________________
( ६४७ ) अभिधान राजेन्द्रः ।
सहि
संयतीरपहरेयुः उपधि वा वस्त्रादिकं हरेयुः । तदेवं व्याख्याता' काइयपडिलेह ' इत्यादिका निर्युक्तिगाथा ।
अथागमनगृह एव दोषान्तराण्याहभावणा कुलघरे, ठाणं वेसित्थिखंडरक्खाणं । उदास पवयणे, चरितभासुंडा सजो ॥ २०३ ॥ धूतैः परिवारितासु तासु कुलगृहस्थापभ्राजना स्यात् । अन्यच तदागमनगृहं वैश्यास्त्रीणां खराडरक्षाणां च हिण्डिकानां स्थानं वर्त्तेत, तत्र स्थितानां उद्धर्षणा प्रवचनविषया हीला, चारित्रस्य च भ्रंशना, सद्यः - शीघ्रं भवति । तथा तरुणादीन् दृष्ट्रा कस्याश्चिद्दश कामावस्था भवेयुः ।
ते च सप्रायश्चित्ता अमी
चिंता दट्टुमिच्छर, दीहं णीससति तह जरे डाहे । भत्तारोयग मुच्छा, जडता उम्मत्त मरणे य || २०४॥ मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च ॥ २०५ ॥ द्वे अपि प्राख्याख्याते । उक्ता श्रागमनगृहे दोषाः ।
अथ विवृतगृहवंशी मूलयोदपानाहएए चैव य दोसा, सविसेसतरा हवंति विगडगिहे ।
सीमूलट्ठाणे, पडिबद्धा जे भणियदोसा || २०६॥ एते एवागमनगृहोक्ता दोषाः सविशेषतरा विवृतगृहे ति ष्ठन्तीनां भवन्ति । वंशोमूलस्थाने तु ते दोषा द्रष्टव्याः ये द्रव्यतो भावतश्च प्रतिबद्धे प्रतिश्रये श्रकाये यन्त्रप्रयोजनादय आत्मपरोभयसमुत्थाश्च दोषाः प्रथमोदेश के भणिताः । थैनामेव गाथां व्याख्यानयति-अवाउडं जे तु चउद्दिसिं पि,
तसुं दुगुच्छा वि तकतो वा, हे भवे तं वियडं गिहं तु,
उडूं अमालं व अछन्नगं वा ।। २०७ ।। विद्युतगृहं द्विधा-अधोविवृतम्, ऊर्ध्वविवृतं च । यत्पार्श्वतचतसृषु वा दिक्षु द्वयोर्वा दिशोरेकस्यां वा दिशि अपावृतं कु ज्यरहितं परमुपरिच्छन्नं तदधोविवृतगृहं भवेत् यत्पुनरमालम् - मालरहितम् अच्छन्नं वा श्राच्छाद्यरहितम् परं पार्श्वतः कुडययुक्तं तदूर्ध्वविवृतं भवति ।
अवाउडे ते सुखा उवेंति, गोणादि स्किमभिद्दवंति ।
खादिया ( तो चिलिए ) तत्थ वि ते य दोसा, कडादिकम्मं तु सजीवघातं ॥ २०६ ॥ तत्र - विवृतगृहे अपावृते-- कुड्याद्यभावादनिरुद्ध प्रचारे ननका उपयान्ति ततश्चोपकरणादयो दोषाः, गवादयश्च शृङ्गाद्यभिघातं निःशङ्कमभिद्रवन्ति । अथ तत्र पार्श्वतश्चिलिमिलिका दीयते ततः ' चिलिए ' त्ति सूचनात् सूत्रमिति कृत्वा चिलिमिलिकायाः स्तेनादयो दोषाः । तमपहृत्यगच्छेयुरिति भावः । ' कडाइ ' त्ति अथ कटं कीलितं वा कारायत्वा तत्र स्थापयन्ति तत श्राधाकर्मदोषनिष्यन्नं प्रायश्चित्तम्। सजीवघातमिति, कटादौ निष्पाद्यमाने येषां जीवानामुपघातो भवति तनिष्पन्नं पृथक् प्रायश्चित्तम् ।
Jain Education International
For Private
अथ वंशीमूलं व्याचष्टे-जो ओवणे वी य बहिं घरस्स, अलिंद वा अवसारिगा वा । गेहस्स पासे पुरपिट्ठो वा,
तं वंसिमूलं कुसला वदंति ॥ २०६ ॥ यो गृहाद् बहिर्द्वाराप्रवर्तिस्थण्डिकारूपः अलिन्दको वा अपसारिका - पटोलिका कुत्रेत्याह —— गेहस्य पार्श्वे वा पुरतो वा पृष्ठतो वा तद्वंशी (मूलं) नाम गृहं कुशलास्तीर्थकरादयो वदन्ति, अत्र तिष्ठन्तीनां पूर्वोक्ता दोषाः । अथ वृक्षमूला भ्राचकाशयोदचानाहअट्ठि व दारुकादी, सउबगनिहारपुप्फफलमादी | एवं तु रुक्खमूले, अन्भावासम्मि गिवहा य ।। २१०॥ अस्थि वा दारुकं वा आदिशब्दात् – पत्राणि पतेयुः, पु यथायोगमात्मसंयमविराधना मन्तब्या, एवं वृक्षमूले वृक्षस्याधोवर्तिनि वा गृहे तिष्ठन्तीनां दोषाः । अभ्रावकाशे तु 'गिरहा' अवश्यायो भवेत्, आदिशब्दात्-सचिन्तरजः प्रपाता. दिपरिग्रहः । श्रवश्यायेनाभिभूतानां विवृचिकादिरात्मविनाशनादि । यत एते दोषाः अतो नागमनादिषु स्थातव्यम् ।
भवेत्कारणं येन तत्रापि स्थीयते । किमित्याहश्रद्धा निग्गयादी, तिक्खुत्तो मग्गिऊय असती य । वाडगागमणiिहे, इयरम्मि य सिग्गहसमत्ये ॥ २११ ॥ अध्वनिर्गतादयस्त्रकृत्वो निर्दोषां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततो वाटकस्य मध्यवर्ति बागमन देवकुलादिकं तत्र वसन्ति । कथमित्याह- इतरः- राज्यातरः स यदि निग्रहसमर्थो जितेन्द्रियः प्रत्यनीकनिवारणमा भवति तदा तत्र तिष्ठन्ति नान्यथा ।
अथेदमेव स्फुटतरमाहजं देउलादी तु खिसखस्स, मज्झम्मि गुत्तं सुपुरोहडं च । अट्ठगम्मं ण य दुडमज्झे,
दूरगेहं तहि यं वसंत ।। २१२ ।। निवेशनवाटकमध्ये यद्देवकुलादिगुप्तवृत्या धृतं सुपुरोहडं - रमणीय संबसीमायोग्यविचारभूमि ष्टानां - शिष्टजनानां गम्यमाश्रयो न च
बसहि
जुवाणगा जे सविगारगा य,
पुता तुज्झ इहं वसंति । माते व अहं इह संपयंतु,
संते, श्रदूरगेहम् - प्रत्यासनप्रातिवेश्मिकमतो वसन्ति ।
चा-
इच्छंति सत्ते य वसंति तत्थ ।। २१३ ।। एवमुक्ते यद्यसाविच्छति प्रतिश्टणोति, यदि च स्वयं शशः - तन्निवारणक्षमः ततस्तत्र बसन्ति ।
Personal Use Only
भोइयकुले व गुत्ते, दुअणवजे वसंति उपउत्थे । महतरगादिसुगुत्ते, वंसीमूलम्मि ठायन्ति ।। २१४ ॥ दुर्जनप्रवेशरहिते, यदि लिङ्गकादि तत्र वसन्ति स व भोजिकस्य- ग्रामस्वामिनः कुले च गुप्ते - वृत्यादि फसह
www.jainelibrary.org