________________
( S) अभिधानराजेन्द्रः।
वसहि अभिहणेज वा जाव ववरोवेज्ज वा, अह भिक्खू णं | __ यत्र रूपाभरणादौ अल्पतरा दोषाः तत्र तिष्ठन्ति, मृगा इव पुव्योवदिट्ठा हुजं तहप्पगारे उवस्सए अंतलिक्खजाए नो
मृगा अक्षत्वादगीतार्थाः नानाभरणादीनां दूरतः कुर्वन्ति ।
चिलिमिलिकां च रूपादीनामपान्तराले बध्नन्ति । निशि-राठाणंसि वा०३ चैतेजा । (सू०-६६)
त्रौ तत्र जागरण कर्त्तव्यम् , मा स्तेनादिराभरणादिकमपहरेस मितुर्यत्पुनरेवंभूतमुपाश्रयं जानीयात् , तद्यथा-स्कन्धः- दिति कृत्वा गीतशब्दे च श्रूयमाणे महता शब्देन स्वाध्याय एकस्य स्तम्भस्योपर्याश्रयः,मञ्चमालो-प्रतीतौ, प्रासादों-द्वि
कुर्वन्ति । ध्यानलब्धिसम्पन्नो वा ध्यानं ध्यायति । श्रादितीयभूमिका, हयंतलम्-भूमिगृहम् , अन्यस्मिन् वा त- शब्दादप्राप्तनाटके वा विधीयमाने तदभिमुखमवलोकन्ते। थाप्रकारे प्रतिथये स्थानादिन विदध्याद् ,अन्यत्र तथाविधप्र
भावसागारिके द्वितीयपदमाहयोजमादिसि, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति
अद्धाण निग्गयादी, वासे सावयभए व तेणभए । यद्याहत्य-उपेस्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-न तत्र शीतोदकानि हस्तादिधावनं विदध्यात्, तथा.न
आयरिया तिविहे वी, वासति जयणाए गीयत्था ।४११॥ च तत्र व्यवस्थित उत्सृष्टम्-उत्सर्जनं त्यागमुच्चारादेः श्रध्वनिर्गतादयो प्रामादीनामन्तः शुद्धा वसतिमलभमाना कुर्यात् , केवली ब्रूयात्-कर्मोपादानमेतद् आत्मसंयमवि- बहिरप्युद्यानादौ वसन्ति । अथ बहिर्वसताविमे दोषाः 'वाराधनातः। एतदेव दर्शयति-स तत्र त्यागं कुर्वनिपतेद्वा पतं- सति' त्ति वर्षति-पतति सिंहव्याघ्रादीनां वा श्वापदानां मान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत् । तथा प्राणिन- भयम् , स्तेनानां वा शरीरोपधिहराणां भयम्, ततो प्रामामामिहन्यात् , यावज्जीविताद् व्यपरोपयेत्-प्रच्यावयेदिति । देरन्तर्भावसागारिके जघन्यमध्यमोत्कृष्टभेदे (प्राजापत्यादिअथ भिक्षूणां पूर्वोपदिष्टमेतत् प्रतिशादिकं यत्तथाभूतेऽ- परिगृहीतभेदाद्वा) त्रिविधेऽपि वसन्ति । तत्र च प्रतिमा न्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति । आचा० वस्त्रादिभिरावृताः क्रियन्ते, मनुष्यतिर्यस्त्रियश्च कटकचि२७०१ चू०२ १०१ उ० ।
लिमिलिकामपान्तराले दत्त्वा यथा न विलोक्यन्ते तथा (११) अथ निर्ग्रन्थीनां सागारिकवसतौ
श्रावृताः सन्तो गीतार्था यतनया वसन्ति । वृ० १ उ० ३
प्रक०। निषेधमतिदिशन्नाह
सस्त्रीके उपाश्रये निषेधमाहएसेव कमो नियमा, निग्गीणं पि होइ नायव्यो ।
से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेजा पुरिसपडिमा उ तासिं,साणम्मि यजं च अणुरागो।४०८
सइत्थियं सखुडू सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सएष एव-द्रव्यभावसागारिकविषयः क्रमो निग्रन्थीनाम
एणो ठाणं वा०३चेतेजा। पायाणमेयं भिक्खुस्स गाहापि भवति-सातव्यः । नवरं दिव्यद्वारे तासां पुरुषप्रतिमा द्रष्टव्याः, मनुष्यद्वारे मनुजपुरुषाः, तैरश्चद्वारि तिर्यकपुरु
वइकुलेण सद्धिं संवसमाणस्स अलसगे वा विमइया वा छड्डी षा इति तिरश्चो वा श्वानविषयो येष्वनुरागो बभूव । तद् ।
वा उव्वाहिजा अपयरे वा से दुक्खे रोयातंके समुप्पदृष्टान्तो भवति 'जहा एगा अविरइया अवाउडा काइ- प्पजेजा, असंजए करुणपडियाए तं भिक्खुस्स गायं तेयं वोसिरती विरहे साणण दिट्ठा । सो य साणो पच्छि
लेण वा घएण वा णवणीएण वा वसाए वा अभंगिज वा लोलितो वा दूर्णि करेंतो अलीणो । सा अगारी चिंतेड पेच्छामि ताव एस किं करेइ त्ति । तस्स पुरतो सागारियं अ.
मक्खिज्ज वा सिणाणेण वा ककेश वा लोखूण वा वमेण भिमुहं काउं जाणुएहिं हत्थेहि य अहोमुही ठिया । तेण वा चुम्मेण वा पउमेण वा आघंसेज वा पघंसेज वा उचलेन्ज सा पडिसेविया । ताए अगारीए तत्थेव साणो श्रणगा- वा उबट्टेज वा सीओदगवियडेण वा उसिणोदगवियडेण रो जातो । एवं मिगछगलवानरादी वि अगारि अभि- वा उच्छोलेज वा पक्वालिज्ज वा सिणावेज वा सिंचेञ्ज लसंति " यत एते दोषास्ततः सागारिके प्रतिश्रये न
वा दारुणा वा दारुणं परिणामं कह अगणिकायं उजालेवस्तव्यम् ।
ज वा पञ्जालेज वा उजालित्ता कायं आयावेज वा पअथ द्वितीयपदमाह
यावेज वा, अह भिक्खू णं पुरोवदिट्ठा एस पतिमा जं अदाण निग्गयादी, तिक्खुत्तो मग्गिऊण असईए।।
तहप्पगारे सागारिए उवस्सए णो ठाणं वा० ३ चेतेति । गीयत्था जयणाए, बसंति तो दब्बसागरिए ॥ ४०६॥ (मू०-६७) अध्वनिर्गतादयस्त्रिकृत्वः-त्रीन वारान् निर्दोषां वसति | से भिक्खू' घेत्यादि, स भिक्षुर्यत्पुनरेवंभूतमुपाश्रयं मार्गयित्वा यदि न लभते ततोऽन्यस्यां वसतौ-असत्यां जानीयात् , तद्यथा-यत्र स्त्रियं तिष्ठन्ती जानीयात , गीतार्था यतनया द्रव्यसागारिकोपाश्रये वसन्ति । तथा-'सखुडु' ति सबालम् , दिवा-सह तुटैरवबद्धः यतनामेवाह
सिंहश्वमाजारादिभिर्यो धर्तते, तथा पशवश्च भक्तपाने जहि अप्पतरा दोसा, बाहरणादीण दूरतो य मिगा। |
च । यदि वा-पशूनां भक्तपाने तद्युक्तम् , तथा
प्रकारे सागारिके गृहस्थाः कुलप्रतिधये स्थानादि न चिलिमिलि निसि जागरणं.गीए सज्झायमाणादी४१० कुर्यात् . यतस्तत्रामी दोषाः । तद्यथा--आदानम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org