________________
(८३४) बत्तिम अभिधानराजेन्द्रः।
वत्थ प्राह परिपाटीनां परिमाणमग्रे वक्ष्ये स खलु तदा व्यक्तिकरः। धो निक्षेपः, तत्र द्रव्यपात्रमेफेन्द्रियादिनिष्पन्नम् , भावपात्र पृ०१ उ०१ प्रक।
साधुरेव गुणधारीति । श्राचा०२ श्रु०१चू०५१०१ उ०। वत्तिभयर-वार्तिककर-पुं । प्रज्ञातिशयवत्तया व्याख्यानाद
अथ भूयोऽपि परः प्रेरयतिधिकं भाषमाणे, विशे।
किं लक्खणेण अम्हं, सव्वणियत्ताण पावविरयाणं । व्यतिकर-पुं०। निरवशेषैरपि व्याख्याप्रकारैर्व्याख्येयप्रति
लक्मणमिच्छंति गिही, धणधन्ने कोसपरिवुड्डी ।।२७६।। पाएनकृति, विशे।
अस्माकं सर्वस्माद्धनधान्याद्यभावात्तत्परिग्रहानिवृत्तानां वचिणी-वर्तिनी-स्त्री० । मागें, “ मग्गो पंथो सरणी श्रद्धाणं
पापात्प्राणातिपातादिनिवृत्तानां किं वस्त्रादिलक्षणेनाम्वेषिपत्तिषी पहो पयवी" पाइ० ना. ५२ गाथा ।
तेन किञ्चिदित्यर्थः, ये तु गृहिणः सारम्भाः संपरिप्रहास्ते म बत्तिपइट्टा-व्यक्तिप्रतिष्ठा-स्त्री० । यस्तीर्थकृयदा किल तस्थ धनधान्याद्यभावान किमपि वृद्धि प्रापणीयमश्नुवन्ति । तदाघेति समयविद इत्युक्तलक्षणे वर्तमानतीर्थकरप्रतिष्ठाप
परस्याभिप्रायं सूरिराहने, जी० प्रतिषो ।
लक्खणहीणो उवही, उवहणती णाणदंसणचरित्ते । बत्तिय-पतित-त्रि० । वृतीभूते, " तए णं साली पत्तिया तम्हा लक्खणजुत्तो, गच्छे दमए दिद्रुतो ॥ २७७ ॥ वत्तिया गाम्भया पणू प्रा" 'वत्तिय'त्ति ब्रीहीणां पत्राणि लक्षणैः-प्रशस्तवर्मसंस्थानादिभिहीन उपधिः साधूनां शा. मध्यशलाकापरिवेष्टनेन नालरूपतया वृतानि भवन्ति, नदर्शनचाारत्राण्युपहन्ति, तस्माल्लक्षणयुक्तोऽसौ धारयिनवृत्ततया जातवृत्तत्वाद् वर्तिताः, शाखादीनां वा समतया | नव्यः, तेन हि धार्यमाणेन गच्छे महती ज्ञानादिस्फीतिरुपवृत्तीभूताः सन्तो वर्तिता अभिधीयन्ते । शा०१७०७ १०। जायते । तथा चात्र द्रमकेण रष्टान्तः । वृ० ३ उ० । (पुंसां वत्तियामय-वार्तिकामृत-न० । स्वनामख्याते अध्यात्मग्रन्थे- वनस्यं स्त्रीणां च वस्त्रत्रयं विना देवपूजादि न कल्पते इति वित्तात्पुत्रः प्रियापुत्रा-त्पिण्डाः पिण्डात्तथेन्द्रियम्।इन्द्रियेभ्यः
'चेश्य' शब्दे तृतीयभागे १२७६ पृष्ठे गतम् ।) परःप्रालः,प्राणादात्मा परः स्मृतः,"इति तत्रत्यं वचनम्।ती।
(२) वस्त्राणि जङ्गिकादीनिवत्ती-पेशी-सीनि, दे० ना० ७ वर्ग ३१ गाथा ।
कप्पति निग्गंथाण वा णिग्गंधीण वा तो वत्थाधाबत्तुल-वर्तुल-त्रि० । वृते, स्था० ४ ठा०२ उ० ।
रित्तए वा परिहरित्तते वा, तं जहा-जंगिते भमिते खोबनेंत-वर्तयत-त्रि० । लक्षणतां नयति, भ०८ श०७ उ०।। मिते । (सू०- १७०४) स्था० ३ ठा० ३ उ०। वत्थ-बस-न० । दये ,। " हारविराइयरायवत्था" | कप्पइ निग्गंथाण वा निग्गंधीण वा पत्र वत्थाई धारिहारेण विराजमानेन, रचितं-शोभितं वक्षो यस्य स हारवि- | त्तए वा परिहरित्तए वा, तं जहा-जंगिए भङ्गिए साणए राजमानरचितवक्षाः । रा०
पोत्तिए तिरीडपट्टए णामं पंचमए । (सू०४४६) स्था० वख-न० । वस्तेऽनेनेति वस्त्रम् । वाससि, स्था० ६ ठा३ उ०। साटकादौ, उत्त० २ ०। चीनांशुकादौ, सूत्र. १ श्रु०३
५ ठा० ३ उ०। अ०२ उ० प्रा०म० अम्बरे, सूत्र. १ श्रु०४०२ उ०।
अथास्य सूत्रस्य कः संबन्ध इत्याह" बत्थगन्धमलंकारो इत्थीओ सयणाणि य" अनु० । दशा |
उवगरणं वि य पगयं,तस्स विभागो उबितियचरिमम्मि। (१) एषणासमितिर्वस्नगता प्रतिपाद्यते, इत्यनेन सम्बन्धेना. पाहारो वा वुत्तो, इदाणि उपहिस्स अधिकारो।। ६१॥ यातस्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि पूर्वस्त्रे तावदुपकरणमेव कृतम् , अतस्तस्योपकरणस्य भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो ववैषणाप्र- विभागो विशेषप्ररूपलं द्वितीयोद्देशकस्य चरमे-अन्तिमे तिपाद्येति, उद्देशार्थाधिकारदर्शनार्थे तु नियुक्तिकार आह- सूत्रद्वये क्रियने । अथवा-पूर्वस्तु सप्रपश्चमाहार-उलाः पढमे गहणं बीए, धरणं पगयं तु दबवत्थेणं । इदानी स्वस्मिन् सूत्रे उपधेरधिकारो यारश उपधिग्रहीतुं एमेव होइ पायं, भावे पायं तु गुणधारी ॥ ३१५ ॥
कल्पते तादृक् प्रतिपाद्यते इति भावः । प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु
ताई विरूवरूवाइ, देति वत्थाणि ताणि वा घेत्तुं । धरणविधिरिति । नामनिष्पन्न तु निक्षेपे बस्लेषणेति , तत्र सेसे जतीण देशा, तत्थ इमे पंच कप्पंति ॥ २॥ वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने पु- अथवा-तानि परिधानप्रावरणकम्बलादीनि-रूपाणि राणे । द्रव्यवत्र त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नं कासि- त्राणि यदा सागारिकप्राप्तिहारिकतया ददाति तदा गृहीकादि, विकलेन्द्रियनिष्पन्न चीनांशुकादि , पश्चेन्द्रियनिष्प त्वा पूज्यकलाचार्याविशेषाणि भक्कोहरितानि यतीनां दद्यात्, कम्बलरत्नााद । भाववस्त्र त्वष्टादशशीलासहस्राणीति । तत्र तेषु दीयमानेषु अमूनि पञ्च वस्त्राणि कल्पन्ते अनेन हतुव्यवस्रणाधिकारः , तदाह नियुक्तिकारः-'पगयं सम्बन्धेनायातस्यास्य (सू०४४६) व्याख्या कल्पते निम्रतु बब्बवत्थेणं' ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति म- न्यानां वा निग्रंथीनां वा इमानि पञ्च वस्त्राणि धारयितु वा भ्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गा. परिग्रहे धर्नु परिभोक्तुं तद्यथा- माः-प्रसास्तदवयवथापश्चा.नाह-'एवमेव' इति वस्त्रवत्पात्रस्यापि चतुर्वि
निष्पन्नत्वाजामिकम् ,सूत्रे प्राकृतत्वात् मकारलोपः । भङ्गा१-यमनुवादी ग्रन्थकारानुरोधात् ।
अतसी तन्मयं भातिकम् ,सनकसूत्रमय-सानकम् , पोतकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org