________________
( ८४६ ) अभिधानराजेन्द्रः |
वत्थ
हाय आयरियपायमूले ठवित्ता दोचं पि उग्गहमणुभवेत्ता परिहारं परिहरितए ॥ ४० ॥
अस्य व्याख्या प्राग्वत् ।
अथ भाग्यम् -
बहिया व निग्गया, जायणवत्थं तत्र जयणाए । निमंतणे वत्थं तव, सुद्धमसुद्धं च खमगादी || ६७२ || बहिर्विचारभूमौ वा संज्ञासु बिहारभूमौ च स्वाध्यायभूमिकायां निर्गतानां याञ्चावस्त्रं न चैव यतनया ग्रहीतुं कल्पते यथा भिक्षाचर्यायामुक्तं निमन्त्रणे वस्त्रमपि तथव शुद्धमशुद्धं च वक्तव्यम् । शुद्धं नाम यत् क्षपक इति वा धर्म इति वा कृत्वा दीयते, अशुद्धं यच्चतुर्थेन वा वेण्टलादिकार्येण वा दीयते ।
निरथिं च णं गाहावइकुलं पिंडवायपडियाए श्रणुप्पबिट्टं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछ णेण वा उवनिमंतेजा, कप्पर से सागारकडं गहाय पवितिणी पायमूले ठवेत्ता दोचं पि उग्गहं अणुभवित्ता परिहारं परिहरितए || ४१ ॥ निग्गन्थि च णं बहिया वियारभूमि वा विहारभूमिं वा निक्खति समाणिं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेजा कप्पर से सागारकडं हाय परिचिणीपायमूले ठवेत्ता दोचं पि उग्गहमणुन्नवित्ता परिहारं परिहरिए ।। ४२ ।।
अस्य सूत्रद्वयस्यापि व्याख्या प्राग्वत् । अथ भाष्यविस्तरः
निग्गन्थिवत्थगहणे, चउरो मासा हवन्तिऽणुग्धाया । मिच्छचे संकाई, पसजणा जाव चरिमपदं ।। ६७३ ॥ निर्ग्रन्थीनां गृहस्थेभ्यो वस्त्रग्रहणं कुर्वतीनां चत्वारो मासा अनुद्धाताः प्रायश्वित्तम्, ताश्ध वस्त्रं गृह्णतीर्दृष्ट्वा कश्चिदभिन arrsो मिध्यात्वं गच्छेत्, प्रसञ्जना नाम-भोजिका घटिकादिप्रसङ्गपरम्परा, तत्र चरमपदं पाराश्चिकं यावत्प्रायश्चित्तम् । इदमेव भावयति
पुरिसेर्हितो वत्थं, गिएहतिं दिस्स संकमादीया | प्रभासणं चउत्थे, पडिसिद्धे करेज उड्डाहं ॥ ६७४ || पुरुषेभ्यः सकाशाद्वस्त्रं गृह्णन्तीं निर्ग्रन्थीं दृष्ट्रा सङ्कादयो दोषाः, किमेषा भाटिं गृह्णाति एवं शङ्कायां चतुर्गुरु, भोजिकायाः कथिते षड्लघु, घटिकस्य कथने षड्गुरु, ज्ञातीनां कथने छेदः, आरक्षिकेण श्रुते मूलम्, श्रेष्ठि सार्थवाहपुरोहितश्रुते अनवस्थाप्यम् अमात्यनृपतिभ्यां श्रुते पाराश्चिकम्, स वा गृहस्थो वस्त्राणि दत्त्वा चतुर्थविषयमेव भाषणं चरेत् तया प्रतिषिद्धे उड्डाहं कुर्यात् एषा मदीयां भार्टि गृहीत्वा संप्रति मदुक्तं न करोति ।
,
कि चान्यत्लोभे श्रभिभोगे, विराहणापट्टण दितो । दाव्वो गणहरेणं, तं पि परिच्छितु जयणाए || ६७५ ||
२१३ Jain Education International
वस्थ
'लोभे य' ति येन वा तेन वा वस्त्रादिना स्त्रीमुखेनैव प्रलो भ्यते ' अभियोगे 'ति कोऽप्युदारशरीरां संपत तस्याः वशीकरणमभियोगं कुर्यात् ततश्चारित्रविराधना, अत्र व पडकेन दृष्टान्तः । यत एषमत संपतीनां गणधरेल वस्त्राणि दातव्यानि तदापि वस्त्रदानं सप्त दिवसानि परीहय परीक्षां कृत्वा यतनया वक्ष्यमाणया कर्त्तव्यमिति संग्रहगाथासमासार्थः ।
अथ विस्तसर्थमाह
पईपेल सभा, लोभिजइ जेण तेरा वा इत्थी । अयि हु मोहो दिप्पड़, सुइरं तासिं सरीरेसु ॥ ६७६ || प्रकृत्या स्वभावेनैव स्त्री प्रायः ' पेलवसन्ना' तुच्छधृतिबला ततो येन वा वस्त्रादिना लोभ्यते, अपि च ताः स्वभावेनैव बहुमोहा भवन्ति श्रतस्तासां पुरुषैः सह संलापं कुर्बतीनां दारं गृह्णतीनां स्वैरं स्वेच्छया शरीरेषु मोहो दीप्यते । अभियोगं वा तस्या विद्याभिमन्त्रित वस्त्रप्रदानग्याजेन कुयांत्, अभियोगिता च सती चारित्रं विराधयेत् ।
तथा चात्र दृष्टान्तमाह
वियरिग सोबारा, ससरक्खे पुप्फदाणपट्टकया । निसि वेल दारपिट्टण, पुच्छा गामेण निच्छुभगं || ६७७ एत्थ गामे वियरियो सो य आरामसमीवे ठितो, ततो य इन्थिजणो पाणियं वहह । तस्मि श्रारामे पगो ससरक्खो सो वियरियो ओरालं श्रविरइयं दद् तीए विज्जाभिमंत्रियाणि पुष्फाणि देइ । ती घरं गंतुं नीसापट्टए ताणि वियाणि ततो ते पुप्फा पट्टगं प्रविसिउं अहरतवेलाए घरदारं पिट्टेति । ततो गारो निगओ, पेच्छा पट्टगं सपुष्पं तेण श्रागारी पुच्छिता । तीए सम्भावो कहिश्रो, तेण वि गामस्स कहियं, गामेण सो ससरक्खो मिच्छुढो । अथाक्षरगमनिका - विदरिकः कापि कामश्चवारारामसमीपे ततः सरजस्को वाटिकातटे काञ्चिदविरतिकां दृष्ट्वा विद्याभिमन्त्रितपुष्पदानं करोति, तया च गृहे गत्वा तानि पट्टके कृतानि ततो निशि-रात्रौ वेलायामर्द्धरात्रौ गृहद्वारस्य पिहृनं तैः कृतम्, ततस्तेन तस्याः पृच्छा कृता सद्भावे च कथिते ग्रामस्य कथयित्वा तेन निष्काशन सरजस्कस्य कृतम्, यत एते दोषा तो निर्धन्थीभिरात्मना गृहस्थेभ्यो वस्त्राणि न प्रहीतव्यानि किं तु गणधरेस तासां दातव्यानि ।
(१८) कः पुनरत्र विधिरित्यत आहसत दिवसे ठवेता, थेरपरिच्छाऽपरिच्छसे गुरुगा । देइ गणी गणिणीए, गुरुगा सय दारा श्रद्धाखे ॥ ६७८ ॥ संप्रायोग्यमुपधिमुत्पाद्य सप्त दिवसान् स्थापयति-परिवासयति, ततः कल्पं कृत्वा स्थविरो धर्मश्रद्धावान् प्रवार्यते, यदि नास्ति कोऽपि विकारः सुन्दरम् । एवं परीक्षा कर्त्तव्या, revieय प्रथच्छति ततश्वत्वारो गुरवः, एवं परीक्षितो गणी- गलधरो गणिन्याः - प्रवर्तिम्याः प्रयच्छति, साऽपि गणिनी संयतीनां यथाक्रमं ददाति । अथाचार्य मात्मना प्रयच्छति ततञ्चतुर्लघुकम् । काचिन्मन्दधर्म्मा ब्रूयात् एतस्याः सुन्दरतरं दतं न मम, यस्मादियमस्याभीष्टा, एवं स्वयं दाने विधीयमाने आचार्यस्यास्थाने स्थापनं भ
For Private & Personal Use Only
www.jainelibrary.org.