयति,विषयसुखे
"अहायरा चउत्था सुहसेजा, सेणं मुराडे जाव, पऽनुत्तालत्वं जनयति अनुत्सुकश्च जीवोऽनुकम्पते अग्रेतनं
व्यइए , तस्स ग एवं भवर जद ताव अरहन्ता भगवन्ता जीवं दृष्ट्वा अनुकम्पको; दयावान् भवतीत्यर्थः। पुनग्नुद्भटोऽभिमानरहितः शारादिशोभारहितः स्यात् । पुनस्तादृशः
हट्टा अरोगा बलिया कल्लसरीरा अन्नयराई उरालाई कल्ला
णाई विपुलाई पयत्ताई पगहियाई महानुमागाई कम्मपत्रसन् विगतशोकः इह लौकिककार्यभ्रंशादावपि शोचनं न
यकारणाई तबोकम्माई पडिवजन्ति , किमा! पुण अहं कुरुते पुनस्तादृशो मोक्षार्थी शुभाध्यवसायवर्ती कषायनो
अखभोवगमि उचक्कमियं वेयणं तो सम्म सहामि खमामि कपायरूपचारित्रमोहनीयरूपं कर्म क्षपयति । उत्त०२६ श्रा
तितिक्खेमि अहियासेमि , ममं च णं अम्भोयगमिउयकसुहसाय-सुखास्वाद-त्रि० । सुखम् अानन्दरूपमास्थादय
मिथ वेयणं सम्मं असहमाणस्स भणहियासेमाणस्स किं न्तीति सुखास्वादाः । सुखभोगिषु, सुखैषिषु, प्राचा०१ श्रु० मन्ने कजइ ? एगंतसो मे पावे कम्मे कजर, ममं च णं २०३ उ०।
अब्भोयगभिउ जाय सम्म सहमाणस्स जाव अहियासेसुहसायग-सुखास्वादक-त्रिका अभिष्यादिना प्राप्तसखभो- | माणस्स किं मन्ने कजह ? एगन्तसो मे निजरा कज्जा । . नरि , दश० ४ ०।
उत्था सुहसेजा ॥४॥" सहसील-शुख(शुभ)मील-त्रि०। सुखं शुभं वा सुखकरत्या
अस्य चतुर्थसूत्रस्य व्याख्यानम्-'हट्टत्ति-शोकाभाबनाया
यहाः, अरोगा 'ज्वरादिवर्जिताः, बलिकाः-प्राणवन्तः, च्छीलं स्वभावो यस्य सः सुखालः शुभशीलो वा। स० । सु
कल्पशरीराः-पटुशगराः , अन्यतराणि अनशनादीनां मध्ये खेन जीवनशीले , नि० चू०१ उ०। (' मूलगुणपडिसवणा'
एकतराणि, उदाराणि प्राशंसादोपरहिततयोदारचित्तयुक्ताशब्दे षष्ठभागे ऽत्रयविस्तरो गतः।)
नि, कल्याणानि मङ्गलस्वरूपत्वात् . विपुलानि बहुदिनत्वात् , सुहसीलगुण-सुखशीलगुण-पुं०। सुखशीलस्य-शाताभिला
प्रयतानि प्रकृष्टसंयमयुक्त्वात् , प्रगृहीतानि पादरप्रतिपन्नपिणो गुणाः-पार्श्व स्थादिस्थानानि सुखशीलगुणाः । पार्श्व- त्वात् . महानुभागानि अचिन्त्यशक्तियुक्तत्वात् , द्धिधिस्थादिष शीलगुणेषु , ग०१ अधिक।
शुषकारणत्वादा कर्मक्षयकारणानि मोक्षसाधनत्वात् , २५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org