________________
(६४४) वसहि अभिधानराजेन्द्रः।
वसहि रति भारद्धति रवि सो इत्थियं पडिसेविउमारतो, तो वा-| सकुली वा सिहि (ह) रिणी वा उक्खिाणि वा विक्खिरिजति । तह वि भट्ठायमाणे णिच्छुभणं पूर्ववत् । णिग्छु- माणि विइकिमाणि वा विप्पडमाणिवा,नो कप्पड निग्गभंतो वा रुट्ठो।
न्थाण वा निग्गंथीण वा महालंदमवि वत्थए ॥८॥ श्रावरितो कम्मेहिं, सत्तू इव उद्विमो थरथरंतो।।
प्रथाऽस्य सूत्रस्य कः सम्बन्ध इत्याहमुंचति म भेडियामो,एकेकं भेति णिग्गमणं ॥ ६४ ॥
देहोवहीण डाहो, तदन्नसंघट्टणा य जोतिम्मि । श्रावरिओ-प्रच्छादितः, क्रियत इति कर्म-कानावरणादि,
संगालचरणडाहो, एसो पिंडस्सुवग्घाश्रो॥ १८२॥ महितं करोति, कर्मा प्रच्छादितत्वात् । कथं जेन सो
तेन शैक्षण अन्येन वा श्वगवादिना ज्योतिषः संघट्टने साहूणं उरिं सतू इव उट्टितो रोसेण थरथरेतो-कंपयन्ते त्यर्थः । वाषितजोगेणं मुंचति भेडिया-उक्कोडिनो पोकाउ
कृते देहस्य वा उपधेर्षा दाहो भवतीति पूर्वस्त्रे उ
कम् , अत्रापि पिण्डादियुक्नोपाश्रये स्थितस्य. सातारं सरात्ति बुतं भवति 'भे'-युष्माकं एकैकं व्यापादयामीत्यर्थः ।
गं 'रागण सांगाले' ति वचनात् । पिण्डादिकं समुहिशतश्चएवं तम्मि विरुद्ध
रणस्य दाहो भवतीत्येष पिण्डसूत्रस्य पूर्वसूत्रेण वा सणिग्गमणं तह चेव उ, जिद्दोससदोसणिग्गमे जतणा । होपोदातः-संम्बन्धः, अनेन सम्बन्धेनायातस्यास्य (5) सूसज्झाए झाणे वा, प्रावरणे सद्दकरणे य ॥६५॥ अस्य व्याख्या-उपाश्रयस्यान्तर्वगडायां पिण्डको वा लोचणिग्गमश्रो णंतानो बसहीनो तह चेव जहा पुव्वं भणियं ।
को वा दीरं वा दधि वा नवनीतं वा सपिर्वा तैलं वा अति ते बहिया णिहोस अह सदोसं अतो अणिग्गमा तत्थे | फाणितं वा पूपो वा शष्कुलिका वा शिखरिणी वा पतानि बऽच्छता जयणाए अच्छंति । का जयणा? सज्झाए पच्छ
उत्क्षिप्तानि वा व्यतिकीर्थानि वा विकीर्यानि वा भवेयुः नो द्धं पूर्ववत् कंठं । एवं पि जयंताणं कस्सवि कामोदो भवे
कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपिवस्तुमिति जा । ओइराणे य इमं कुजा।
सूत्रार्थः । (पिण्डविषयः पिंड'शब्दे पञ्चमभागे ६१० पृष्ठे गतः।) कोऊहलं व गमणं, सिंगारे कुडछिट्टकरणे य।।
अथ भाष्यम्दिडे परिणयकरणे, भिक्खुणें मूलं दुवे इतरे ॥ ६६ ॥
पूवो म उनखज्जं, वुट्टगुलो फाणियं तु दविभो वा । लहुश्री लहुया गुरुगा, छलहु छग्गुरुयमेव छेदो य ।
सकुलियाई सुकं, तु खञ्जगं सूयिभं सव्वं ॥ १८३॥
पूपः-खाद्यकविशेषः,तग्रहणेन लपनश्रीप्रभृतिकं सर्वमप्याकरकम्मस्स तु करणे, भिक्खुणों मलं दुवे तत्थ ॥६७।।
ईखाधकं गृहीतम् । 'खुट्टगुलो ति 'आर्द्रगुडः द्रविकपिण्डदो विगाहामो जुगवं गच्छति । कोऊबलं से उप्पराणं कह
गुड एव पानीये तद्भावितः, एतदुभयमपि फाणितमुच्यते, मणायारं सेवंति ति । एत्थ मासलहू । अह से भभि
शष्कुलिग्रहणेन मोदकादिकं सर्वमपि शुष्कखाधकं सूचितम् । प्पाम्रो उप्पज्जति, प्रासरणे गंतुं सुणेति अचलमाणस्स मासगुरुं गमणं ति पदभेदे कर चउलहुअं । सिंगारसद्दे
जा दहिसरम्मि गालिय,गुलेण चउजायसुगयसंभारा । कुडकडतरे सुणेमाणस्स चउगुरुं । करणादि कुछि
कूरम्मि छब्भमाणी,बंधति सिहरं सिहिरिणी उ॥१८४॥ इकरणे छल्लहुं । तेण छिडेण अणायारं सेवमाणा दिट्ठा दध्ना शरे गालितेन गुडेन या निष्पना अपरं च चछग्गरं । करकम्मं करेमि त्ति परिणते छेदो। प्रारूढत्तो कर- तुर्जातकसुकृतसंभारा पलात्वक्तमालपत्रनागकेशरास्यैश्चकम्म करेउं मूलं भिक्खुणो भवति । दुवे ति अत्तिसेगाय- तुभिर्गन्धद्रव्यैराधिक्येनोपजनितवासा कूरमध्ये प्रक्षिप्यमारिया तेसि इयरे त्ति प्रणवट्टपारंचिया अंतपायच्छुित्ताभ- णा शिस्त्ररं बध्नाति सा शिखरिणीत्युच्यते, उत्क्षिप्तादिपपंति । हेट्ठा पक्के हुस्सति । अहवा-कोउप्रादिसु सत्तसु प
| व्याख्या प्राग्वत्। देसु मासगुरुं विवज्जित्ता, मासलहुगादि जहासंखं देया। . अर्थतेषु तिष्ठतां प्रायश्चित्तमाहसेसं तहेव कंठं।
पिंडाई आइन्ने, निग्गन्थाणं न कप्पई वासो । सीसो पुच्छति कहंसाहू जयमाणो वं अज्जेति। भरणति- |
चउरो य अणुग्घाया,तत्थ वि प्राणाइणो दोसा।१८५ वडपादवउम्मूलण-तिक्खमिव विजले वि वश्चंतो।।
पिण्डादिभिः शिखरिणीपर्यन्तैराकीपणे प्रतिश्रये निर्ग्रन्थानासद्देहि हीरमाणो, कम्मस्स समजणं कुणति ॥ ६८॥ । मुपलक्षणत्वानिर्घन्धीनां च न कल्पते वासः । अथ तिष्ठन्ति जहा वडपादपो अणेगमूलपडिबद्धो वि णदीसलिलगेणं ततश्चत्वारोऽनुदाता मासाः,तत्राप्याक्षादयो दोषा मन्तव्याः। उम्मूलिज्जति, एवं साहू वि । णदीप्रेण वा तिक्षेण कयप- चउरो विसेसिया वा, दोएह वि वग्गाण ठायमाणाणं । यत्तो वि जहा हरिजति। विगतं जलं विज्जलं सिदिलकर्दमे
अहवा चउगुरुगाई, नायव्वा छेयपजंता ॥१८६ । त्यर्थः, तत्थ कयपयत्तो वि वचतो पडति,एवं साहू वि सहोहिं
अथवा न्योरपि निर्ग्रन्थनिग्रन्थीवर्गयोस्तत्र तिष्ठतोश्वपच्छद्धं विसयसद्देहि भावे हीरमाणे कम्मोवजणं करोति । तत एवं अतिरित्तवसहीए त्ति गतं । नि.चू०१ उ० ।
तुर्गुरुकास्तपःकालविशेषिताः । तद्यथा-भिक्षोश्चतुर्गुरुकं
तपसा कालेन च, लघुवृषभस्य कालगुरु, उपाध्यायस्य (७) पिण्डादिषु वसतिदोषानाह
तपोगुरु, आचार्यस्य तपसा कालेन गुरुकम् । एवं भिक्षुणीउवस्सयस्स अंतोवगडाए पिंडए वा लोयए वा खीरं वा|
प्रभृतीनामपि मन्तव्यम् । अथवा-चतुर्गरुकमादौ कृत्वा छेददहिं वा सप्पि वा नवणीए वा तेल्ले वा फाणियं वा पूर्व वा | पर्यन्ता चतुगामपि यथाक्रम शोधिर्शातव्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org